Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 127
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 127 Палийский оригинал

пали Комментарии
229.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho pañcakaṅgo thapati aññataraṃ purisaṃ āmantesi – "ehi tvaṃ, ambho purisa, yenāyasmā anuruddho tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato anuruddhassa pāde sirasā vandāhi [vandāhi, evañca vadehi (sī. pī.)] – 'pañcakaṅgo, bhante, thapati āyasmato anuruddhassa pāde sirasā vandatī'ti; evañca vadehi [evañca vadeti (sī. pī.)] – 'adhivāsetu kira, bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ; yena ca kira, bhante, āyasmā anuruddho pagevataraṃ āgaccheyya; pañcakaṅgo, bhante, thapati [pañcakaṅgo thapati (sī. pī.)] bahukicco bahukaraṇīyo rājakaraṇīyenā"'ti.
"Evaṃ, bhante"ti kho so puriso pañcakaṅgassa thapatissa paṭissutvā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so puriso āyasmantaṃ anuruddhaṃ etadavoca – "pañcakaṅgo, bhante, thapati āyasmato anuruddhassa pāde sirasā vandati, evañca vadeti – 'adhivāsetu kira, bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ; yena ca kira, bhante, āyasmā anuruddho pagevataraṃ āgaccheyya; pañcakaṅgo, bhante, thapati bahukicco bahukaraṇīyo rājakaraṇīyenā"'ti.
Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena.
230.Atha kho āyasmā anuruddho tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena pañcakaṅgassa thapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Atha kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
Atha kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ etadavoca –
"Idha maṃ, bhante, therā bhikkhū upasaṅkamitvā evamāhaṃsu – 'appamāṇaṃ, gahapati, cetovimuttiṃ bhāvehī'ti [appamāṇā gahapati cetovimutti bhāvetabbāti (ka.)].
Ekacce therā evamāhaṃsu – 'mahaggataṃ, gahapati, cetovimuttiṃ bhāvehī'ti.
Yā cāyaṃ, bhante, appamāṇā cetovimutti yā ca mahaggatā cetovimutti – ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā byañjanameva nāna"nti?
"Tena hi, gahapati, taṃ yevettha paṭibhātu.
Apaṇṇakante ito bhavissatī"ti.
"Mayhaṃ kho, bhante, evaṃ hoti – 'yā cāyaṃ appamāṇā cetovimutti yā ca mahaggatā cetovimutti ime dhammā ekatthā byañjanameva nāna"'nti.
"Yā cāyaṃ, gahapati, appamāṇā cetovimutti yā ca mahaggatā cetovimutti ime dhammā nānatthā ceva nānābyañjanā ca.
Tadamināpetaṃ, gahapati, pariyāyena veditabbaṃ yathā ime dhammā nānatthā ceva nānābyañjanā ca".
"Katamā ca, gahapati, appamāṇā cetovimutti?
Idha, gahapati, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
Ayaṃ vuccati, gahapati, appamāṇā cetovimutti.
231."Katamā ca, gahapati, mahaggatā cetovimutti?
Idha, gahapati, bhikkhu yāvatā ekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā viharati.
Ayaṃ vuccati, gahapati, mahaggatā cetovimutti.
Idha pana, gahapati, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati.
Ayampi [ayaṃ (syā. kaṃ. ka.)] vuccati, gahapati, mahaggatā cetovimutti.
Idha pana, gahapati, bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati.
Ayampi vuccati, gahapati, mahaggatā cetovimutti.
Idha pana, gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati.
Ayampi vuccati, gahapati, mahaggatā cetovimutti.
Idha pana, gahapati, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati.
Ayampi vuccati, gahapati, mahaggatā cetovimutti.
Idha pana, gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.
Ayampi vuccati, gahapati, mahaggatā cetovimutti.
Idha pana, gahapati, bhikkhu yāvatā samuddapariyantaṃ pathaviṃ mahaggatanti pharitvā adhimuccitvā viharati.
Ayampi vuccati, gahapati, mahaggatā cetovimutti.
Iminā kho etaṃ, gahapati, pariyāyena veditabbaṃ yathā ime dhammā nānatthā ceva nānābyañjanā ca.
232."Catasso kho imā gahapati, bhavūpapattiyo.
Katamā catasso?
Idha, gahapati, ekacco 'parittābhā'ti pharitvā adhimuccitvā viharati.
So kāyassa bhedā paraṃ maraṇā parittābhānaṃ devānaṃ sahabyataṃ upapajjati.
Idha pana, gahapati, ekacco 'appamāṇābhā'ti pharitvā adhimuccitvā viharati.
So kāyassa bhedā paraṃ maraṇā appamāṇābhānaṃ devānaṃ sahabyataṃ upapajjati.
Idha pana, gahapati, ekacco 'saṃkiliṭṭhābhā'ti pharitvā adhimuccitvā viharati.
So kāyassa bhedā paraṃ maraṇā saṃkiliṭṭhābhānaṃ devānaṃ sahabyataṃ upapajjati.
Idha pana, gahapati, ekacco 'parisuddhābhā'ti pharitvā adhimuccitvā viharati.
So kāyassa bhedā paraṃ maraṇā parisuddhābhānaṃ devānaṃ sahabyataṃ upapajjati.
Imā kho, gahapati, catasso bhavūpapattiyo.
"Hoti kho so, gahapati, samayo, yā tā devatā ekajjhaṃ sannipatanti, tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattañhi kho paññāyati no ca ābhānānattaṃ.
Seyyathāpi, gahapati, puriso sambahulāni telappadīpāni ekaṃ gharaṃ paveseyya.
Tesaṃ ekaṃ gharaṃ pavesitānaṃ accinānattañhi kho paññāyetha, no ca ābhānānattaṃ; evameva kho, gahapati, hoti kho so samayo, yā tā devatā ekajjhaṃ sannipatanti tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattañhi kho paññāyati, no ca ābhānānattaṃ.
"Hoti kho so, gahapati, samayo, yā tā devatā tato vipakkamanti, tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattañceva paññāyati ābhānānattañca.
Seyyathāpi, gahapati, puriso tāni sambahulāni telappadīpāni tamhā gharā nīhareyya.
Tesaṃ tato nīhatānaṃ [nīharantānaṃ (sī. syā. kaṃ. pī.)] accinānattañceva paññāyetha ābhānānattañca; evameva kho, gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti, tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattañceva paññāyati ābhānānattañca.
"Na kho, gahapati, tāsaṃ devatānaṃ evaṃ hoti – 'idaṃ amhākaṃ niccanti vā dhuvanti vā sassata'nti vā, api ca yattha yattheva tā [yā (ka.)] devatā abhinivisanti tattha tattheva tā devatā abhiramanti.
Seyyathāpi, gahapati, makkhikānaṃ kājena vā piṭakena vā harīyamānānaṃ na evaṃ hoti – 'idaṃ amhākaṃ niccanti vā dhuvanti vā sassata'nti vā, api ca yattha yattheva tā [yā (ka.)] makkhikā abhinivisanti tattha tattheva tā makkhikā abhiramanti; evameva kho, gahapati, tāsaṃ devatānaṃ na evaṃ hoti – 'idaṃ amhākaṃ niccanti vā dhuvanti vā sassata'nti vā, api ca yattha yattheva tā devatā abhinivisanti tattha tattheva tā devatā abhiramantī"ti.
233.Evaṃ vutte, āyasmā sabhiyo kaccāno [kaccāyano (sī.)] āyasmantaṃ anuruddhaṃ etadavoca – "sādhu, bhante anuruddha!
Atthi ca me ettha uttariṃ paṭipucchitabbaṃ.
Yā tā, bhante, devatā ābhā sabbā tā parittābhā udāhu santettha ekaccā devatā appamāṇābhā"ti?
"Tadaṅgena kho, āvuso kaccāna, santettha ekaccā devatā parittābhā, santi panettha ekaccā devatā appamāṇābhā"ti.
"Ko nu kho, bhante anuruddha, hetu ko paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santettha ekaccā devatā parittābhā, santi panettha ekaccā devatā appamāṇābhā"ti?
"Tena hāvuso kaccāna, taṃyevettha paṭipucchissāmi.
Yathā te khameyya tathā naṃ byākareyyāsi.
Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ rukkhamūlaṃ 'mahaggata'nti pharitvā adhimuccitvā viharati, yocāyaṃ [yopāyaṃ (ka.)] bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni 'mahaggata'nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā"ti?
"Yvāyaṃ, bhante, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni 'mahaggata'nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā"ti.
"Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni 'mahaggata'nti pharitvā adhimuccitvā viharati, yocāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ 'mahaggata'nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā"ti?
"Yvāyaṃ, bhante, bhikkhu yāvatā ekaṃ gāmakkhettaṃ 'mahaggata'nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā"ti.
"Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ 'mahaggata'nti pharitvā adhimuccitvā viharati, yocāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni 'mahaggata'nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā"ti?
"Yvāyaṃ, bhante, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni 'mahaggata'nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā"ti.
"Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni 'mahaggata'nti pharitvā adhimuccitvā viharati, yocāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ 'mahaggata'nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā"ti?
"Yvāyaṃ, bhante, bhikkhu yāvatā ekaṃ mahārajjaṃ 'mahaggata'nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā"ti.
"Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ 'mahaggata'nti pharitvā adhimuccitvā viharati, yocāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni 'mahaggata'nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā"ti?
"Yvāyaṃ, bhante, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni 'mahaggata'nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā"ti.
"Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni 'mahaggata'nti pharitvā adhimuccitvā viharati, yocāyaṃ bhikkhu yāvatā samuddapariyantaṃ pathaviṃ 'mahaggata'nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā"ti?
"Yvāyaṃ, bhante, bhikkhu yāvatā samuddapariyantaṃ pathaviṃ 'mahaggata'nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā"ti?
"Ayaṃ kho, āvuso kaccāna, hetu ayaṃ paccayo, yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santettha ekaccā devatā parittābhā, santi panettha ekaccā devatā appamāṇābhā"ti.
234."Sādhu, bhante anuruddha!
Atthi ca me ettha uttariṃ paṭipucchitabbaṃ.
Yāvatā [yā tā (ka.)], bhante, devatā ābhā sabbā tā saṃkiliṭṭhābhā udāhu santettha ekaccā devatā parisuddhābhā"ti?
"Tadaṅgena kho, āvuso kaccāna, santettha ekaccā devatā saṃkiliṭṭhābhā, santi panettha ekaccā devatā parisuddhābhā"ti.
"Ko nu kho, bhante, anuruddha, hetu ko paccayo, yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santettha ekaccā devatā saṃkiliṭṭhābhā, santi panettha ekaccā devatā parisuddhābhā"ti?
"Tena, hāvuso kaccāna, upamaṃ te karissāmi.
Upamāyapidhekacce [upamāyamidhekacce (ka.)] viññū purisā bhāsitassa atthaṃ ājānanti.
Seyyathāpi, āvuso kaccāna, telappadīpassa jhāyato telampi aparisuddhaṃ vaṭṭipi aparisuddhā.
So telassapi aparisuddhattā vaṭṭiyāpi aparisuddhattā andhandhaṃ viya jhāyati; evameva kho, āvuso kaccāna, idhekacco bhikkhu 'saṃkiliṭṭhābhā'ti pharitvā adhimuccitvā viharati, tassa kāyaduṭṭhullampi na suppaṭippassaddhaṃ hoti, thinamiddhampi na susamūhataṃ hoti, uddhaccakukkuccampi na suppaṭivinītaṃ hoti.
So kāyaduṭṭhullassapi na suppaṭippassaddhattā thinamiddhassapi na susamūhatattā uddhaccakukkuccassapi na suppaṭivinītattā andhandhaṃ viya jhāyati.
So kāyassa bhedā paraṃ maraṇā saṃkiliṭṭhābhānaṃ devānaṃ sahabyataṃ upapajjati.
Seyyathāpi, āvuso kaccāna, telappadīpassa jhāyato telampi parisuddhaṃ vaṭṭipi parisuddhā.
So telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaṃ viya jhāyati; evameva kho, āvuso kaccāna, idhekacco bhikkhu 'parisuddhābhā'ti pharitvā adhimuccitvā viharati.
Tassa kāyaduṭṭhullampi suppaṭippassaddhaṃ hoti, thinamiddhampi susamūhataṃ hoti, uddhaccakukkuccampi suppaṭivinītaṃ hoti.
So kāyaduṭṭhullassapi suppaṭippassaddhattā thinamiddhassapi susamūhatattā uddhaccakukkuccassapi suppaṭivinītattā na andhandhaṃ viya jhāyati.
So kāyassa bhedā paraṃ maraṇā parisuddhābhānaṃ devānaṃ sahabyataṃ upapajjati.
Ayaṃ kho, āvuso kaccāna, hetu ayaṃ paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santettha ekaccā devatā saṃkiliṭṭhābhā, santi panettha ekaccā devatā parisuddhābhā"ti.
235.Evaṃ vutte, āyasmā sabhiyo kaccāno āyasmantaṃ anuruddhaṃ etadavoca – "sādhu, bhante anuruddha!
Na, bhante, āyasmā anuruddho evamāha – 'evaṃ me suta'nti vā 'evaṃ arahati bhavitu'nti vā; atha ca pana, bhante, āyasmā anuruddho 'evampi tā devatā, itipi tā devatā'tveva bhāsati.
Tassa mayhaṃ, bhante, evaṃ hoti – 'addhā āyasmatā anuruddhena tāhi devatāhi saddhiṃ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā"'ti.
"Addhā kho ayaṃ, āvuso kaccāna, āsajja upanīya vācā bhāsitā, api ca te ahaṃ byākarissāmi – 'dīgharattaṃ kho me, āvuso kaccāna, tāhi devatāhi saddhiṃ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā"'ti.
Evaṃ vutte, āyasmā sabhiyo kaccāno pañcakaṅgaṃ thapatiṃ etadavoca – "lābhā te, gahapati, suladdhaṃ te, gahapati, yaṃ tvañceva taṃ kaṅkhādhammaṃ pahāsi [pajahasi (ka.)], mayañcimaṃ [yampimaṃ (sī. syā. kaṃ. pī.)] dhammapariyāyaṃ alatthamhā savanāyā"ti.
Anuruddhasuttaṃ niṭṭhitaṃ sattamaṃ.
Метки: медитация  Ануруддха 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>