Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> 5. Ādittavaggo (41-50) >> СН 1.41
5. Ādittavaggo (41-50) Далее >>
Отображение колонок



СН 1.41 Палийский оригинал

пали Комментарии
41.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi –
"Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;
Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.
"Evaṃ ādittako loko, jarāya maraṇena ca;
Nīharetheva dānena, dinnaṃ hoti sunīhataṃ.
"Dinnaṃ sukhaphalaṃ hoti, nādinnaṃ hoti taṃ tathā;
Corā haranti rājāno, aggi ḍahati nassati.
"Atha antena jahati, sarīraṃ sapariggahaṃ;
Etadaññāya medhāvī, bhuñjetha ca dadetha ca;
Datvā ca bhutvā ca yathānubhāvaṃ;
Anindito saggamupeti ṭhāna"nti.
Метки: дарение 
5. Ādittavaggo (41-50) Далее >>