Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> 3. Nānātitthiyavaggo (21-30) >> 10. Nānātitthiyasāvakasuttaṃ
<< Назад 3. Nānātitthiyavaggo (21-30)
Отображение колонок


10. Nānātitthiyasāvakasuttaṃ Палийский оригинал

пали Комментарии
111.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha kho sambahulā nānātitthiyasāvakā devaputtā asamo ca sahali [sahalī (sī. syā. kaṃ. pī.)] ca nīko [niṅko (sī. pī.), niko (syā. kaṃ.)] ca ākoṭako ca vegabbhari ca [veṭambarī ca (sī. syā. kaṃ. pī.)] māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhito kho asamo devaputto pūraṇaṃ kassapaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
"Idha chinditamārite, hatajānīsu kassapo;
Na pāpaṃ samanupassati, puññaṃ vā pana attano;
Sa ve vissāsamācikkhi, satthā arahati mānana"nti.
Atha kho sahali devaputto makkhaliṃ gosālaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
"Tapojigucchāya susaṃvutatto,
Vācaṃ pahāya kalahaṃ janena;
Samosavajjā virato saccavādī,
Na hi nūna tādisaṃ karoti [na ha nuna tādī pakaroti (sī. syā. kaṃ.)] pāpa"nti.
Atha kho nīko devaputto nigaṇṭhaṃ nāṭaputtaṃ [nāthaputtaṃ (sī.)] ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
"Jegucchī nipako bhikkhu, cātuyāmasusaṃvuto;
Diṭṭhaṃ sutañca ācikkhaṃ, na hi nūna kibbisī siyā"ti.
Atha kho ākoṭako devaputto nānātitthiye ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
"Pakudhako kātiyāno nigaṇṭho,
Ye cāpime makkhalipūraṇāse;
Gaṇassa satthāro sāmaññappattā,
Na hi nūna te sappurisehi dūre"ti.
Atha kho vegabbhari devaputto ākoṭakaṃ devaputtaṃ gāthāya paccabhāsi –
"Sahācaritena [sahāravenāpi (ka. sī.), sagāravenāpi (pī.)] chavo sigālo [siṅgālo (ka.)],
Na kotthuko sīhasamo kadāci;
Naggo musāvādī gaṇassa satthā,
Saṅkassarācāro na sataṃ sarikkho"ti.
Atha kho māro pāpimā begabbhariṃ devaputtaṃ anvāvisitvā bhagavato santike imaṃ gāthaṃ abhāsi –
"Tapojigucchāya āyuttā, pālayaṃ pavivekiyaṃ;
Rūpe ca ye niviṭṭhāse, devalokābhinandino;
Te ve sammānusāsanti, paralokāya mātiyā"ti.
Atha kho bhagavā, 'māro ayaṃ pāpimā' iti viditvā, māraṃ pāpimantaṃ gāthāya paccabhāsi –
"Ye keci rūpā idha vā huraṃ vā,
Ye cantalikkhasmiṃ pabhāsavaṇṇā;
Sabbeva te te namucippasatthā,
Āmisaṃva macchānaṃ vadhāya khittā"ti.
Atha kho māṇavagāmiyo devaputto bhagavantaṃ ārabbha bhagavato santike imā gāthāyo abhāsi –
"Vipulo rājagahīyānaṃ, giriseṭṭho pavuccati;
Seto himavataṃ seṭṭho, ādicco aghagāminaṃ.
"Samuddo udadhinaṃ seṭṭho, nakkhattānañca candimā [nakkhattānaṃva candimā (ka.)] ;
Sadevakassa lokassa, buddho aggo pavuccatī"ti.
Nānātitthiyavaggo tatiyo.
Tassuddānaṃ –
Sivo khemo ca serī ca, ghaṭī jantu ca rohito;
Nando nandivisālo ca, susimo nānātitthiyena te dasāti.
Devaputtasaṃyuttaṃ samattaṃ.
<< Назад 3. Nānātitthiyavaggo (21-30)