Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
МН 92 Палийский оригинал
пали | Комментарии |
396.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari. | |
Assosi kho keṇiyo jaṭilo – "samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. | |
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. | |
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. | |
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. | |
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"'ti. | |
Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. | |
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. | |
Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. | |
Atha kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca – "adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. | |
Evaṃ vutte, bhagavā keṇiyaṃ jaṭilaṃ etadavoca – "mahā kho, keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasanno"ti. | |
Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca – "kiñcāpi kho, bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno; adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. | |
Dutiyampi kho bhagavā keṇiyaṃ jaṭilaṃ etadavoca – "mahā kho, keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasanno"ti. | |
Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca – "kiñcāpi kho, bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno; adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. | |
Adhivāsesi bhagavā tuṇhībhāvena. | |
Atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo tenupasaṅkami; upasaṅkamitvā mittāmacce ñātisālohite āmantesi – "suṇantu me bhonto, mittāmaccā ñātisālohitā; samaṇo me gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena. | |
Yena me kāyaveyyāvaṭikaṃ [kāyaveyāvaṭṭikaṃ (sī. syā. kaṃ.), kāyaveyyāvatikaṃ (ka.)] kareyyāthā"ti. | |
"Evaṃ, bho"ti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññapenti. | |
Keṇiyo pana jaṭilo sāmaṃyeva maṇḍalamālaṃ paṭiyādeti. | |
397.Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo, tīṇi ca māṇavakasatāni mante vāceti. | |
Tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti. | |
Atha kho selo brāhmaṇo tīhi māṇavakasatehi parivuto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami. | |
Addasā kho selo brāhmaṇo keṇiyassa jaṭilassa assame appekacce uddhanāni khaṇante, appekacce kaṭṭhāni phālente, appekacce bhājanāni dhovante, appekacce udakamaṇikaṃ patiṭṭhāpente, appekacce āsanāni paññapente, keṇiyaṃ pana jaṭilaṃ sāmaṃyeva maṇḍalamālaṃ paṭiyādentaṃ. | |
Disvāna keṇiyaṃ jaṭilaṃ etadavoca – "kiṃ nu bhoto keṇiyassa āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenā"ti? | |
"Na me, bho sela, āvāho bhavissati napi vivāho bhavissati napi rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena; api ca kho me mahāyañño paccupaṭṭhito. | |
Atthi, bho, samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. | |
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. | |
So me nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. | |
"Buddhoti – bho keṇiya, vadesi"? | |
"Buddhoti – bho sela, vadāmi". | |
"Buddhoti – bho keṇiya, vadesi"? | |
"Buddhoti – bho sela, vadāmī"ti. | |
398.Atha kho selassa brāhmaṇassa etadahosi – "ghosopi kho eso dullabho lokasmiṃ – yadidaṃ 'buddho'ti [yadidaṃ buddho buddhoti (ka.)]. | |
Āgatāni kho panamhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā. | |
Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. | |
Tassimāni satta ratanāni bhavanti, seyyathidaṃ – cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. | |
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. | |
So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. | |
Sace pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado". | |
"Kahaṃ pana, bho keṇiya, etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddho"ti? | |
Evaṃ vutte, keṇiyo jaṭilo dakkhiṇaṃ bāhuṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca – "yenesā, bho sela, nīlavanarājī"ti. | |
Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkami. | |
Atha kho selo brāhmaṇo te māṇavake āmantesi – "appasaddā bhonto āgacchantu pade padaṃ [pāde pādaṃ (sī.)] nikkhipantā; durāsadā [dūrasaddā (ka.)] hi te bhagavanto sīhāva ekacarā. | |
Yadā cāhaṃ, bho, samaṇena gotamena saddhiṃ manteyyaṃ, mā me bhonto antarantarā kathaṃ opātetha. | |
Kathāpariyosānaṃ me bhavanto āgamentū"ti. | |
Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. | |
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. | |
Ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. | |
Addasā kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni, yebhuyyena ṭhapetvā dve. | |
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati – kosohite ca vatthaguyhe, pahūtajivhatāya ca. | |
Atha kho bhagavato etadahosi – "passati kho me ayaṃ selo brāhmaṇo dvattiṃsamahāpurisalakkhaṇāni, yebhuyyena ṭhapetvā dve. | |
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati – kosohite ca vatthaguyhe, pahūtajivhatāya cā"ti. | |
Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā addasa selo brāhmaṇo bhagavato kosohitaṃ vatthaguyhaṃ. |
Вопрос Милинды, связанный с этим эпизодом
https://tipitaka.theravada.su/node/table/7590 Все комментарии (1) |
Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi; ubhopi nāsikasotāni anumasi paṭimasi; kevalampi nalāṭamaṇḍalaṃ jivhāya chādesi. | |
Atha kho selassa brāhmaṇassa etadahosi – "samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi, no aparipuṇṇehi; no ca kho naṃ jānāmi buddho vā no vā. | |
Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ye te bhavanti arahanto sammāsambuddhā te sake vaṇṇe bhaññamāne attānaṃ pātukarontī'ti. | |
Yaṃnūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya"nti. | |
399.Atha kho selo brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi – | |
"Paripuṇṇakāyo suruci, sujāto cārudassano; | |
Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā [viriyavā (sī. syā. kaṃ. pī.)]. | |
"Narassa hi sujātassa, ye bhavanti viyañjanā; | |
Sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā. | |
"Pasannanetto sumukho, brahā [brahmā (syā. kaṃ. ka.)] uju patāpavā; | |
Majjhe samaṇasaṅghassa, ādiccova virocasi. | |
"Kalyāṇadassano bhikkhu, kañcanasannibhattaco; | |
Kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino. | |
"Rājā arahasi bhavituṃ, cakkavattī rathesabho; | |
Cāturanto vijitāvī, jambusaṇḍassa [jambumaṇḍassa (ka.)] issaro. | |
"Khattiyā bhogirājāno, anuyantā [anuyuttā (sī. syā. kaṃ. pī.)] bhavantu te; | |
Rājābhirājā manujindo, rajjaṃ kārehi gotama". | |
"Rājāhamasmi selāti, dhammarājā anuttaro; | |
Dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiyaṃ". | |
"Sambuddho paṭijānāsi, dhammarājā anuttaro; | |
'Dhammena cakkaṃ vattemi', iti bhāsasi gotama. | |
"Ko nu senāpati bhoto, sāvako satthuranvayo; | |
Ko te tamanuvatteti, dhammacakkaṃ pavattitaṃ". | |
"Mayā pavattitaṃ cakkaṃ, (selāti bhagavā dhammacakkaṃ anuttaraṃ; | |
Sāriputto anuvatteti, anujāto tathāgataṃ. | |
"Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ; | |
Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇa. | |
"Vinayassu mayi kaṅkhaṃ, adhimuccassu brāhmaṇa; | |
Dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso. | |
"Yesaṃ ve dullabho loke, pātubhāvo abhiṇhaso; | |
Sohaṃ brāhmaṇa sambuddho, sallakatto anuttaro. | |
"Brahmabhūto atitulo, mārasenappamaddano; | |
Sabbāmitte vasī katvā, modāmi akutobhayo". | |
"Imaṃ bhonto nisāmetha, yathā bhāsati cakkhumā; | |
Sallakatto mahāvīro, sīhova nadatī vane. | |
"Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ; | |
Ko disvā nappasīdeyya, api kaṇhābhijātiko. | |
"Yo maṃ icchati anvetu, yo vā nicchati gacchatu; | |
Idhāhaṃ pabbajissāmi, varapaññassa santike". | |
"Etañce [evañce (syā. kaṃ.)] ruccati bhoto, sammāsambuddhasāsanaṃ [sammāsambuddhasāsane (katthaci suttanipāte)] ; | |
Mayampi pabbajissāma, varapaññassa santike". | |
"Brāhmaṇā tisatā ime, yācanti pañjalīkatā; | |
Brahmacariyaṃ carissāma, bhagavā tava santike". | |
"Svākkhātaṃ brahmacariyaṃ, (selāti bhagavā sandiṭṭhikamakālikaṃ; | |
Yattha amoghā pabbajjā, appamattassa sikkhato"ti. | |
Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ, alattha upasampadaṃ. | |
400.Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – "kālo, bho gotama, niṭṭhitaṃ bhatta"nti. | |
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. | |
Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. | |
Atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. | |
Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi – | |
"Aggihuttamukhā yaññā, sāvittī chandaso mukhaṃ; | |
Rājā mukhaṃ manussānaṃ, nadīnaṃ sāgaro mukhaṃ. | |
"Nakkhattānaṃ mukhaṃ cando, ādicco tapataṃ mukhaṃ; | |
Puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukha"nti. | |
Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. | |
Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. | |
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi. | |
Aññataro kho panāyasmā selo sapariso arahataṃ ahosi. | |
Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami; upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāhi ajjhabhāsi – | |
"Yaṃ taṃ saraṇamāgamma, ito aṭṭhami cakkhumā; | |
Sattarattena [anuttarena (ka.)] bhagavā, dantamha tava sāsane. | |
"Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni; | |
Tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ. | |
"Upadhī te samatikkantā, āsavā te padālitā; | |
Sīhova anupādāno, pahīnabhayabheravo. | |
"Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā; | |
Pāde vīra pasārehi, nāgā vandantu satthuno"ti. | |
Selasuttaṃ niṭṭhitaṃ dutiyaṃ. |