Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> 8. Chetvāvaggo (71-81) >> 11. Araṇasuttaṃ
<< Назад 8. Chetvāvaggo (71-81)
Отображение колонок


11. Araṇasuttaṃ Палийский оригинал

пали Комментарии
81.
"Kesūdha araṇā loke, kesaṃ vusitaṃ na nassati;
Kedha icchaṃ parijānanti, kesaṃ bhojissiyaṃ sadā.
"Kiṃsu mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ;
Kiṃsu idha jātihīnaṃ, abhivādenti khattiyā"ti.
"Samaṇīdha araṇā loke, samaṇānaṃ vusitaṃ na nassati;
Samaṇā icchaṃ parijānanti, samaṇānaṃ bhojissiyaṃ sadā.
"Samaṇaṃ mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ;
Samaṇīdha jātihīnaṃ, abhivādenti khattiyā"ti.
Chetvāvaggo aṭṭhamo.
Tassuddānaṃ –
Chetvā rathañca cittañca, vuṭṭhi bhītā najīrati;
Issaraṃ kāmaṃ pātheyyaṃ, pajjoto araṇena cāti.
Devatāsaṃyuttaṃ samattaṃ.
<< Назад 8. Chetvāvaggo (71-81)