Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 83
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 83 Палийский оригинал

пали Комментарии
308.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mithilāyaṃ viharati maghadevaambavane [makhādevaambavane (sī. pī.), magghadevaambavane (ka.)].
Atha kho bhagavā aññatarasmiṃ padese sitaṃ pātvākāsi.
Atha kho āyasmato ānandassa etadahosi – "ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya?
Na akāraṇena tathāgatā sitaṃ pātukarontī"ti.
Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "ko nu kho, bhante, hetu, ko paccayo bhagavato sitassa pātukammāya?
Na akāraṇena tathāgatā sitaṃ pātukarontī"ti.
"Bhūtapubbaṃ, ānanda, imissāyeva mithilāyaṃ rājā ahosi maghadevo nāma dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa.
Atha kho, ānanda, rājā maghadevo bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – 'yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me āroceyyāsī'ti.
'Evaṃ, devā'ti kho, ānanda, kappako rañño maghadevassa paccassosi.
Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena rañño maghadevassa sirasmiṃ palitāni jātāni.
Disvāna rājānaṃ maghadevaṃ etadavoca – 'pātubhūtā kho devassa devadūtā, dissanti sirasmiṃ palitāni jātānī'ti.
'Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī'ti.
'Evaṃ, devā'ti kho, ānanda, kappako rañño maghadevassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño maghadevassa añjalismiṃ patiṭṭhāpesi.
309."Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – 'pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ.
Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja.
Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi.
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi.
Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi.
Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti.
Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī'ti.
Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena [abyāpajjhena (sī. syā. kaṃ. pī.), abyāpajjena (ka.)] pharitvā vihāsi.
Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.
"Rājā kho panānanda, maghadevo caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari.
So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.
310."Atha kho rañño, ānanda, maghadevassa putto bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – 'yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha kho āroceyyāsī'ti.
'Evaṃ, devā'ti kho, ānanda, kappako rañño maghadevassa puttassa paccassosi.
Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena rañño maghadevassa puttassa sirasmiṃ palitāni jātāni.
Disvāna rañño maghadevassa puttaṃ etadavoca – 'pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ palitāni jātānī'ti.
'Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī'ti.
'Evaṃ, devā'ti kho, ānanda, kappako rañño maghadevassa puttassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño maghadevassa puttassa añjalismiṃ patiṭṭhāpesi.
"Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – 'pātubhūtā kho, me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ.
Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja.
Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi.
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi.
Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi.
Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti.
Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī'ti.
Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.
Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.
Rañño kho panānanda, maghadevassa putto caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari.
So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.
311."Rañño kho panānanda, maghadevassa puttapaputtakā tassa paramparā caturāsītirājasahassāni [caturāsītikhattiyasahassāni (sī. pī.), caturāsītisahassāni (syā. kaṃ.)] imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃsu.
Te mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu.
Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu.
Caturāsītivassasahassāni kumārakīḷitaṃ kīḷiṃsu, caturāsītivassasahassāni oparajjaṃ kāresuṃ, caturāsītivassasahassāni rajjaṃ kāresuṃ, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajitā brahmacariyamacariṃsu.
Te cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpagā ahesuṃ.
Nimi tesaṃ rājā [rājānaṃ (sī. pī.)] pacchimako ahosi dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa.
312."Bhūtapubbaṃ, ānanda, devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 'lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā'ti.
Atha kho, ānanda, sakko devānamindo deve tāvatiṃse āmantesi – 'iccheyyātha no tumhe, mārisā, nimiṃ rājānaṃ daṭṭhu'nti?
'Icchāma mayaṃ, mārisa, nimiṃ rājānaṃ daṭṭhu'nti.
Tena kho pana, ānanda, samayena nimi rājā tadahuposathe pannarase sīsaṃnhāto [sasīsaṃ nahāto (sī.), sīsanhāto (syā. kaṃ.)] uposathiko uparipāsādavaragato nisinno hoti.
Atha kho, ānanda, sakko devānamindo – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – devesu tāvatiṃsesu antarahito nimissa rañño pamukhe pāturahosi.
Atha kho, ānanda, sakko devānamindo nimiṃ rājānaṃ etadavoca – 'lābhā te, mahārāja, suladdhaṃ te, mahārāja.
Devā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – "lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā"ti.
Devā te, mahārāja, tāvatiṃsā dassanakāmā.
Tassa te ahaṃ, mahārāja, sahassayuttaṃ ājaññarathaṃ pahiṇissāmi; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno'ti.
Adhivāsesi kho, ānanda, nimi rājā tuṇhībhāvena.
313."Atha kho, ānanda, sakko devānamindo nimissa rañño adhivāsanaṃ viditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – nimissa rañño pamukhe antarahito devesu tāvatiṃsesu pāturahosi.
Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – 'ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadehi – ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno'ti.
'Evaṃ, bhaddantavā'ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā etadavoca – 'ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruha, mahārāja, dibbaṃ yānaṃ avikampamāno.
Api ca, mahārāja, katamena taṃ nemi, yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇakammānaṃ vipākaṃ paṭisaṃvedentī'ti?
'Ubhayeneva maṃ, mātali, nehī'ti.
Sampavesesi [sampāpesi (sī. pī.)] kho, ānanda, mātali, saṅgāhako nimiṃ rājānaṃ sudhammaṃ sabhaṃ.
Addasā kho, ānanda, sakko devānamindo nimiṃ rājānaṃ dūratova āgacchantaṃ.
Disvāna nimiṃ rājānaṃ etadavoca – 'ehi kho, mahārāja.
Svāgataṃ, mahārāja.
Devā te dassanakāmā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – "lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā"ti.
Devā te, mahārāja, tāvatiṃsā dassanakāmā.
Abhirama, mahārāja, devesu devānubhāvenā'ti.
'Alaṃ, mārisa, tattheva maṃ mithilaṃ paṭinetu.
Tathāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasāmi cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā'ti.
314."Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – 'ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinehī'ti.
'Evaṃ, bhaddantavā'ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinesi.
Tatra sudaṃ, ānanda, nimi rājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassāti.
Atha kho, ānanda, nimi rājā bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – 'yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me āroceyyāsī'ti.
'Evaṃ, devā'ti kho, ānanda, kappako nimissa rañño paccassosi.
Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena nimissa rañño sirasmiṃ palitāni jātāni.
Disvāna nimiṃ rājānaṃ etadavoca – 'pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ palitāni jātānī'ti.
'Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī'ti.
'Evaṃ, devā'ti kho, ānanda, kappako nimissa rañño paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā nimissa rañño añjalismiṃ patiṭṭhāpesi.
Atha kho, ānanda, nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – 'pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ.
Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja.
Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi.
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi.
Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi.
Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti.
Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – 'yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī'ti.
315."Atha kho, ānanda, nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.
Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.
Nimi kho, panānanda, rājā caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari.
So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.
Nimissa kho panānananda, rañño kaḷārajanako nāma putto ahosi.
Na so agārasmā anagāriyaṃ pabbaji.
So taṃ kalyāṇaṃ vattaṃ samucchindi.
So tesaṃ antimapuriso ahosi.
316."Siyā kho pana te, ānanda, evamassa – 'añño nūna tena samayena rājā maghadevo ahosi, yena taṃ kalyāṇaṃ vattaṃ nihita'nti [yo taṃ kalyāṇaṃ vattaṃ nihinīti (sī.)].
Na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ.
Ahaṃ tena samayena rājā maghadevo ahosiṃ. (Ahaṃ taṃ kalyāṇaṃ vattaṃ nihiniṃ,) [( ) natthi (ka.)] mayā taṃ kalyāṇaṃ vattaṃ nihitaṃ; pacchimā janatā anuppavattesi.
Taṃ kho panānanda, kalyāṇaṃ vattaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva brahmalokūpapattiyā.
Idaṃ kho panānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
Katamañcānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.
Idaṃ kho, ānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
Taṃ vo ahaṃ, ānanda, evaṃ vadāmi – 'yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapurisā ahuvattha'.
Yasmiṃ kho, ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti.
Taṃ vo ahaṃ, ānanda, evaṃ vadāmi – 'yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapurisā ahuvatthā"'ti.
Idamavoca bhagavā.
Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
Maghadevasuttaṃ niṭṭhitaṃ tatiyaṃ.
Метки: Будда улыбается  государство  прошлые рождения Будды 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>