| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
МН 98 Палийский оригинал
| пали | Комментарии |
| 454.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā icchānaṅgale [icchānaṅkale (sī. pī.)] viharati icchānaṅgalavanasaṇḍe. | |
| Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathidaṃ – caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jāṇussoṇi [jāṇussoṇī (pī.), jāṇusoṇī (ka.)] brāhmaṇo, todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. | |
| Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ [anucaṅkamamānānaṃ anuvicaramānānaṃ (sī. pī.)] ayamantarākathā udapādi – "kathaṃ, bho, brāhmaṇo hotī"ti? | |
| Bhāradvājo māṇavo evamāha – "yato kho, bho, ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena – ettāvatā kho, bho, brāhmaṇo hotī"ti. | |
| Vāseṭṭho māṇavo evamāha – "yato kho, bho, sīlavā ca hoti vattasampanno [vatasampanno (pī.)] ca – ettāvatā kho, bho, brāhmaṇo hotī"ti. | |
| Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ. | |
| Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi – "ayaṃ kho, bho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe. | |
| Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. | |
| Āyāma, bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma; upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma. | |
| Yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmā"ti. | |
| "Evaṃ, bho"ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi. | |
| 455.Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. | |
| Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. | |
| Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi – | |
| "Anuññātapaṭiññātā, tevijjā mayamasmubho; | |
| Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo. | |
| "Tevijjānaṃ yadakkhātaṃ, tatra kevalinosmase; | |
| Padakasmā veyyākaraṇā [no byākaraṇā (syā. kaṃ. ka.)], jappe ācariyasādisā; | |
| Tesaṃ no jātivādasmiṃ, vivādo atthi gotama. | |
| "Jātiyā brāhmaṇo hoti, bhāradvājo iti bhāsati; | |
| Ahañca kammunā [kammanā (sī. pī.)] brūmi, evaṃ jānāhi cakkhuma. | |
| "Te na sakkoma ñāpetuṃ [saññattuṃ (pī.), saññāpetuṃ (ka.)], aññamaññaṃ mayaṃ ubho; | |
| Bhavantaṃ puṭṭhumāgamā, sambuddhaṃ iti vissutaṃ. | |
| "Candaṃ yathā khayātītaṃ, pecca pañjalikā janā; | |
| Vandamānā namassanti, lokasmiṃ gotamaṃ. | |
| "Cakkhuṃ loke samuppannaṃ, mayaṃ pucchāma gotamaṃ; | |
| Jātiyā brāhmaṇo hoti, udāhu bhavati kammunā [kammanā (sī. pī.)] ; | |
| Ajānataṃ no pabrūhi, yathā jānemu brāhmaṇa"nti. | |
| 456. | |
| "Tesaṃ vo ahaṃ byakkhissaṃ, (vāseṭṭhāti bhagavā) | |
| Anupubbaṃ yathātathaṃ; | |
| Jātivibhaṅgaṃ pāṇānaṃ, aññamaññāhi jātiyo. | |
| "Tiṇarukkhepi jānātha, na cāpi paṭijānare; | |
| Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. | |
| "Tato kīṭe paṭaṅge ca, yāva kunthakipillike; | |
| Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. | |
| "Catuppadepi jānātha, khuddake ca mahallake; | |
| Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. | |
| "Pādudarepi jānātha, urage dīghapiṭṭhike; | |
| Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. | |
| "Tato macchepi jānātha, udake vārigocare; | |
| Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. | |
| "Tato pakkhīpi jānātha, pattayāne vihaṅgame; | |
| Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. | |
| "Yathā etāsu jātīsu, liṅgaṃ jātimayaṃ puthu; | |
| Evaṃ natthi manussesu, liṅgaṃ jātimayaṃ puthu. | |
| "Na kesehi na sīsehi, na kaṇṇehi na akkhīhi; | |
| Na mukhena na nāsāya, na oṭṭhehi bhamūhi vā. | |
| "Na gīvāya na aṃsehi, na udarena na piṭṭhiyā; | |
| Na soṇiyā na urasā, na sambādhe na methune [na sambādhā na methunā (ka.)]. | |
| "Na hatthehi na pādehi, naṅgulīhi nakhehi vā; | |
| Na jaṅghāhi na ūrūhi, na vaṇṇena sarena vā; | |
| Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisu. | |
| 457. | |
| "Paccattañca sarīresu [paccattaṃ sasarīresu (sī. pī.)], manussesvetaṃ na vijjati; | |
| Vokārañca manussesu, samaññāya pavuccati. | |
| "Yo hi koci manussesu, gorakkhaṃ upajīvati; | |
| Evaṃ vāseṭṭha jānāhi, kassako so na brāhmaṇo. | |
| "Yo hi koci manussesu, puthusippena jīvati; | |
| Evaṃ vāseṭṭha jānāhi, sippiko so na brāhmaṇo. | |
| "Yo hi koci manussesu, vohāraṃ upajīvati; | |
| Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo. | |
| "Yo hi koci manussesu, parapessena jīvati; | |
| Evaṃ vāseṭṭha jānāhi, pessako [pessiko (sī. syā. kaṃ. pī.)] so na brāhmaṇo. | |
| "Yo hi koci manussesu, adinnaṃ upajīvati; | |
| Evaṃ vāseṭṭha jānāhi, coro eso na brāhmaṇo. | |
| "Yo hi koci manussesu, issatthaṃ upajīvati; | |
| Evaṃ vāseṭṭha jānāhi, yodhājīvo na brāhmaṇo. | |
| "Yo hi koci manussesu, porohiccena jīvati; | |
| Evaṃ vāseṭṭha jānāhi, yājako so na brāhmaṇo. | |
| "Yo hi koci manussesu, gāmaṃ raṭṭhañca bhuñjati; | |
| Evaṃ vāseṭṭha jānāhi, rājā eso na brāhmaṇo. | |
| "Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ; |
Отсюда и до пункта 460 - стихи из 26 главы Дхаммапады. Все комментарии (1) |
| Bhovādi [bhovādī (syā. kaṃ.)] nāma so hoti, sace hoti sakiñcano; | |
| Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| 458. | |
| "Sabbasaṃyojanaṃ chetvā, yo ve na paritassati; | |
| Saṅgātigaṃ visaṃyuttaṃ [visaññuttaṃ (ka.)], tamahaṃ brūmi brāhmaṇaṃ. | |
| "Chetvā naddhiṃ [naddhiṃ (sī. pī.)] varattañca, sandānaṃ sahanukkamaṃ; | |
| Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati; | |
| Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ; | |
| Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Vāripokkharapatteva, āraggeriva sāsapo; | |
| Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Yo dukkhassa pajānāti, idheva khayamattano; | |
| Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ; | |
| Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ; | |
| Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca; | |
| Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ; | |
| Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Yassa rāgo ca doso ca, māno makkho ca ohito; | |
| Sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇaṃ. | |
| 459. | |
| "Akakkasaṃ viññāpaniṃ, giraṃ saccaṃ udīraye; | |
| Yāya nābhisajje kiñci, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Yo ca dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ; | |
| Loke adinnaṃ nādeti [nādiyati (sī. pī.)], tamahaṃ brūmi brāhmaṇaṃ. | |
| "Āsā yassa na vijjanti, asmiṃ loke paramhi ca; | |
| Nirāsāsaṃ [nirāsayaṃ (sī. pī.)] visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Yassālayā na vijjanti, aññāya akathaṃkathiṃ; | |
| Amatogadhaṃ anuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Yodhapuññañca pāpañca, ubho saṅgaṃ upaccagā; | |
| Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Candaṃ va vimalaṃ suddhaṃ, vippasannaṃ anāvilaṃ; | |
| Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Yo imaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā; | |
| Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī; | |
| Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Yodhakāme pahantvāna [pahatvāna (sī.)], anāgāro paribbaje; | |
| Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Yodhataṇhaṃ pahantvāna, anāgāro paribbaje; | |
| Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā; | |
| Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Hitvā ratiñca aratiṃ, sītībhūtaṃ nirūpadhiṃ; | |
| Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso; | |
| Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Yassa gatiṃ na jānanti, devā gandhabbamānusā; | |
| Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ; | |
| Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ; | |
| Anejaṃ nhātakaṃ [nahātakaṃ (sī. pī.)] buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ. | |
| "Pubbenivāsaṃ yo vedi, saggāpāyañca passati; | |
| Atho jātikkhayaṃ patto, tamahaṃ brūmi brāhmaṇaṃ. | |
| 460. | |
| "Samaññā hesā lokasmiṃ, nāmagottaṃ pakappitaṃ; | |
| Sammuccā samudāgataṃ, tattha tattha pakappitaṃ. | |
| "Dīgharattānusayitaṃ, diṭṭhigatamajānataṃ; | |
| Ajānantā no [ajānantā noti ajānantā eva (ṭīkā)] pabrunti [pabruvanti (sī. pī.)], jātiyā hoti brāhmaṇo. | |
| "Na jaccā brāhmaṇo [vasalo (syā. kaṃ. ka.)] hoti, na jaccā hoti abrāhmaṇo [brāhmaṇo (syā. kaṃ. ka.)] ; | |
| Kammunā brāhmaṇo [vasalo (syā. kaṃ. ka.)] hoti, kammunā hoti abrāhmaṇo [brāhmaṇo (syā. kaṃ. ka.)]. | |
| "Kassako kammunā hoti, sippiko hoti kammunā; | |
| Vāṇijo kammunā hoti, pessako hoti kammunā. | |
| "Coropi kammunā hoti, yodhājīvopi kammunā; | |
| Yājako kammunā hoti, rājāpi hoti kammunā. | |
| "Evametaṃ yathābhūtaṃ, kammaṃ passanti paṇḍitā; | |
| Paṭiccasamuppādadassā, kammavipākakovidā. | |
| "Kammunā vattati loko, kammunā vattati pajā; | |
| Kammanibandhanā sattā, rathassāṇīva yāyato. | |
| "Tapena brahmacariyena, saṃyamena damena ca; | |
| Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttamaṃ. | |
| "Tīhi vijjāhi sampanno, santo khīṇapunabbhavo; | |
| Evaṃ vāseṭṭha jānāhi, brahmā sakko vijānata"nti. | |
| 461.Evaṃ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! | |
| Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti – evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. | |
| Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. | |
| Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate"ti. | |
| Vāseṭṭhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. |