| пали | Комментарии | 
        
    	        	| 124.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. |  | 
        
    	        	| Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. |  | 
        
    	        	| "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. |  | 
        
    	        	| Bhagavā etadavoca – |  | 
        
    	        	| "Yāni kānici, bhikkhave, bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato; ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato; ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. |  | 
        
    	        	| Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggi mutto [aggimukko (sī. pī.)] kūṭāgārānipi dahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni; evameva kho, bhikkhave, yāni kānici bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato; ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato; ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. |  | 
        
    	        	| Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito; saupaddavo bālo, anupaddavo paṇḍito; saupasaggo bālo, anupasaggo paṇḍito. |  | 
        
    	        	| Natthi, bhikkhave, paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo, natthi paṇḍitato upasaggo. |  | 
        
    	        	| Tasmātiha, bhikkhave, 'paṇḍitā bhavissāma vīmaṃsakā'ti – evañhi vo, bhikkhave, sikkhitabba"nti. |  | 
        
    	        	| Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – "kittāvatā nu kho, bhante, paṇḍito bhikkhu 'vīmaṃsako'ti alaṃ vacanāyā"ti? |  | 
        
    	        	| "Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭhānakusalo ca hoti – ettāvatā kho, ānanda, paṇḍito bhikkhu 'vīmaṃsako'ti alaṃ vacanāyā"ti. |  | 
        
    	        	| 125."Kittāvatā pana, bhante, 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti? |  | 
        
    	        	| "Aṭṭhārasa kho imā, ānanda, dhātuyo – cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu; sotadhātu, saddadhātu, sotaviññāṇadhātu; ghānadhātu, gandhadhātu, ghānaviññāṇadhātu; jivhādhātu, rasadhātu, jivhāviññāṇadhātu; kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu; manodhātu, dhammadhātu, manoviññāṇadhātu. |  | 
        
    	        	| Imā kho, ānanda, aṭṭhārasa dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti. |  | 
        
    	        	| "Siyā pana, bhante, aññopi pariyāyo, yathā 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti? |  | 
        
    	        	| "Siyā, ānanda. |  | 
        
    	        	| Chayimā, ānanda, dhātuyo – pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. |  | 
        
    	        	| Imā kho, ānanda, cha dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti. |  | 
        
    	        	| "Siyā pana, bhante, aññopi pariyāyo, yathā 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti? |  | 
        
    	        	| "Siyā, ānanda. |  | 
        
    	        	| Chayimā, ānanda, dhātuyo – sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu. |  | 
        
    	        	| Imā kho, ānanda, cha dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti. |  | 
        
    	        	| "Siyā pana, bhante, aññopi pariyāyo, yathā 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti? |  | 
        
    	        	| "Siyā, ānanda. |  | 
        
    	        	| Chayimā, ānanda, dhātuyo – kāmadhātu, nekkhammadhātu, byāpādadhātu, abyāpādadhātu, vihiṃsādhātu, avihiṃsādhātu. |  | 
        
    	        	| Imā kho, ānanda, cha dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti. |  | 
        
    	        	| "Siyā pana, bhante, aññopi pariyāyo, yathā 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti? |  | 
        
    	        	| "Siyā, ānanda. |  | 
        
    	        	| Tisso imā, ānanda, dhātuyo – kāmadhātu, rūpadhātu, arūpadhātu. |  | 
        
    	        	| Imā kho, ānanda, tisso dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti. |  | 
        
    	        	| "Siyā pana, bhante, aññopi pariyāyo, yathā 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti? |  | 
        
    	        	| "Siyā, ānanda. |  | 
        
    	        	| Dve imā, ānanda, dhātuyo – saṅkhatādhātu, asaṅkhatādhātu. |  | 
        
    	        	| Imā kho, ānanda, dve dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, 'dhātukusalo bhikkhū'ti alaṃ vacanāyā"ti. |  | 
        
    	        	| 126."Kittāvatā pana, bhante, 'āyatanakusalo bhikkhū'ti alaṃ vacanāyā"ti? |  | 
        
    	        	| "Cha kho panimāni, ānanda, ajjhattikabāhirāni āyatanāni – cakkhuceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca. |  | 
        
    	        	| Imāni kho, ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati – ettāvatā kho, ānanda, 'āyatanakusalo bhikkhū'ti alaṃ vacanāyā"ti. |  | 
        
    	        	| "Kittāvatā pana, bhante, 'paṭiccasamuppādakusalo bhikkhū'ti alaṃ vacanāyā"ti? |  | 
        
    	        	| "Idhānanda, bhikkhu evaṃ pajānāti – 'imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavanti. |  | 
        
    	        	| Evametassa kevalassa dukkhakkhandhassa samudayo hoti. |  | 
        
    	        	| Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti. |  | 
        
    	        	| Evametassa kevalassa dukkhakkhandhassa nirodho hoti'. |  | 
        
    	        	| Ettāvatā kho, ānanda, 'paṭiccasamuppādakusalo bhikkhū'ti alaṃ vacanāyā"ti. |  | 
        
    	        	| 127."Kittāvatā pana, bhante, 'ṭhānāṭhānakusalo bhikkhū'ti alaṃ vacanāyā"ti? |  | 
        
    	        	| "Idhānanda, bhikkhu 'aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci [kiñci (syā. kaṃ. ka.)] saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjatī'ti pajānāti; 'aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato upagaccheyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti, 'ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci dhammaṃ attato upagaccheyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 128."'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya - pe - arahantaṃ jīvitā voropeyya, ṭhānametaṃ vijjatī'ti pajānāti; 'aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ puthujjano duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ puthujjano saṅghaṃ bhindeyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ puthujjano aññaṃ satthāraṃ uddiseyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 129."'Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 130."'Aṭṭhānametaṃ anavakāso yaṃ itthī arahaṃ assa sammāsambuddho, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ puriso arahaṃ assa sammāsambuddho, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ puriso rājā assa cakkavattī, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ itthī sakkattaṃ kareyya … mārattaṃ kareyya… brahmattaṃ kareyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ puriso sakkattaṃ kareyya… mārattaṃ kareyya… brahmattaṃ kareyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 131."'Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritassa - pe - yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritassa - pe - yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatīti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritassa - pe - yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritassa - pe - yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| "'Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritasamaṅgī - pe - yaṃ manoduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritasamaṅgī - pe - yaṃ manoduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| 'Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritasamaṅgī - pe - yaṃ manosucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti; 'ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritasamaṅgī - pe - yaṃ manosucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatī'ti pajānāti. |  | 
        
    	        	| Ettāvatā kho, ānanda, 'ṭhānāṭhānakusalo bhikkhū'ti alaṃ vacanāyā"ti. |  | 
        
    	        	| 132.Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca – "acchariyaṃ, bhante, abbhutaṃ, bhante! |  | 
        
    	        	| Konāmo ayaṃ, bhante, dhammapariyāyo"ti? |  | 
        
    	        	| "Tasmātiha tvaṃ, ānanda, imaṃ dhammapariyāyaṃ 'bahudhātuko'tipi naṃ dhārehi, 'catuparivaṭṭo'tipi naṃ dhārehi, 'dhammādāso'tipi naṃ dhārehi, 'amatadundubhī'tipi [dudrabhītipi (ka.)] naṃ dhārehi, 'anuttaro saṅgāmavijayo'tipi naṃ dhārehī"ti. |  | 
        
    	        	| Idamavoca bhagavā. |  | 
        
    	        	| Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. |  | 
        
    	        	| Bahudhātukasuttaṃ niṭṭhitaṃ pañcamaṃ. |  |