Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> 2. Anāthapiṇḍikavaggo (11-20) >> 1. Candimasasuttaṃ
2. Anāthapiṇḍikavaggo (11-20) Далее >>
Отображение колонок


1. Candimasasuttaṃ Палийский оригинал

пали Комментарии
92.Sāvatthinidānaṃ.
Atha kho candimaso [candimāso (ka.)] devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho candimaso devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
"Te hi sotthiṃ gamissanti, kacche vāmakase magā;
Jhānāni upasampajja, ekodi nipakā satā"ti.
"Te hi pāraṃ gamissanti, chetvā jālaṃva ambujo;
Jhānāni upasampajja, appamattā raṇañjahā"ti.
2. Anāthapiṇḍikavaggo (11-20) Далее >>