Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 149 Наставление о шести великих сферах
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 149 Наставление о шести великих сферах Палийский оригинал

пали Комментарии
428.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca – "mahāsaḷāyatanikaṃ vo, bhikkhave, desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
429."Cakkhuṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, rūpe ajānaṃ apassaṃ yathābhūtaṃ, cakkhuviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, cakkhusamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ajānaṃ apassaṃ yathābhūtaṃ, cakkhusmiṃ sārajjati, rūpesu sārajjati, cakkhuviññāṇe sārajjati, cakkhusamphasse sārajjati, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi sārajjati.
"Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti.
Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati.
Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti; kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti; kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti.
So kāyadukkhampi [kāyikadukkhampi (syā. kaṃ.), kāyikaṃ dukkhampi (ka.)] cetodukkhampi paṭisaṃvedeti.
"Sotaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ - pe - ghānaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ - pe - jivhaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ - pe - kāyaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ - pe - manaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, dhamme, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, manoviññāṇaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, manosamphassaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ajānaṃ apassaṃ yathābhūtaṃ, manasmiṃ sārajjati, dhammesu sārajjati, manoviññāṇe sārajjati, manosamphasse sārajjati, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi sārajjati.
"Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti.
Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati.
Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti; kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti; kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti.
So kāyadukkhampi cetodukkhampi paṭisaṃvedeti.
430."Cakkhuñca kho, bhikkhave, jānaṃ passaṃ yathābhūtaṃ, rūpe jānaṃ passaṃ yathābhūtaṃ, cakkhuviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, cakkhusamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jānaṃ passaṃ yathābhūtaṃ, cakkhusmiṃ na sārajjati, rūpesu na sārajjati, cakkhuviññāṇe na sārajjati, cakkhusamphasse na sārajjati, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi na sārajjati.
"Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti.
Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pahīyati.
Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti; kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti; kāyikāpi pariḷāhā pahīyantntti, cetasikāpi pariḷāhā pahīyanti.
So kāyasukhampi cetosukhampi paṭisaṃvedeti.
431."Yā tathābhūtassa [yathābhūtassa (sī. pī.)] diṭṭhi sāssa hoti sammādiṭṭhi; yo tathābhūtassa [yathābhūtassa (sī. pī.)] saṅkappo svāssa hoti sammāsaṅkappo; yo tathābhūtassa [yathābhūtassa (sī. pī.)] vāyāmo svāssa hoti sammāvāyāmo; yā tathābhūtassa [yathābhūtassa (sī. pī.)] sati sāssa hoti sammāsati; yo tathābhūtassa [yathābhūtassa (sī. pī.)] samādhi svāssa hoti sammāsamādhi.
Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti.
Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati.
"Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāpāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti.
"Tassime dve dhammā yuganandhā [yuganaddhā (sī. syā. kaṃ.)] vattanti – samatho ca vipassanā ca.
So ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti.
Ye dhammā abhiññā pahātabbā te dhamme abhiññā pajahati.
Ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti.
Ye dhammā abhiññā sacchikātabbā te dhamme abhiññā sacchikaroti.
"Katame ca, bhikkhave, dhammā abhiññā pariññeyyā?
'Pañcupādānakkhandhā' tissa vacanīyaṃ, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.
Ime dhammā abhiññā pariññeyyā.
"Katame ca, bhikkhave, dhammā abhiññā pahātabbā?
Avijjā ca bhavataṇhā ca – ime dhammā abhiññā pahātabbā.
"Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā?
Samatho ca vipassanā ca – ime dhammā abhiññā bhāvetabbā.
"Katame, bhikkhave, dhammā abhiññā sacchikātabbā?
Vijjā ca vimutti ca – ime dhammā abhiññā sacchikātabbā.
432."Sotaṃ, bhikkhave, jānaṃ passaṃ yathābhūtaṃ - pe - ghānaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ - pe - jivhaṃ, bhikkhave, jānaṃ passaṃ yathābhūtaṃ… kāyaṃ, bhikkhave, jānaṃ passaṃ yathābhūtaṃ… manaṃ, bhikkhave, jānaṃ passaṃ yathābhūtaṃ, dhamme jānaṃ passaṃ yathābhūtaṃ, manoviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, manosamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jānaṃ passaṃ yathābhūtaṃ, manasmiṃ na sārajjati, dhammesu na sārajjati, manoviññāṇe na sārajjati, manosamphasse na sārajjati, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi na sārajjati.
"Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti.
Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pahīyati.
Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti; kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti; kāyikāpi pariḷāhā pahīyanti, cetasikāpi pariḷāhā pahīyanti.
So kāyasukhampi cetosukhampi paṭisaṃvedeti.
433."Yā tathābhūtassa diṭṭhi sāssa hoti sammādiṭṭhi; yo tathābhūtassa saṅkappo svāssa hoti sammāsaṅkappo; yo tathābhūtassa vāyāmo svāssa hoti sammāvāyāmo; yā tathābhūtassa sati sāssa hoti sammāsati; yo tathābhūtassa samādhi svāssa hoti sammāsamādhi.
Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti.
Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati.
"Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāpāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti.
"Tassime dve dhammā yuganandhā vattanti – samatho ca vipassanā ca.
So ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti.
Ye dhammā abhiññā pahātabbā te dhamme abhiññā pajahati.
Ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti.
Ye dhammā abhiññā sacchikātabbā te dhamme abhiññā sacchikaroti.
"Katame ca, bhikkhave, dhammā abhiññā pariññeyyā?
'Pañcupādānakkhandhā' tissa vacanīyaṃ, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.
Ime dhammā abhiññā pariññeyyā.
"Katame ca, bhikkhave, dhammā abhiññā pahātabbā?
Avijjā ca bhavataṇhā ca – ime dhammā abhiññā pahātabbā.
"Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā?
Samatho ca vipassanā ca – ime dhammā abhiññā bhāvetabbā.
"Katame ca, bhikkhave, dhammā abhiññā sacchikātabbā?
Vijjā ca vimutti ca – ime dhammā abhiññā sacchikātabbā"ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Mahāsaḷāyatanikasuttaṃ niṭṭhitaṃ sattamaṃ.
Метки: шесть сфер чувств  путь практики 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>