| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
МН 120 Палийский оригинал
| пали | Комментарии |
| 160.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | |
| Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. | |
| "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. | |
| Bhagavā etadavoca – "saṅkhārupapattiṃ [saṅkhārūpapattiṃ (syā. kaṃ.), saṅkhāruppattiṃ (sī. pī.)] vo, bhikkhave, desessāmi, taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti. | |
| "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. | |
| Bhagavā etadavoca – | |
| 161."Idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ [khattiyamahāsālānaṃ vā (syā. kaṃ. pī.)] sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā [vihāro (sī. pī.)] ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā [tatrūpapattiyā (syā. kaṃ.), tatruppattiyā (sī. pī.)] saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 162."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brāhmaṇamahāsālānaṃ - pe - gahapatimahāsālānaṃ [brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā (syā. kaṃ. pī.)] sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 163."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – 'cātumahārājikā [cātummahārājikā (sī. syā. kaṃ. pī.)] devā dīghāyukā vaṇṇavanto sukhabahulā'ti. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 164."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – tāvatiṃsā devā - pe - yāmā devā… tusitā devā… nimmānaratī devā… paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 165."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – 'sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. | |
| Sahasso, bhikkhave, brahmā sahassilokadhātuṃ [sahassiṃ lokadhātuṃ (sī.)] pharitvā adhimuccitvā [adhimuñcitvā (ka.)] viharati. | |
| Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. | |
| Seyyathāpi, bhikkhave, cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya; evameva kho, bhikkhave, sahasso brahmā sahassilokadhātuṃ pharitvā adhimuccitvā viharati. | |
| Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā sahassassa brahmuno sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 166."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena… cāgena… paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – dvisahasso brahmā - pe - tisahasso brahmā… catusahasso brahmā… pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. | |
| Pañcasahasso, bhikkhave, brahmā pañcasahassilokadhātuṃ pharitvā adhimuccitvā viharati. | |
| Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. | |
| Seyyathāpi, bhikkhave, cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya; evameva kho, bhikkhave, pañcasahasso brahmā pañcasahassilokadhātuṃ pharitvā adhimuccitvā viharati. | |
| Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā pañcasahassassa brahmuno sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 167."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena… cāgena… paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – 'dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. | |
| Dasasahasso, bhikkhave, brahmā dasasahassilokadhātuṃ pharitvā adhimuccitvā viharati. | |
| Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. | |
| Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca [bhāsati ca tapati ca (sī. syā. kaṃ. pī.)] virocati ca; evameva kho, bhikkhave, dasasahasso brahmā dasasahassilokadhātuṃ pharitvā adhimuccitvā viharati. | |
| Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā dasasahassassa brahmuno sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 168."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – 'satasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. | |
| Satasahasso, bhikkhave, brahmā satasahassilokadhātuṃ pharitvā adhimuccitvā viharati. | |
| Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. | |
| Seyyathāpi, bhikkhave, nikkhaṃ jambonadaṃ [nekkhaṃ (sī. syā. kaṃ. pī.)] dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, satasahasso brahmā satasahassilokadhātuṃ pharitvā adhimuccitvā viharati. | |
| Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā satasahassassa brahmuno sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 169."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – ābhā devā - pe - parittābhā devā… appamāṇābhā devā… ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhassarānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 170."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena … sutena… cāgena… paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – parittasubhā devā - pe - appamāṇasubhā devā… subhakiṇhā devā dīghāyukā vaṇṇavanto sukhabahulāti. |
the gods of Glory в пали нет Все комментарии (1) |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 171."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – vehapphalā devā - pe - avihā devā… atappā devā… sudassā devā… sudassī devā… akaniṭṭhā devā dīghāyukā vaṇṇavanto sukhabahulāti. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā akaniṭṭhānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 172."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – 'ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā'ti. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 173."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – 'viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā'ti. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 174."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. | |
| Tassa sutaṃ hoti – ākiñcaññāyatanūpagā devā - pe - nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. | |
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | |
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | |
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. | |
| 175."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. | |
| Tassa evaṃ hoti – 'aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya'nti. | |
| So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. | |
| Ayaṃ, bhikkhave, bhikkhu na katthaci upapajjatī"ti [na katthaci upapajjati, na kuhiñci upapajjatīti (sī. pī.), na katthaci upapajjati, na kuhiñci upasampajja viharatīti. (ka.)]. | |
| Idamavoca bhagavā. | |
| Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. | |
| Saṅkhārupapattisuttaṃ niṭṭhitaṃ dasamaṃ. | |
| Anupadavaggo niṭṭhito dutiyo. | |
| Tassuddānaṃ – | |
| Anupāda-sodhana-porisadhammo, sevitabba-bahudhātu-vibhatti; | |
| Buddhassa kittināma-cattārīsena, ānāpāno kāyagato upapatti [ito paraṃ syā. kaṃ. ka. potthakesu evampi dissati –-§candake vimale parisuddhe, puṇṇasammodinirodhaattano;§dandhā bahujanasevitaṃ dhammavaraṃ, yaṃ anupadaṃ vaggavaraṃ dutiyāti]. |