| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
МН 92 Палийский оригинал
| пали | Комментарии |
| 396.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari. | |
| Assosi kho keṇiyo jaṭilo – "samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. | |
| Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. | |
| So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. | |
| So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. | |
| Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"'ti. | |
| Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. | |
| Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. | |
| Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. | |
| Atha kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca – "adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. | |
| Evaṃ vutte, bhagavā keṇiyaṃ jaṭilaṃ etadavoca – "mahā kho, keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasanno"ti. | |
| Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca – "kiñcāpi kho, bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno; adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. | |
| Dutiyampi kho bhagavā keṇiyaṃ jaṭilaṃ etadavoca – "mahā kho, keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasanno"ti. | |
| Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca – "kiñcāpi kho, bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno; adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. | |
| Adhivāsesi bhagavā tuṇhībhāvena. | |
| Atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo tenupasaṅkami; upasaṅkamitvā mittāmacce ñātisālohite āmantesi – "suṇantu me bhonto, mittāmaccā ñātisālohitā; samaṇo me gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena. | |
| Yena me kāyaveyyāvaṭikaṃ [kāyaveyāvaṭṭikaṃ (sī. syā. kaṃ.), kāyaveyyāvatikaṃ (ka.)] kareyyāthā"ti. | |
| "Evaṃ, bho"ti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññapenti. | |
| Keṇiyo pana jaṭilo sāmaṃyeva maṇḍalamālaṃ paṭiyādeti. | |
| 397.Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo, tīṇi ca māṇavakasatāni mante vāceti. | |
| Tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti. | |
| Atha kho selo brāhmaṇo tīhi māṇavakasatehi parivuto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami. | |
| Addasā kho selo brāhmaṇo keṇiyassa jaṭilassa assame appekacce uddhanāni khaṇante, appekacce kaṭṭhāni phālente, appekacce bhājanāni dhovante, appekacce udakamaṇikaṃ patiṭṭhāpente, appekacce āsanāni paññapente, keṇiyaṃ pana jaṭilaṃ sāmaṃyeva maṇḍalamālaṃ paṭiyādentaṃ. | |
| Disvāna keṇiyaṃ jaṭilaṃ etadavoca – "kiṃ nu bhoto keṇiyassa āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenā"ti? | |
| "Na me, bho sela, āvāho bhavissati napi vivāho bhavissati napi rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena; api ca kho me mahāyañño paccupaṭṭhito. | |
| Atthi, bho, samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. | |
| Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. | |
| So me nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. | |
| "Buddhoti – bho keṇiya, vadesi"? | |
| "Buddhoti – bho sela, vadāmi". | |
| "Buddhoti – bho keṇiya, vadesi"? | |
| "Buddhoti – bho sela, vadāmī"ti. | |
| 398.Atha kho selassa brāhmaṇassa etadahosi – "ghosopi kho eso dullabho lokasmiṃ – yadidaṃ 'buddho'ti [yadidaṃ buddho buddhoti (ka.)]. | |
| Āgatāni kho panamhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā. | |
| Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. | |
| Tassimāni satta ratanāni bhavanti, seyyathidaṃ – cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. | |
| Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. | |
| So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. | |
| Sace pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado". | |
| "Kahaṃ pana, bho keṇiya, etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddho"ti? | |
| Evaṃ vutte, keṇiyo jaṭilo dakkhiṇaṃ bāhuṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca – "yenesā, bho sela, nīlavanarājī"ti. | |
| Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkami. | |
| Atha kho selo brāhmaṇo te māṇavake āmantesi – "appasaddā bhonto āgacchantu pade padaṃ [pāde pādaṃ (sī.)] nikkhipantā; durāsadā [dūrasaddā (ka.)] hi te bhagavanto sīhāva ekacarā. | |
| Yadā cāhaṃ, bho, samaṇena gotamena saddhiṃ manteyyaṃ, mā me bhonto antarantarā kathaṃ opātetha. | |
| Kathāpariyosānaṃ me bhavanto āgamentū"ti. | |
| Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. | |
| Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. | |
| Ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. | |
| Addasā kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni, yebhuyyena ṭhapetvā dve. | |
| Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati – kosohite ca vatthaguyhe, pahūtajivhatāya ca. | |
| Atha kho bhagavato etadahosi – "passati kho me ayaṃ selo brāhmaṇo dvattiṃsamahāpurisalakkhaṇāni, yebhuyyena ṭhapetvā dve. | |
| Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati – kosohite ca vatthaguyhe, pahūtajivhatāya cā"ti. | |
| Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā addasa selo brāhmaṇo bhagavato kosohitaṃ vatthaguyhaṃ. |
Вопрос Милинды, связанный с этим эпизодом
https://tipitaka.theravada.su/node/table/7590 Все комментарии (1) |
| Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi; ubhopi nāsikasotāni anumasi paṭimasi; kevalampi nalāṭamaṇḍalaṃ jivhāya chādesi. | |
| Atha kho selassa brāhmaṇassa etadahosi – "samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi, no aparipuṇṇehi; no ca kho naṃ jānāmi buddho vā no vā. | |
| Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ye te bhavanti arahanto sammāsambuddhā te sake vaṇṇe bhaññamāne attānaṃ pātukarontī'ti. | |
| Yaṃnūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya"nti. | |
| 399.Atha kho selo brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi – | |
| "Paripuṇṇakāyo suruci, sujāto cārudassano; | |
| Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā [viriyavā (sī. syā. kaṃ. pī.)]. | |
| "Narassa hi sujātassa, ye bhavanti viyañjanā; | |
| Sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā. | |
| "Pasannanetto sumukho, brahā [brahmā (syā. kaṃ. ka.)] uju patāpavā; | |
| Majjhe samaṇasaṅghassa, ādiccova virocasi. | |
| "Kalyāṇadassano bhikkhu, kañcanasannibhattaco; | |
| Kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino. | |
| "Rājā arahasi bhavituṃ, cakkavattī rathesabho; | |
| Cāturanto vijitāvī, jambusaṇḍassa [jambumaṇḍassa (ka.)] issaro. | |
| "Khattiyā bhogirājāno, anuyantā [anuyuttā (sī. syā. kaṃ. pī.)] bhavantu te; | |
| Rājābhirājā manujindo, rajjaṃ kārehi gotama". | |
| "Rājāhamasmi selāti, dhammarājā anuttaro; | |
| Dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiyaṃ". | |
| "Sambuddho paṭijānāsi, dhammarājā anuttaro; | |
| 'Dhammena cakkaṃ vattemi', iti bhāsasi gotama. | |
| "Ko nu senāpati bhoto, sāvako satthuranvayo; | |
| Ko te tamanuvatteti, dhammacakkaṃ pavattitaṃ". | |
| "Mayā pavattitaṃ cakkaṃ, (selāti bhagavā dhammacakkaṃ anuttaraṃ; | |
| Sāriputto anuvatteti, anujāto tathāgataṃ. | |
| "Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ; | |
| Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇa. | |
| "Vinayassu mayi kaṅkhaṃ, adhimuccassu brāhmaṇa; | |
| Dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso. | |
| "Yesaṃ ve dullabho loke, pātubhāvo abhiṇhaso; | |
| Sohaṃ brāhmaṇa sambuddho, sallakatto anuttaro. | |
| "Brahmabhūto atitulo, mārasenappamaddano; | |
| Sabbāmitte vasī katvā, modāmi akutobhayo". | |
| "Imaṃ bhonto nisāmetha, yathā bhāsati cakkhumā; | |
| Sallakatto mahāvīro, sīhova nadatī vane. | |
| "Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ; | |
| Ko disvā nappasīdeyya, api kaṇhābhijātiko. | |
| "Yo maṃ icchati anvetu, yo vā nicchati gacchatu; | |
| Idhāhaṃ pabbajissāmi, varapaññassa santike". | |
| "Etañce [evañce (syā. kaṃ.)] ruccati bhoto, sammāsambuddhasāsanaṃ [sammāsambuddhasāsane (katthaci suttanipāte)] ; | |
| Mayampi pabbajissāma, varapaññassa santike". | |
| "Brāhmaṇā tisatā ime, yācanti pañjalīkatā; | |
| Brahmacariyaṃ carissāma, bhagavā tava santike". | |
| "Svākkhātaṃ brahmacariyaṃ, (selāti bhagavā sandiṭṭhikamakālikaṃ; | |
| Yattha amoghā pabbajjā, appamattassa sikkhato"ti. | |
| Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ, alattha upasampadaṃ. | |
| 400.Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – "kālo, bho gotama, niṭṭhitaṃ bhatta"nti. | |
| Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. | |
| Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. | |
| Atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. | |
| Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi – | |
| "Aggihuttamukhā yaññā, sāvittī chandaso mukhaṃ; | |
| Rājā mukhaṃ manussānaṃ, nadīnaṃ sāgaro mukhaṃ. | |
| "Nakkhattānaṃ mukhaṃ cando, ādicco tapataṃ mukhaṃ; | |
| Puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukha"nti. | |
| Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. | |
| Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. | |
| 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi. | |
| Aññataro kho panāyasmā selo sapariso arahataṃ ahosi. | |
| Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami; upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāhi ajjhabhāsi – | |
| "Yaṃ taṃ saraṇamāgamma, ito aṭṭhami cakkhumā; | |
| Sattarattena [anuttarena (ka.)] bhagavā, dantamha tava sāsane. | |
| "Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni; | |
| Tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ. | |
| "Upadhī te samatikkantā, āsavā te padālitā; | |
| Sīhova anupādāno, pahīnabhayabheravo. | |
| "Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā; | |
| Pāde vīra pasārehi, nāgā vandantu satthuno"ti. | |
| Selasuttaṃ niṭṭhitaṃ dutiyaṃ. |