Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 98
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 98 Палийский оригинал

пали Комментарии
454.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā icchānaṅgale [icchānaṅkale (sī. pī.)] viharati icchānaṅgalavanasaṇḍe.
Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathidaṃ – caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jāṇussoṇi [jāṇussoṇī (pī.), jāṇusoṇī (ka.)] brāhmaṇo, todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.
Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ [anucaṅkamamānānaṃ anuvicaramānānaṃ (sī. pī.)] ayamantarākathā udapādi – "kathaṃ, bho, brāhmaṇo hotī"ti?
Bhāradvājo māṇavo evamāha – "yato kho, bho, ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena – ettāvatā kho, bho, brāhmaṇo hotī"ti.
Vāseṭṭho māṇavo evamāha – "yato kho, bho, sīlavā ca hoti vattasampanno [vatasampanno (pī.)] ca – ettāvatā kho, bho, brāhmaṇo hotī"ti.
Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ.
Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi – "ayaṃ kho, bho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti.
Āyāma, bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma; upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma.
Yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmā"ti.
"Evaṃ, bho"ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.
455.Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi –
"Anuññātapaṭiññātā, tevijjā mayamasmubho;
Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo.
"Tevijjānaṃ yadakkhātaṃ, tatra kevalinosmase;
Padakasmā veyyākaraṇā [no byākaraṇā (syā. kaṃ. ka.)], jappe ācariyasādisā;
Tesaṃ no jātivādasmiṃ, vivādo atthi gotama.
"Jātiyā brāhmaṇo hoti, bhāradvājo iti bhāsati;
Ahañca kammunā [kammanā (sī. pī.)] brūmi, evaṃ jānāhi cakkhuma.
"Te na sakkoma ñāpetuṃ [saññattuṃ (pī.), saññāpetuṃ (ka.)], aññamaññaṃ mayaṃ ubho;
Bhavantaṃ puṭṭhumāgamā, sambuddhaṃ iti vissutaṃ.
"Candaṃ yathā khayātītaṃ, pecca pañjalikā janā;
Vandamānā namassanti, lokasmiṃ gotamaṃ.
"Cakkhuṃ loke samuppannaṃ, mayaṃ pucchāma gotamaṃ;
Jātiyā brāhmaṇo hoti, udāhu bhavati kammunā [kammanā (sī. pī.)] ;
Ajānataṃ no pabrūhi, yathā jānemu brāhmaṇa"nti.
456.
"Tesaṃ vo ahaṃ byakkhissaṃ, (vāseṭṭhāti bhagavā)
Anupubbaṃ yathātathaṃ;
Jātivibhaṅgaṃ pāṇānaṃ, aññamaññāhi jātiyo.
"Tiṇarukkhepi jānātha, na cāpi paṭijānare;
Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
"Tato kīṭe paṭaṅge ca, yāva kunthakipillike;
Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
"Catuppadepi jānātha, khuddake ca mahallake;
Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
"Pādudarepi jānātha, urage dīghapiṭṭhike;
Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
"Tato macchepi jānātha, udake vārigocare;
Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
"Tato pakkhīpi jānātha, pattayāne vihaṅgame;
Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
"Yathā etāsu jātīsu, liṅgaṃ jātimayaṃ puthu;
Evaṃ natthi manussesu, liṅgaṃ jātimayaṃ puthu.
"Na kesehi na sīsehi, na kaṇṇehi na akkhīhi;
Na mukhena na nāsāya, na oṭṭhehi bhamūhi vā.
"Na gīvāya na aṃsehi, na udarena na piṭṭhiyā;
Na soṇiyā na urasā, na sambādhe na methune [na sambādhā na methunā (ka.)].
"Na hatthehi na pādehi, naṅgulīhi nakhehi vā;
Na jaṅghāhi na ūrūhi, na vaṇṇena sarena vā;
Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisu.
457.
"Paccattañca sarīresu [paccattaṃ sasarīresu (sī. pī.)], manussesvetaṃ na vijjati;
Vokārañca manussesu, samaññāya pavuccati.
"Yo hi koci manussesu, gorakkhaṃ upajīvati;
Evaṃ vāseṭṭha jānāhi, kassako so na brāhmaṇo.
"Yo hi koci manussesu, puthusippena jīvati;
Evaṃ vāseṭṭha jānāhi, sippiko so na brāhmaṇo.
"Yo hi koci manussesu, vohāraṃ upajīvati;
Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo.
"Yo hi koci manussesu, parapessena jīvati;
Evaṃ vāseṭṭha jānāhi, pessako [pessiko (sī. syā. kaṃ. pī.)] so na brāhmaṇo.
"Yo hi koci manussesu, adinnaṃ upajīvati;
Evaṃ vāseṭṭha jānāhi, coro eso na brāhmaṇo.
"Yo hi koci manussesu, issatthaṃ upajīvati;
Evaṃ vāseṭṭha jānāhi, yodhājīvo na brāhmaṇo.
"Yo hi koci manussesu, porohiccena jīvati;
Evaṃ vāseṭṭha jānāhi, yājako so na brāhmaṇo.
"Yo hi koci manussesu, gāmaṃ raṭṭhañca bhuñjati;
Evaṃ vāseṭṭha jānāhi, rājā eso na brāhmaṇo.
"Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ; Отсюда и до пункта 460 - стихи из 26 главы Дхаммапады.
Все комментарии (1)
Bhovādi [bhovādī (syā. kaṃ.)] nāma so hoti, sace hoti sakiñcano;
Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
458.
"Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;
Saṅgātigaṃ visaṃyuttaṃ [visaññuttaṃ (ka.)], tamahaṃ brūmi brāhmaṇaṃ.
"Chetvā naddhiṃ [naddhiṃ (sī. pī.)] varattañca, sandānaṃ sahanukkamaṃ;
Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;
Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;
Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Vāripokkharapatteva, āraggeriva sāsapo;
Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇaṃ.
"Yo dukkhassa pajānāti, idheva khayamattano;
Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;
Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;
Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;
Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.
"Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;
Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Yassa rāgo ca doso ca, māno makkho ca ohito;
Sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇaṃ.
459.
"Akakkasaṃ viññāpaniṃ, giraṃ saccaṃ udīraye;
Yāya nābhisajje kiñci, tamahaṃ brūmi brāhmaṇaṃ.
"Yo ca dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;
Loke adinnaṃ nādeti [nādiyati (sī. pī.)], tamahaṃ brūmi brāhmaṇaṃ.
"Āsā yassa na vijjanti, asmiṃ loke paramhi ca;
Nirāsāsaṃ [nirāsayaṃ (sī. pī.)] visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Yassālayā na vijjanti, aññāya akathaṃkathiṃ;
Amatogadhaṃ anuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Yodhapuññañca pāpañca, ubho saṅgaṃ upaccagā;
Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Candaṃ va vimalaṃ suddhaṃ, vippasannaṃ anāvilaṃ;
Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Yo imaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;
Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;
Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.
"Yodhakāme pahantvāna [pahatvāna (sī.)], anāgāro paribbaje;
Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Yodhataṇhaṃ pahantvāna, anāgāro paribbaje;
Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;
Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Hitvā ratiñca aratiṃ, sītībhūtaṃ nirūpadhiṃ;
Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;
Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Yassa gatiṃ na jānanti, devā gandhabbamānusā;
Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;
Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
Anejaṃ nhātakaṃ [nahātakaṃ (sī. pī.)] buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
"Pubbenivāsaṃ yo vedi, saggāpāyañca passati;
Atho jātikkhayaṃ patto, tamahaṃ brūmi brāhmaṇaṃ.
460.
"Samaññā hesā lokasmiṃ, nāmagottaṃ pakappitaṃ;
Sammuccā samudāgataṃ, tattha tattha pakappitaṃ.
"Dīgharattānusayitaṃ, diṭṭhigatamajānataṃ;
Ajānantā no [ajānantā noti ajānantā eva (ṭīkā)] pabrunti [pabruvanti (sī. pī.)], jātiyā hoti brāhmaṇo.
"Na jaccā brāhmaṇo [vasalo (syā. kaṃ. ka.)] hoti, na jaccā hoti abrāhmaṇo [brāhmaṇo (syā. kaṃ. ka.)] ;
Kammunā brāhmaṇo [vasalo (syā. kaṃ. ka.)] hoti, kammunā hoti abrāhmaṇo [brāhmaṇo (syā. kaṃ. ka.)].
"Kassako kammunā hoti, sippiko hoti kammunā;
Vāṇijo kammunā hoti, pessako hoti kammunā.
"Coropi kammunā hoti, yodhājīvopi kammunā;
Yājako kammunā hoti, rājāpi hoti kammunā.
"Evametaṃ yathābhūtaṃ, kammaṃ passanti paṇḍitā;
Paṭiccasamuppādadassā, kammavipākakovidā.
"Kammunā vattati loko, kammunā vattati pajā;
Kammanibandhanā sattā, rathassāṇīva yāyato.
"Tapena brahmacariyena, saṃyamena damena ca;
Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttamaṃ.
"Tīhi vijjāhi sampanno, santo khīṇapunabbhavo;
Evaṃ vāseṭṭha jānāhi, brahmā sakko vijānata"nti.
461.Evaṃ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama!
Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti – evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito.
Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca.
Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate"ti.
Vāseṭṭhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
Метки: Васеттха  Бхарадваджа  брахман 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>