Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> СН 2.3
<< Назад 2. Коллекция о сыновьях божеств Далее >>
Отображение колонок



СН 2.3 Палийский оригинал

пали Комментарии
84.Sāvatthinidānaṃ.
Atha kho māgho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho māgho devaputto bhagavantaṃ gāthāya ajjhabhāsi –
"Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;
Kissassu ekadhammassa, vadhaṃ rocesi gotamā"ti.
"Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
Kodhassa visamūlassa, madhuraggassa vatrabhū;
Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī"ti.
<< Назад 2. Коллекция о сыновьях божеств Далее >>