Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 76 Наставление Сандаке
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>

Связанные тексты
Отображение колонок



МН 76 Наставление Сандаке Палийский оригинал

пали Комментарии
223.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme.
Tena kho pana samayena sandako paribbājako pilakkhaguhāyaṃ paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi.
Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito bhikkhū āmantesi – "āyāmāvuso, yena devakatasobbho tenupasaṅkamissāma guhādassanāyā"ti.
"Evamāvuso"ti kho te bhikkhū āyasmato ānandassa paccassosuṃ.
Atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṃ yena devakatasobbho tenupasaṅkami.
Tena kho pana samayena sandako paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.
Addasā kho sandako paribbājako āyasmantaṃ ānandaṃ dūratova āgacchantaṃ.
Disvāna sakaṃ parisaṃ saṇṭhāpesi – "appasaddā bhonto hontu, mā bhonto saddamakattha; ayaṃ samaṇassa gotamassa sāvako āgacchati samaṇo ānando.
Yāvatā kho pana samaṇassa gotamassa sāvakā kosambiyaṃ paṭivasanti, ayaṃ tesaṃ aññataro samaṇo ānando.
Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino; appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā"ti.
Atha kho te paribbājakā tuṇhī ahesuṃ.
224.Atha kho āyasmā ānando yena sandako paribbājako tenupasaṅkami.
Atha kho sandako paribbājako āyasmantaṃ ānandaṃ etadavoca – "etu kho bhavaṃ ānando, svāgataṃ bhoto ānandassa.
Cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya.
Nisīdatu bhavaṃ ānando, idamāsanaṃ paññatta"nti.
Nisīdi kho āyasmā ānando paññatte āsane.
Sandakopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho sandakaṃ paribbājakaṃ āyasmā ānando etadavoca – "kāyanuttha, sandaka, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā"ti?
"Tiṭṭhatesā, bho ānanda, kathā yāya mayaṃ etarahi kathāya sannisinnā.
Nesā bhoto ānandassa kathā dullabhā bhavissati pacchāpi savanāya.
Sādhu vata bhavantaṃyeva ānandaṃ paṭibhātu sake ācariyake dhammīkathā"ti.
"Tena hi, sandaka, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī"ti.
"Evaṃ bho"ti kho sandako paribbājako āyasmato ānandassa paccassosi.
Āyasmā ānando etadavoca – "cattārome, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā cattāri ca anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca [vasanto vā (sī. pī.) evamuparipi anārādhanapakkhe] nārādheyya ñāyaṃ dhammaṃ kusala"nti.
"Katame pana te, bho ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā, yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusala"nti?
225."Idha, sandaka, ekacco satthā evaṃvādī hoti evaṃdiṭṭhi – 'natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti.
Cātumahābhūtiko ayaṃ puriso yadā kālaṅkaroti, pathavī pathavīkāyaṃ anupeti anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti.
Āsandipañcamā purisā mataṃ ādāya gacchanti, yāvāḷāhanā padāni paññāyanti.
Kāpotakāni aṭṭhīni bhavanti.
Bhassantā āhutiyo; dattupaññattaṃ yadidaṃ dānaṃ.
Tesaṃ tucchā musā vilāpo ye keci atthikavādaṃ vadanti.
Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā'ti.
"Tatra, sandaka, viññū puriso iti paṭisañcikkhati – 'ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi – natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti.
Cātumahābhūtiko ayaṃ puriso yadā kālaṅkaroti, pathavī pathavīkāyaṃ anupeti anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti.
Āsandipañcamā purisā mataṃ ādāya gacchanti, yāvāḷāhanā padāni paññāyanti.
Kāpotakāni aṭṭhīni bhavanti.
Bhassantā āhutiyo; dattupaññattaṃ yadidaṃ dānaṃ.
Tesaṃ tucchā musā vilāpo ye keci atthikavādaṃ vadanti.
Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā'ti.
Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ.
Ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā, yo cāhaṃ na vadāmi 'ubho kāyassa bhedā ucchijjissāma, vinassissāma, na bhavissāma paraṃ maraṇā'ti.
Atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ yohaṃ puttasambādhasayanaṃ [puttasambādhavasanaṃ (sī.)] ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi.
Abhisamparāyaṃ sohaṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi?
'So abrahmacariyavāso aya'nti – iti viditvā tasmā brahmacariyā nibbijja pakkamati [nibbijjāpakkamati (sī.)].
Ayaṃ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
226."Puna caparaṃ, sandaka, idhekacco satthā evaṃvādī hoti evaṃdiṭṭhi – 'karoto kārayato chindato chedāpayato pacato pācāpayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto na karīyati pāpaṃ.
Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo.
Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pacāpento, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo.
Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yajāpento, natthi tatonidānaṃ puññaṃ, natthi puññassa āgamo.
Dānena damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamo'ti.
"Tatra, sandaka, viññū puriso iti paṭisañcikkhati – 'ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi – karoto kārayato chindato chedāpayato pacato pācāpayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto na karīyati pāpaṃ khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo.
Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pacāpento, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo.
Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yajāpento, natthi tatonidānaṃ puññaṃ, natthi puññassa āgamo.
Dānena damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamo'ti.
Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ.
Ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā, yo cāhaṃ na vadāmi 'ubhinnaṃ kurutaṃ na karīyati pāpa'nti.
Atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ yohaṃ puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi.
Abhisamparāyaṃ sohaṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi?
'So abrahmacariyavāso aya'nti iti viditvā tasmā brahmacariyā nibbijja pakkamati.
Ayaṃ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
227."Puna caparaṃ, sandaka, idhekacco satthā evaṃvādī hoti evaṃdiṭṭhi – 'natthi hetu, natthi paccayo sattānaṃ saṃkilesāya; ahetū appaccayā sattā saṃkilissanti; natthi hetu, natthi paccayo sattānaṃ visuddhiyā; ahetū appaccayā sattā visujjhanti; natthi balaṃ, natthi vīriyaṃ, natthi purisathāmo, natthi purisaparakkamo; sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī'ti.
"Tatra, sandaka, viññū puriso iti paṭisañcikkhati – 'ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi – natthi hetu, natthi paccayo sattānaṃ saṃkilesāya, ahetū appaccayā sattā saṃkilissanti.
Natthi hetu natthi paccayo sattānaṃ visuddhiyā, ahetū appaccayā sattā visujjhanti.
Natthi balaṃ, natthi vīriyaṃ, natthi purisathāmo, natthi purisaparakkamo, sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī'ti.
Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ.
Ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā, yo cāhaṃ na vadāmi 'ubho ahetū appaccayā visujjhissāmā'ti.
Atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ yohaṃ puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi.
Abhisamparāyaṃ sohaṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi?
'So abrahmacariyavāso aya'nti – iti viditvā tasmā brahmacariyā nibbijja pakkamati.
Ayaṃ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
228."Puna caparaṃ, sandaka, idhekacco satthā evaṃvādī hoti evaṃdiṭṭhi – 'sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā.
Katame satta?
Pathavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve sattame – ime sattakāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā.
Te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti.
Nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā.
Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā.
Yopi tiṇhena satthena sīsaṃ chindati, na koci kañci [kiñci (ka.)] jīvitā voropeti.
Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupatati.
Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni, kamme ca aḍḍhakamme ca, dvaṭṭhipaṭipadā, dvaṭṭhantarakappā, chaḷābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate, vīse indriyasate, tiṃse nirayasate, chattiṃsa rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta papātā, satta papātasatāni, satta supinā, satta supinasatāni, cullāsīti [cūḷāsīti (sī. syā. kaṃ. pī.)] mahākappino [mahākappuno (sī. pī.)] satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.
Tattha natthi imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa byantiṃ karissāmīti.
Hevaṃ natthi doṇamite sukhadukkhe pariyantakate saṃsāre, natthi hāyanavaḍḍhane, natthi ukkaṃsāvakaṃse.
Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī'ti.
"Tatra, sandaka, viññū puriso iti paṭisañcikkhati – 'ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi – sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā.
Te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti.
Nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā.
Katame satta ?
Pathavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve sattame – ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā.
Te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti.
Nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā.
Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā.
Yopi tiṇhena satthena sīsaṃ chindati, na koci kañci jīvitā voropeti.
Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupatati.
Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni, kamme ca aḍḍhakamme ca, dvaṭṭhipaṭipadā, dvaṭṭhantarakappā, chaḷābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate, vīse indriyasate, tiṃse nirayasate, chattiṃsa rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta papātā, satta papātasatāni, satta supinā, satta supinasatāni, cullāsīti mahākappino satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.
Tattha natthi imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa byantiṃ karissāmīti, hevaṃ natthi doṇamite sukhadukkhe pariyantakate saṃsāre, natthi hāyanavaḍḍhane, natthi ukkaṃsāvakaṃse.
Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī'ti.
Sace pana imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ.
Ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā, yo cāhaṃ na vadāmi.
'Ubho sandhāvitvā saṃsaritvā dukkhassantaṃ karissāmā'ti.
Atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ yohaṃ puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi.
Abhisamparāyaṃ sohaṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi?
'So abrahmacariyavāso aya'nti – iti viditvā tasmā brahmacariyā nibbijja pakkamati.
Ayaṃ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
"Ime kho te, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusala"nti.
"Acchariyaṃ, bho ānanda, abbhutaṃ, bho ānanda!
Yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsāva samānā 'abrahmacariyavāsā'ti akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalanti.
Katamāni pana tāni, bho ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusala"nti?
229."Idha, sandaka, ekacco satthā sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti – 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita'nti.
So suññampi agāraṃ pavisati, piṇḍampi na labhati, kukkuropi ḍaṃsati, caṇḍenapi hatthinā samāgacchati, caṇḍenapi assena samāgacchati, caṇḍenapi goṇena samāgacchati, itthiyāpi purisassapi nāmampi gottampi pucchati, gāmassapi nigamassapi nāmampi maggampi pucchati.
So 'kimida'nti puṭṭho samāno 'suññaṃ me agāraṃ pavisitabbaṃ ahosi', tena pāvisiṃ; 'piṇḍampi aladdhabbaṃ ahosi', tena nālatthaṃ ; 'kukkurena ḍaṃsitabbaṃ ahosi', tenamhi [tena (ka.), tenāsiṃ (?)] daṭṭho; 'caṇḍena hatthinā samāgantabbaṃ ahosi', tena samāgamiṃ; 'caṇḍena assena samāgantabbaṃ ahosi', tena samāgamiṃ; 'caṇḍena goṇena samāgantabbaṃ ahosi', tena samāgamiṃ; 'itthiyāpi purisassapi nāmampi gottampi pucchitabbaṃ ahosi', tena pucchiṃ; 'gāmassapi nigamassapi nāmampi maggampi pucchitabbaṃ ahosi', tena pucchinti.
Tatra, sandaka, viññū puriso iti paṭisañcikkhati – 'ayaṃ kho bhavaṃ satthā sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti - pe - 'gāmassapi nigamassapi nāmampi maggampi pucchitabbaṃ ahosi, tena pucchi'nti.
So 'anassāsikaṃ idaṃ brahmacariya'nti – iti viditvā tasmā brahmacariyā nibbijja pakkamati.
Idaṃ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
230."Puna caparaṃ, sandaka, idhekacco satthā anussaviko hoti anussavasacco.
So anussavena itihitihaparamparāya piṭakasampadāya dhammaṃ deseti.
Anussavikassa kho pana, sandaka, satthuno anussavasaccassa sussutampi hoti dussutampi hoti tathāpi hoti aññathāpi hoti.
Tatra, sandaka, viññū puriso iti paṭisañcikkhati – 'ayaṃ kho bhavaṃ satthā anussaviko anussavasacco so anussavena itihitihaparamparāya piṭakasampadāya dhammaṃ deseti.
Anussavikassa kho pana satthuno anussavasaccassa sussutampi hoti dussutampi hoti tathāpi hoti aññathāpi hoti'.
So 'anassāsikaṃ idaṃ brahmacariya'nti – iti viditvā tasmā brahmacariyā nibbijja pakkamati.
Idaṃ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
231."Puna caparaṃ, sandaka, idhekacco satthā takkī hoti vīmaṃsī.
So takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti.
Takkissa kho pana, sandaka, satthuno vīmaṃsissa sutakkitampi hoti duttakkitampi hoti tathāpi hoti aññathāpi hoti.
Tatra, sandaka, viññū puriso iti paṭisañcikkhati – 'ayaṃ kho bhavaṃ satthā takkī vīmaṃsī.
So takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti.
Takkissa kho pana satthuno vīmaṃsissa sutakkitampi hoti duttakkitampi hoti tathāpi hoti aññathāpi hoti'.
So 'anassāsikaṃ idaṃ brahmacariya'nti – iti viditvā tasmā brahmacariyā nibbijja pakkamati.
Idaṃ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
232."Puna caparaṃ, sandaka, idhekacco satthā mando hoti momūho.
So mandattā momūhattā tattha tattha [tathā tathā (sī. syā. kaṃ. pī.)] pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ – 'evantipi [evampi (sī. pī.)] me no, tathātipi [tathāpi (sī. pī.)] me no, aññathātipi [aññathāpi (sī. pī.) ( ) sabbattha natthi] me no, notipi me no, no notipi me no'ti.
Tatra, sandaka, viññū puriso iti paṭisañcikkhati – 'ayaṃ kho bhavaṃ satthā mando momūho.
So mandattā momūhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ – evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no'ti.
So 'anassāsikaṃ idaṃ brahmacariya'nti – iti viditvā tasmā brahmacariyā nibbijja pakkamati.
Idaṃ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catutthaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
"Imāni kho, (tāni sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusala"nti.
"Acchariyaṃ, bho ānanda, abbhutaṃ, bho ānanda!
Yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāneva brahmacariyāni anassāsikāni brahmacariyānīti akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
So pana, bho ānanda, satthā kiṃ vādī kiṃ akkhāyī yattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto ca ārādheyya ñāyaṃ dhammaṃ kusala"nti.
233."Idha, sandaka, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā - pe - [vitthāro ma. ni. 2.9-10 kandarakasutte] so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
Yasmiṃ kho [yasmiṃ kho pana (syā. kaṃ. ka.)], sandaka, satthari sāvako evarūpaṃ uḷāravisesaṃ adhigacchati tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
"Puna caparaṃ, sandaka, bhikkhu vitakkavicārānaṃ vūpasamā…pe... dutiyaṃ jhānaṃ upasampajja viharati.
Yasmiṃ kho, sandaka, satthari sāvako evarūpaṃ uḷāravisesaṃ adhigacchati tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
"Puna caparaṃ, sandaka, bhikkhu pītiyā ca virāgā upekkhako ca viharati - pe - tatiyaṃ jhānaṃ upasampajja viharati.
Yasmiṃ kho, sandaka, satthari sāvako evarūpaṃ uḷāravisesaṃ adhigacchati tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
"Puna caparaṃ, sandaka, bhikkhu sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati.
Yasmiṃ kho, sandaka, satthari sāvako evarūpaṃ uḷāravisesaṃ adhigacchati tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
"So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Yasmiṃ kho, sandaka, satthari sāvako evarūpaṃ uḷāravisesaṃ adhigacchati tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
"So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti.
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate - pe - yathākammūpage satte pajānāti.
Yasmiṃ kho, sandaka, satthari sāvako evarūpaṃ uḷāravisesaṃ adhigacchati tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
"So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti.
So 'idaṃ dukkha'nti yathābhūtaṃ pajānāti, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti; 'ime āsavā'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.
Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
Yasmiṃ kho, sandaka, satthari sāvako evarūpaṃ uḷāravisesaṃ adhigacchati tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto ca ārādheyya ñāyaṃ dhammaṃ kusala"nti.
234."Yo pana so, bho ānanda, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto paribhuñjeyya so kāme"ti?
"Yo so, sandaka, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto abhabbo so pañcaṭṭhānāni ajjhācarituṃ.
Abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevetuṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto.
Yo so, sandaka, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto abhabbo so imāni pañcaṭṭhānāni ajjhācaritu"nti.
235."Yo pana so, bho ānanda, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ – 'khīṇā me āsavā"'ti?
"Tena hi, sandaka, upamaṃ te karissāmi; upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti.
Seyyathāpi, sandaka, purisassa hatthapādā chinnā; tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ (jānāti – 'chinnā me hatthapādā'ti, udāhu paccavekkhamāno jānāti – 'chinnā me hatthapādā"'ti?
"Na kho, bho ānanda, so puriso satataṃ samitaṃ jānāti – 'chinnā me hatthapādā' ti.) [(chinnāva hatthapādā,) (sī. syā. kaṃ. pī.)] Api ca kho pana naṃ paccavekkhamāno jānāti – 'chinnā me hatthapādā"'ti.
"Evameva kho, sandaka, yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ (ñāṇadassanaṃ na paccupaṭṭhitaṃ – 'khīṇā me āsavā'ti;) [(khīṇāva āsavā,) (sī. syā. kaṃ. pī.)] api ca kho pana naṃ paccavekkhamāno jānāti – 'khīṇā me āsavā"'ti.
236."Kīvabahukā pana, bho ānanda, imasmiṃ dhammavinaye niyyātāro"ti?
"Na kho, sandaka, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye imasmiṃ dhammavinaye niyyātāro"ti.
"Acchariyaṃ, bho ānanda, abbhutaṃ, bho ānanda!
Na ca nāma sadhammokkaṃsanā bhavissati, na paradhammavambhanā, āyatane ca dhammadesanā tāva bahukā ca niyyātāro paññāyissanti.
Ime panājīvakā puttamatāya puttā attānañceva ukkaṃsenti, pare ca vambhenti tayo ceva niyyātāro paññapenti, seyyathidaṃ – nandaṃ vacchaṃ, kisaṃ saṃkiccaṃ, makkhaliṃ gosāla"nti.
Atha kho sandako paribbājako sakaṃ parisaṃ āmantesi – "carantu bhonto samaṇe gotame brahmacariyavāso.
Na dāni sukaraṃ amhehi lābhasakkārasiloke pariccajitu"nti.
Iti hidaṃ sandako paribbājako sakaṃ parisaṃ uyyojesi bhagavati brahmacariyeti.
Sandakasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
Метки: другие учения 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>