пали | khantibalo - русский
|
Комментарии |
10.Paṇḍitoti paṇḍiccena samannāgato.
|
|
|
Byattoti veyyattiyena samannāgato.
|
|
|
Medhāvīti ṭhānuppattiyā paññāya samannāgato.
|
|
|
Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto.
|
|
|
Ājānissatīti sallakkhessati paṭivijjhissati.
|
|
|
Bhagavatopi kho ñāṇaṃ udapādīti sabbaññutaññāṇaṃ uppajji "ito sattamadivasamatthake kālaṃkatvā ākiñcaññāyatane nibbatto"ti.
|
|
|
Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāniyo akkhaṇe nibbattattā.
|
|
|
Abhidosakālaṃkatoti hiyyo kālaṃkato, sopi nevasaññānāsaññāyatane nibbattoti addasa.
|
|
|
Bahūkārāti bahūpakārā.
|
|
|
Padhānapahitattaṃ upaṭṭhahiṃsūti padhānatthāya pesitattabhāvaṃ mukhodakadānādinā upaṭṭhahiṃsu.
|
|
|
11.Antarā ca gayaṃ antarā ca bodhinti upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa.
|
|
|
Addhānamaggappaṭipannanti addhānamaggaṃ paṭipannaṃ.
|
|
|
Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito.
|
|
|
Sabbavidūti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ.
|
|
|
Sabbesu dhammesu anūpalittoti sabbesu tebhūmakadhammesu kilesalepena alitto.
|
|
|
Sabbañjahoti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito.
|
|
|
Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇato vimutto.
|
|
|
Sayaṃ abhiññāyāti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā.
|
|
|
Kamuddiseyyanti kaṃ aññaṃ "ayaṃ me ācariyo"ti uddiseyyaṃ.
|
|
|
Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi.
|
|
|
Natthi me paṭipuggaloti mayhaṃ paṭibhāgapuggalo nāma natthi.
|
|
|
Sītibhūtoti sabbakilesagginibbāpanena sītibhūto.
|
|
|
Kilesānaṃyeva nibbutattā nibbuto.
|
|
|
Kāsīnaṃpuranti kāsiraṭṭhe nagaraṃ.
|
|
|
Āhañchaṃ amatadundubhinti dhammacakkappaṭilābhāya amatabheriṃ paharissāmīti gacchāmi.
|
|
|
Arahasi anantajinoti anantajino bhavituṃ yutto.
|
|
|
Hupeyyapāvusoti āvuso evampi nāma bhaveyya.
|
|
|
Sīsaṃ okampetvāti sīsaṃ cāletvā.
|
|
|
12.Saṇṭhapesunti katikaṃ akaṃsu.
|
|
|
Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno.
|
|
|
Padhānavibbhantoti padhānato vibbhanto bhaṭṭho parihīno.
|
|
|
Āvatto bāhullāyāti cīvarādibahulabhāvatthāya āvatto.
|
|
|
Odahatha bhikkhave sotanti upanetha bhikkhave sotaṃ; sotindriyaṃ dhammasavanatthaṃ abhimukhaṃ karothāti attho.
|
|
|
Amatamadhigatanti amataṃ nibbānaṃ mayā adhigatanti dasseti.
|
|
|
Iriyāyāti dukkarairiyāya.
|
|
|
Paṭipadāyāti dukkarapaṭipadāya.
|
|
|
Abhijānātha me noti abhijānātha nu me samanupassatha.
|
|
|
Evarūpaṃ bhāsitametanti etaṃ evarūpaṃ vākyaṃ bhāsitanti attho.
|
|
|
Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetunti "ahaṃ buddho"ti jānāpetuṃ asakkhi.
|
|
|
13.Cakkhukaraṇīti paññācakkhuṃ sandhāyāha.
|
|
|
Ito paraṃ sabbaṃ padatthato uttānameva.
|
|
|
Adhippāyānusandhiyojanādibhedato pana papañcasūdaniyā majjhimaṭṭhakathāyaṃ vuttanayena veditabbaṃ.
|
|
|
Ito paṭṭhāya hi ativitthārabhīrukassa mahājanassa cittaṃ anurakkhantā suttantakathaṃ avaṇṇayitvā vinayakathaṃyeva vaṇṇayissāma.
|
|
|
18.Sāva tassa āyasmato upasampadā ahosīti āsāḷhīpuṇṇamāya aṭṭhārasahi devatākoṭīhi saddhiṃ sotāpattiphale patiṭṭhitassa "ehi bhikkhū"ti bhagavato vacanena abhinipphannā sāva tassa āyasmato ehibhikkhūpasampadā ahosi.
|
|
|
19.Atha kho āyasmato ca vappassāti ādimhi vappattherassa pāṭipadadivase dhammacakkhuṃ udapādi, bhaddiyattherassa dutiyadivase, mahānāmattherassa tatiyadivase, assajittherassa catutthiyanti.
|
"Затем почтенный Ваппа": сначала у монаха Ваппы на следующий день появилось видение Дхаммы, на второй день у Бхаддии, на третий у Маханамы, на четвёртый у Ассаджи.
|
|
Imesañca pana bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi.
|
|
|
Uppanne uppanne kammaṭṭhānamale ākāsena gantvā malaṃ vinodesi.
|
|
|
Pakkhassa pana pañcamiyaṃ sabbe te ekato sannipātetvā anattasuttena ovadi.
|
|
|
Tena vuttaṃ "atha kho bhagavā pañcavaggiye"tiādi.
|
|
|
24.Tenakho pana samayena cha loke arahanto hontīti pañcamiyā pakkhassa lokasmiṃ cha manussā arahanto hontīti attho.
|
|
|
Pañcavaggiyakathā niṭṭhitā.
|
|
|