Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> 8. Chetvāvaggo (71-81) >> СН 1.76
<< Назад 8. Chetvāvaggo (71-81) Далее >>
Отображение колонок



СН 1.76 Палийский оригинал

пали Комментарии
76.
"Kiṃ jīrati kiṃ na jīrati, kiṃsu uppathoti vuccati;
Kiṃsu dhammānaṃ paripantho, kiṃsu rattindivakkhayo;
Kiṃ malaṃ brahmacariyassa, kiṃ sinānamanodakaṃ.
"Kati lokasmiṃ chiddāni, yattha vittaṃ [cittaṃ (sī. syā. kaṃ. pī.)] na tiṭṭhati;
Bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ maya"nti.
"Rūpaṃ jīrati maccānaṃ, nāmagottaṃ na jīrati;
Rāgo uppathoti vuccati.
"Lobho dhammānaṃ paripantho, vayo rattindivakkhayo;
Itthī malaṃ brahmacariyassa, etthāyaṃ sajjate pajā;
Tapo ca brahmacariyañca, taṃ sinānamanodakaṃ.
"Cha lokasmiṃ chiddāni, yattha vittaṃ na tiṭṭhati;
Ālasyañca [ālassañca (sī. pī.)] pamādo ca, anuṭṭhānaṃ asaṃyamo;
Niddā tandī [tandi (sī.)] ca te chidde, sabbaso taṃ vivajjaye"ti.
<< Назад 8. Chetvāvaggo (71-81) Далее >>