Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Mahāvagga-aṭṭhakathā >> 1. Mahākhandhakaṃ >> Pañcavaggiyakathā
1. Mahākhandhakaṃ
Отображение колонок



Pañcavaggiyakathā Палийский оригинал

пали khantibalo - русский Комментарии
10.Paṇḍitoti paṇḍiccena samannāgato.
Byattoti veyyattiyena samannāgato.
Medhāvīti ṭhānuppattiyā paññāya samannāgato.
Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto.
Ājānissatīti sallakkhessati paṭivijjhissati.
Bhagavatopi kho ñāṇaṃ udapādīti sabbaññutaññāṇaṃ uppajji "ito sattamadivasamatthake kālaṃkatvā ākiñcaññāyatane nibbatto"ti.
Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāniyo akkhaṇe nibbattattā.
Abhidosakālaṃkatoti hiyyo kālaṃkato, sopi nevasaññānāsaññāyatane nibbattoti addasa.
Bahūkārāti bahūpakārā.
Padhānapahitattaṃ upaṭṭhahiṃsūti padhānatthāya pesitattabhāvaṃ mukhodakadānādinā upaṭṭhahiṃsu.
11.Antarā ca gayaṃ antarā ca bodhinti upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa.
Addhānamaggappaṭipannanti addhānamaggaṃ paṭipannaṃ.
Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito.
Sabbavidūti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ.
Sabbesu dhammesu anūpalittoti sabbesu tebhūmakadhammesu kilesalepena alitto.
Sabbañjahoti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito.
Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇato vimutto.
Sayaṃ abhiññāyāti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā.
Kamuddiseyyanti kaṃ aññaṃ "ayaṃ me ācariyo"ti uddiseyyaṃ.
Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi.
Natthi me paṭipuggaloti mayhaṃ paṭibhāgapuggalo nāma natthi.
Sītibhūtoti sabbakilesagginibbāpanena sītibhūto.
Kilesānaṃyeva nibbutattā nibbuto.
Kāsīnaṃpuranti kāsiraṭṭhe nagaraṃ.
Āhañchaṃ amatadundubhinti dhammacakkappaṭilābhāya amatabheriṃ paharissāmīti gacchāmi.
Arahasi anantajinoti anantajino bhavituṃ yutto.
Hupeyyapāvusoti āvuso evampi nāma bhaveyya.
Sīsaṃ okampetvāti sīsaṃ cāletvā.
12.Saṇṭhapesunti katikaṃ akaṃsu.
Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno.
Padhānavibbhantoti padhānato vibbhanto bhaṭṭho parihīno.
Āvatto bāhullāyāti cīvarādibahulabhāvatthāya āvatto.
Odahatha bhikkhave sotanti upanetha bhikkhave sotaṃ; sotindriyaṃ dhammasavanatthaṃ abhimukhaṃ karothāti attho.
Amatamadhigatanti amataṃ nibbānaṃ mayā adhigatanti dasseti.
Iriyāyāti dukkarairiyāya.
Paṭipadāyāti dukkarapaṭipadāya.
Abhijānātha me noti abhijānātha nu me samanupassatha.
Evarūpaṃ bhāsitametanti etaṃ evarūpaṃ vākyaṃ bhāsitanti attho.
Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetunti "ahaṃ buddho"ti jānāpetuṃ asakkhi.
13.Cakkhukaraṇīti paññācakkhuṃ sandhāyāha.
Ito paraṃ sabbaṃ padatthato uttānameva.
Adhippāyānusandhiyojanādibhedato pana papañcasūdaniyā majjhimaṭṭhakathāyaṃ vuttanayena veditabbaṃ.
Ito paṭṭhāya hi ativitthārabhīrukassa mahājanassa cittaṃ anurakkhantā suttantakathaṃ avaṇṇayitvā vinayakathaṃyeva vaṇṇayissāma.
18.Sāva tassa āyasmato upasampadā ahosīti āsāḷhīpuṇṇamāya aṭṭhārasahi devatākoṭīhi saddhiṃ sotāpattiphale patiṭṭhitassa "ehi bhikkhū"ti bhagavato vacanena abhinipphannā sāva tassa āyasmato ehibhikkhūpasampadā ahosi.
19.Atha kho āyasmato ca vappassāti ādimhi vappattherassa pāṭipadadivase dhammacakkhuṃ udapādi, bhaddiyattherassa dutiyadivase, mahānāmattherassa tatiyadivase, assajittherassa catutthiyanti. "Затем почтенный Ваппа": сначала у монаха Ваппы на следующий день появилось видение Дхаммы, на второй день у Бхаддии, на третий у Маханамы, на четвёртый у Ассаджи.
Imesañca pana bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi.
Uppanne uppanne kammaṭṭhānamale ākāsena gantvā malaṃ vinodesi.
Pakkhassa pana pañcamiyaṃ sabbe te ekato sannipātetvā anattasuttena ovadi.
Tena vuttaṃ "atha kho bhagavā pañcavaggiye"tiādi.
24.Tenakho pana samayena cha loke arahanto hontīti pañcamiyā pakkhassa lokasmiṃ cha manussā arahanto hontīti attho.
Pañcavaggiyakathā niṭṭhitā.
1. Mahākhandhakaṃ