| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
МН 152 Наставление о развитии способностей Палийский оригинал
| пали | Комментарии |
| 453.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā gajaṅgalāyaṃ [kajaṅgalāyaṃ (sī. pī.), kajjaṅgalāyaṃ (syā. kaṃ.)] viharati suveḷuvane [veḷuvane (syā. kaṃ.), mukheluvane (sī. pī.)]. | |
| Atha kho uttaro māṇavo pārāsiviyantevāsī [pārāsariyantevāsī (sī. pī.), pārāsiriyantevāsī (syā. kaṃ.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. | |
| Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. | |
| Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ pārāsiviyantevāsiṃ bhagavā etadavoca – "deseti, uttara, pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti? | |
| "Deseti, bho gotama, pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti. | |
| "Yathā kathaṃ pana, uttara, deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti? | |
| "Idha, bho gotama, cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti – evaṃ kho, bho gotama, deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti. | |
| "Evaṃ sante kho, uttara, andho bhāvitindriyo bhavissati, badhiro bhāvitindriyo bhavissati; yathā pārāsiviyassa brāhmaṇassa vacanaṃ. | |
| Andho hi, uttara, cakkhunā rūpaṃ na passati, badhiro sotena saddaṃ na suṇātī"ti. | |
| Evaṃ vutte, uttaro māṇavo pārāsiviyantevāsī tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. | |
| Atha kho bhagavā uttaraṃ māṇavaṃ pārāsiviyantevāsiṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā āyasmantaṃ ānandaṃ āmantesi – "aññathā kho, ānanda, deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvanaṃ, aññathā ca panānanda, ariyassa vinaye anuttarā indriyabhāvanā hotī"ti. | |
| "Etassa, bhagavā, kālo; etassa, sugata, kālo yaṃ bhagavā ariyassa vinaye anuttaraṃ indriyabhāvanaṃ deseyya. | |
| Bhagavato sutvā bhikkhū dhāressantī"ti. | |
| "Tenahānanda, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī"ti. | |
| "Evaṃ, bhante"ti kho āyasmā ānando bhagavato paccassosi. | |
| Bhagavā etadavoca – | |
| 454."Kathañcānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti? | |
| Idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. | |
| So evaṃ pajānāti – 'uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. | |
| Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. | |
| Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ – upekkhā'ti. | |
| Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. | |
| Seyyathāpi, ānanda, cakkhumā puriso ummīletvā vā nimīleyya, nimīletvā vā ummīleyya; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃappakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti – ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu. | |
| 455."Puna caparaṃ, ānanda, bhikkhuno sotena saddaṃ sutvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. | |
| So evaṃ pajānāti – 'uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. | |
| Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. | |
| Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ – upekkhā'ti. | |
| Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. | |
| Seyyathāpi, ānanda, balavā puriso appakasireneva accharaṃ [accharikaṃ (syā. kaṃ. pī. ka.)] pahareyya; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃappakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti – ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu. | |
| 456."Puna caparaṃ, ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. | |
| So evaṃ pajānāti – 'uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. | |
| Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. | |
| Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ – upekkhā'ti. | |
| Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. | |
| Seyyathāpi, ānanda, īsakaṃpoṇe [īsakapoṇe (sī. syā. kaṃ. pī.), īsakaphaṇe (sī. aṭṭha.), "majjhe uccaṃ hutvā"ti ṭīkāya saṃsanditabbā] padumapalāse [paduminipatte (sī. syā. kaṃ. pī.)] udakaphusitāni pavattanti, na saṇṭhanti; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃappakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti – ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu. | |
| 457."Puna caparaṃ, ānanda, bhikkhuno jivhāya rasaṃ sāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. | |
| So evaṃ pajānāti – 'uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. | |
| Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. | |
| Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ – upekkhā'ti. | |
| Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. | |
| Seyyathāpi, ānanda, balavā puriso jivhagge kheḷapiṇḍaṃ saṃyūhitvā appakasirena vameyya [sandhameyya (ka.)] ; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃappakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti – ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu. | |
| 458."Puna caparaṃ, ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. | |
| So evaṃ pajānāti – 'uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. | |
| Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. | |
| Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ – upekkhā'ti. | |
| Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. | |
| Seyyathāpi, ānanda, balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃappakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti – ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu. | |
| 459."Puna caparaṃ, ānanda, bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. | |
| So evaṃ pajānāti – 'uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. | |
| Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. | |
| Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ – upekkhā'ti. | |
| Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. | |
| Seyyathāpi, ānanda, balavā puriso divasaṃsantatte [divasasantette (sī.)] ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya. | |
| Dandho, ānanda, udakaphusitānaṃ nipāto, atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃappakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti – ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu. | |
| Evaṃ kho, ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti. | |
| 460."Kathañcānanda, sekho hoti pāṭipado? | |
| Idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. | |
| So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. | |
| Sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā…, jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. | |
| So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. | |
| Evaṃ kho, ānanda, sekho hoti pāṭipado. | |
| 461."Kathañcānanda, ariyo hoti bhāvitindriyo? | |
| Idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. | |
| So sace ākaṅkhati – 'paṭikūle [paṭikkūle (sabbattha)] appaṭikūlasaññī vihareyya'nti, appaṭikūlasaññī tattha viharati. | |
| Sace ākaṅkhati – 'appaṭikūle paṭikūlasaññī vihareyya'nti, paṭikūlasaññī tattha viharati. | |
| Sace ākaṅkhati – 'paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya'nti, appaṭikūlasaññī tattha viharati. | |
| Sace ākaṅkhati – 'appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya'nti, paṭikūlasaññī tattha viharati. | |
| Sace ākaṅkhati – 'paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti, upekkhako tattha viharati sato sampajāno. | |
| 462."Puna caparaṃ, ānanda, bhikkhuno sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. | |
| So sace ākaṅkhati – 'paṭikūle appaṭikūlasaññī vihareyya'nti, appaṭikūlasaññī tattha viharati. | |
| Sace ākaṅkhati – 'appaṭikūle paṭikūlasaññī vihareyya'nti, paṭikūlasaññī tattha viharati. | |
| Sace ākaṅkhati – 'paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya'nti, appaṭikūlasaññī tattha viharati. | |
| Sace ākaṅkhati – 'appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya'nti, paṭikūlasaññī tattha viharati. | |
| Sace ākaṅkhati – 'paṭikūlañca appaṭikūlañca tadubhayampmppi abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti, upekkhako tattha viharati sato sampajāno. | |
| Evaṃ kho, ānanda, ariyo hoti bhāvitindriyo. | |
| 463."Iti kho, ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo. | |
| Yaṃ kho, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. | |
| Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. | |
| Ayaṃ vo amhākaṃ anusāsanī"ti. | |
| Idamavoca bhagavā. | |
| Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. | |
| Indriyabhāvanāsuttaṃ niṭṭhitaṃ dasamaṃ. | |
| Saḷāyatanavaggo niṭṭhito pañcamo. | |
| Tassuddānaṃ – |
Это типа содержимое третьего тома МН - перечень сутт. Все комментарии (1) |
| Anāthapiṇḍiko channo, puṇṇo nandakarāhulā; | |
| Chachakkaṃ saḷāyatanikaṃ, nagaravindeyyasuddhikā; | |
| Indriyabhāvanā cāpi, vaggo ovādapañcamoti. | |
| Idaṃ vaggānamuddānaṃ – | |
| Devadahonupado ca, suññato ca vibhaṅgako; | |
| Saḷāyatanoti vaggā, uparipaṇṇāsake ṭhitāti. | |
| Uparipaṇṇāsakaṃ samattaṃ. | |
| Tīhi paṇṇāsakehi paṭimaṇḍito sakalo | |
| Majjhimanikāyo samatto. |