Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 75 Наставление Магандии
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>

Связанные тексты
Отображение колонок




МН 75 Наставление Магандии Палийский оригинал

пали khantibalo - русский Комментарии
207.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo, bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasanthārake [tiṇasantharake (sī. syā. kaṃ. pī.)].
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kammāsadhammaṃ piṇḍāya pāvisi.
Kammāsadhammaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena aññataro vanasaṇḍo tenupasaṅkami divāvihārāya.
Taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
Atha kho māgaṇḍiyo [māgandiyo (sī. pī.)] paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ tenupasaṅkami.
Addasā kho māgaṇḍiyo paribbājako bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasanthārakaṃ paññattaṃ.
Disvāna bhāradvājagottaṃ brāhmaṇaṃ etadavoca – "kassa nvayaṃ bhoto bhāradvājassa agyāgāre tiṇasanthārako paññatto, samaṇaseyyānurūpaṃ [samaṇaseyyārūpaṃ (sī. pī.)] maññe"ti?
"Atthi, bho māgaṇḍiya, samaṇo gotamo sakyaputto sakyakulā pabbajito.
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti.
Tassesā bhoto gotamassa seyyā paññattā"ti.
"Duddiṭṭhaṃ vata, bho bhāradvāja, addasāma; duddiṭṭhaṃ vata, bho bhāradvāja, addasāma!
Ye mayaṃ tassa bhoto gotamassa bhūnahuno [bhūnahanassa (syā. kaṃ.)] seyyaṃ addasāmā"ti.
"Rakkhassetaṃ, māgaṇḍiya, vācaṃ; rakkhassetaṃ, māgaṇḍiya, vācaṃ.
Bahū hi tassa bhoto gotamassa khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi abhippasannā vinītā ariye ñāye dhamme kusale"ti.
"Sammukhā cepi mayaṃ, bho bhāradvāja, taṃ bhavantaṃ gotamaṃ passeyyāma, sammukhāpi naṃ vadeyyāma – 'bhūnahu [bhūnahano (syā. kaṃ.)] samaṇo gotamo'ti.
Taṃ kissa hetu?
Evañhi no sutte ocaratī"ti.
"Sace taṃ bhoto māgaṇḍiyassa agaru āroceyyāmi taṃ [āroceyyametaṃ (sī. pī.), ārocessāmi tassa (syā. kaṃ.)] samaṇassa gotamassā"ti.
"Appossukko bhavaṃ bhāradvājo vuttova naṃ vadeyyā"ti.
208.Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya bhāradvājagottassa brāhmaṇassa māgaṇḍiyena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ tenupasaṅkami; upasaṅkamitvā nisīdi bhagavā paññatte tiṇasanthārake.
Atha kho bhāradvājagotto brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho bhāradvājagottaṃ brāhmaṇaṃ bhagavā etadavoca – "ahu pana te, bhāradvāja, māgaṇḍiyena paribbājakena saddhiṃ imaṃyeva tiṇasanthārakaṃ ārabbha kocideva kathāsallāpo"ti?
Evaṃ vutte, bhāradvājagotto brāhmaṇo saṃviggo lomahaṭṭhajāto bhagavantaṃ etadavoca – "etadeva kho pana mayaṃ bhoto gotamassa ārocetukāmā.
Atha ca pana bhavaṃ gotamo anakkhātaṃyeva akkhāsī"ti.
Ayañca hi [ayañca hidaṃ (sī. syā. kaṃ. pī.)] bhagavato bhāradvājagottena brāhmaṇena saddhiṃ antarākathā vippakatā hoti.
Atha kho māgaṇḍiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho māgaṇḍiyaṃ paribbājakaṃ bhagavā etadavoca –
209."Cakkhuṃ kho, māgaṇḍiya, rūpārāmaṃ rūparataṃ rūpasammuditaṃ.
Taṃ tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ, tassa ca saṃvarāya dhammaṃ deseti.
Idaṃ nu te etaṃ, māgaṇḍiya, sandhāya bhāsitaṃ – 'bhūnahu samaṇo gotamo"'ti?
"Etadeva kho pana me, bho gotama, sandhāya bhāsitaṃ – 'bhūnahu samaṇo gotamo'ti.
Taṃ kissa hetu?
Evañhi no sutte ocaratī"ti.
"Sotaṃ kho, māgaṇḍiya, saddārāmaṃ - pe - ghānaṃ.20273 kho, māgaṇḍiya gandhārāmaṃ… jivhā kho, māgaṇḍiya, rasārāmā rasaratā rasasammuditā.
Sā tathāgatassa dantā guttā rakkhitā saṃvutā, tassā ca saṃvarāya dhammaṃ deseti.
Idaṃ nu te etaṃ, māgaṇḍiya, sandhāya bhāsitaṃ – 'bhūnahu samaṇo gotamo"'ti?
"Etadeva kho pana me, bho gotama, sandhāya bhāsitaṃ – 'bhūnahu samaṇo gotamo'ti.
Taṃ kissa hetu?
Evañhi no sutte ocaratī"ti.
"Kāyo kho, māgaṇḍiya, phoṭṭhabbārāmo phoṭṭhabbarato - pe - mano kho, māgaṇḍiya, dhammārāmo dhammarato dhammasammudito.
So tathāgatassa danto gutto rakkhito saṃvuto, tassa ca saṃvarāya dhammaṃ deseti.
Idaṃ nu te etaṃ, māgaṇḍiya, sandhāya bhāsitaṃ – 'bhūnahu samaṇo gotamo"'ti?
"Etadeva kho pana me, bho gotama, sandhāya bhāsitaṃ – 'bhūnahu samaṇo gotamo'ti.
Taṃ kissa hetu?
Evañhi no sutte ocaratī"ti.
210."Taṃ kiṃ maññasi, māgaṇḍiya – 'idhekacco cakkhuviññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, so aparena samayena rūpānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā rūpataṇhaṃ pahāya rūpapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya.
Imassa pana te, māgaṇḍiya, kimassa vacanīya"'nti?
"Na kiñci, bho gotama".
"Taṃ kiṃ maññasi, māgaṇḍiya – 'idhekacco sotaviññeyyehi saddehi - pe - ghānaviññeyyehi gandhehi… jivhāviññeyyehi rasehi… kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, so aparena samayena phoṭṭhabbānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā phoṭṭhabbataṇhaṃ pahāya phoṭṭhabbapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya.
Imassa pana te, māgaṇḍiya, kimassa vacanīya"'nti?
"Na kiñci, bho gotama".
211."Ahaṃ kho pana, māgaṇḍiya, pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi - pe - ghānaviññeyyehi gandhehi… jivhāviññeyyehi rasehi… kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Магандия, раньше, когда я жил домашней жизнью, я был обеспечен и снабжён пятью связками чувственных удовольствий и наслаждался ими: образным, воспринимаемым зрением - приятным, радующим, чарующим, привлекательным, связанным с чувственным желанием, заманчивым; звуками, воспринимаемыми слухом ... запахами, воспринимаемыми обонянием ... вкусами, воспринимаемыми чувством вкуса ... осязаемыми предметами, воспринимаемыми осязанием - приятными, радующими, чарующими, привлекательными, связанными с чувственным желанием, заманчивыми. исправил
Все комментарии (3)
Tassa mayhaṃ, māgaṇḍiya, tayo pāsādā ahesuṃ – eko vassiko, eko hemantiko, eko gimhiko. У меня было три дворца: один для дождевого времени года, один для холодного времени года и один для жаркого времени года.
So kho ahaṃ, māgaṇḍiya, vassike pāsāde vassike cattāro [vassike pāsāde cattāro (syā. kaṃ.)] māse nippurisehi tūriyehi [turiyehi (sī. syā. kaṃ. pī.)] paricārayamāno [paricāriyamāno (sabbattha)] na heṭṭhāpāsādaṃ orohāmi. В течение четырёх месяцев дождей я жил во дворце для сезона дождей, наслаждаясь с музыкантами, среди которых не было ни одного мужчины, и я не спускался в нижнюю часть дворца.
So aparena samayena kāmānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. Спустя время я понял в соответствии с действительностью возникновение, исчезновение, усладу, недостаток и способ избавления от этих самых чувственных удовольствий, и, отбросив жажду чувственных удовольствий, устранив лихорадку чувственных удовольствий, я пребываю без жажды, с внутренне успокоенным умом.
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante. Я вижу других существ, не избавившихся от страсти к чувственным удовольствиям, пожираемых жаждой чувственных удовольствий, сгорающих от лихорадки чувственных удовольствий, вовлечённых в чувственные удовольствия.
So tesaṃ na pihemi, na tattha abhiramāmi. И я не завидую им и не восхищаюсь этим.
Taṃ kissa hetu? А по какой причине?
Yāhayaṃ, māgaṇḍiya, rati, aññatreva kāmehi aññatra akusalehi dhammehi – api dibbaṃ sukhaṃ samadhigayha tiṭṭhati – tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. Потому что есть радость вне чувственных удовольствий, вне неблаготворных способов поведения, которая превосходит даже божественное счастье. Наслаждаясь этим, я не завидую более низкому и не восхищаюсь им.
212."Seyyathāpi, māgaṇḍiya, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya cakkhuviññeyyehi rūpehi - pe - phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Подобно тому, как если бы был домохозяин или сын домохозяина, богатый, с большим имуществом и большим богатством. Будучи обеспечен и снабжён пятью связками чувственных удовольствий, он может наслаждаться ими: образным, воспринимаемым зрением... осязаемыми предметами, воспринимаемыми осязанием - приятными, радующими, чарующими, привлекательными, связанными с чувственным желанием, заманчивыми.
So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya devānaṃ tāvatiṃsānaṃ sahabyataṃ. Следуя благому поведению тела, благому поведению речи и благому поведению ума, после разрушения тела, после смерти он может возродиться в благом уделе, в небесном мире, в компании тридцати трёх божеств.
So tattha nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya. И там, окружённый группой небесных дев в роще радости он, будучи обеспечен и снабжён пятью связками божественных чувственных удовольствий, наслаждается ими.
So passeyya gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ. И предположим, он увидел бы домохозяина или сына домохозяина, обеспеченного и снабжённого пятью связками [человеческих] чувственных удовольствий, и наслаждающегося ими. добавил "предположим", тогда предложение законченное
Все комментарии (2)
"Taṃ kiṃ maññasi, māgaṇḍiya, api nu so devaputto nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya, mānusakānaṃ vā pañcannaṃ kāmaguṇānaṃ mānusakehi vā kāmehi āvaṭṭeyyā"ti? Как ты думаешь, Магандия, будет ли этот сын божества, окружённый группой небесных дев в роще радости, обеспеченный и снабжённый пятью связками божественных чувственных удовольствий и наслаждающийся ими, завидовать домохозяину или сыну домохозяина из-за пяти связок человеческих чувственных удовольствий или вернулся ли бы он к человеческим чувственным удовольствиям?"
"No hidaṃ, bho gotama". "Конечно нет, любезный Готама.
Taṃ kissa hetu? А по какой причине?
Mānusakehi, bho gotama, kāmehi dibbakāmā abhikkantatarā ca paṇītatarā cā"ti. Потому что божественные чувственные удовольствия превосходнее и возвышеннее человеческих чувственных удовольствий."
"Evameva kho ahaṃ, māgaṇḍiya, pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi - pe - ghānaviññeyyehi gandhehi… jivhāviññeyyehi rasehi… kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. "Точно так же, Магандия, раньше, когда я жил домашней жизнью, я был обеспечен и снабжён пятью связками чувственных удовольствий и наслаждался ими: образным, воспринимаемым зрением - приятным, радующим, чарующим, привлекательным, связанным с чувственным желанием, заманчивым; звуками, воспринимаемыми слухом ... запахами, воспринимаемыми обонянием ... вкусами, воспринимаемыми чувством вкуса ... осязаемыми предметами, воспринимаемыми осязанием - приятными, радующими, чарующими, привлекательными, связанными с чувственным желанием, заманчивыми. исправил
Все комментарии (2)
So aparena samayena kāmānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. Спустя время я понял в соответствии с действительностью возникновение, исчезновение, усладу, недостаток и способ избавления от этих самых чувственных удовольствий, и, отбросив жажду чувственных удовольствий, устранив лихорадку чувственных удовольствий, я пребываю без жажды, с внутренне успокоенным умом.
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante, so tesaṃ na pihemi, na tattha abhiramāmi. Я вижу других существ, не избавившихся от страсти к чувственным удовольствиям, пожираемых жаждой чувственных удовольствий, сгорающих от лихорадки чувственных удовольствий, вовлечённых в чувственные удовольствия. И я не завидую им и не восхищаюсь этим.
Taṃ kissa hetu? А по какой причине?
Yāhayaṃ, māgaṇḍiya, rati aññatreva kāmehi aññatra akusalehi dhammehi – api dibbaṃ sukhaṃ samadhigayha tiṭṭhati – tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. Потому что есть радость вне чувственных удовольствий, вне неблаготворных способов поведения, которая превосходит даже божественное счастье. Наслаждаясь этим, я не завидую более низкому и не восхищаюсь им.
213."Seyyathāpi, māgaṇḍiya, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya. Подобно тому, Магандия, как если бы был прокажённый, покрытый язвами и ранами, пожираемый червями, отрывающий ногтями болячки с поверхности своих ран, прижигающий своё тело над ямой с горящими углями.
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Его друзья и компаньоны, родственники и родня вызвали к нему врача.
Tassa so bhisakko sallakatto bhesajjaṃ kareyya. И врач изготовит для него лекарство.
So taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃvasī yena kāmaṃ gamo. С помощью этого лекарства человек избавляется от проказы, становится здоровым, счастливым, радостным, независимым, сам себя хозяином, способным пойти куда хочет.
So aññaṃ kuṭṭhiṃ purisaṃ passeyya arugattaṃ pakkagattaṃ kimīhi khajjamānaṃ nakhehi vaṇamukhāni vippatacchamānaṃ aṅgārakāsuyā kāyaṃ paritāpentaṃ. Он может увидеть другого прокажённого, покрытого язвами и ранами, пожираемого червями, отрывающего ногтями болячки с поверхности своих ран, прижигающего своё тело над ямой с горящими углями.
"Taṃ kiṃ maññasi, māgaṇḍiya, api nu so puriso amussa kuṭṭhissa purisassa piheyya aṅgārakāsuyā vā bhesajjaṃ paṭisevanāya vā"ti? Как ты думаешь, Магандия? Будет ли тот человек завидовать прокажённому за его яму с горящими углями или использование лекарства?"
"No hidaṃ, bho gotama. "Конечно нет, любезный Готама.
Taṃ kissa hetu? А по какой причине?
Roge hi, bho gotama, sati bhesajjena karaṇīyaṃ hoti, roge asati na bhesajjena karaṇīyaṃ hotī"ti. Потому что когда есть болезнь, нужно изготавливать лекарство, когда болезни нет, лекарство изготавливать не нужно."
"Evameva kho ahaṃ, māgaṇḍiya, pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi - pe - ghānaviññeyyehi gandhehi… jivhāviññeyyehi rasehi… kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. "Точно так же, Магандия, раньше, когда я жил домашней жизнью, я был обеспечен и снабжён пятью связками чувственных удовольствий и наслаждался ими: образным, воспринимаемым зрением - приятным, радующим, чарующим, привлекательным, связанным с чувственным желанием, заманчивым; звуками, воспринимаемыми слухом ... запахами, воспринимаемыми обонянием ... вкусами, воспринимаемыми чувством вкуса ... осязаемыми предметами, воспринимаемыми осязанием - приятными, радующими, чарующими, привлекательными, связанными с чувственным желанием, заманчивыми. исправил
Все комментарии (2)
So aparena samayena kāmānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. Спустя время я понял в соответствии с действительностью возникновение, исчезновение, усладу, недостаток и способ избавления от этих самых чувственных удовольствий, и, отбросив жажду чувственных удовольствий, устранив лихорадку чувственных удовольствий, я пребываю без жажды, с внутренне успокоенным умом.
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante. Я вижу других существ, не избавившихся от страсти к чувственным удовольствиям, пожираемых жаждой чувственных удовольствий, сгорающих от лихорадки чувственных удовольствий, вовлечённых в чувственные удовольствия.
So tesaṃ na pihemi, na tattha abhiramāmi. И я не завидую им и не восхищаюсь этим.
Taṃ kissa hetu? А по какой причине?
Yāhayaṃ, māgaṇḍiya, rati, aññatreva kāmehi aññatra akusalehi dhammehi – api dibbaṃ sukhaṃ samadhigayha tiṭṭhati – tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. Потому что есть радость вне чувственных удовольствий, вне неблаготворных способов поведения, которая превосходит даже божественное счастье. Наслаждаясь этим, я не завидую более низкому и не восхищаюсь им.
214."Seyyathāpi, māgaṇḍiya, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya. Подобно тому, Магандия, как если бы был прокажённый, покрытый язвами и ранами, пожираемый червями, отрывающий ногтями болячки с поверхности своих ран, прижигающий своё тело над ямой с горящими углями.
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Его друзья и компаньоны, родственники и родня вызвали к нему врача.
Tassa so bhisakko sallakatto bhesajjaṃ kareyya. И врач изготовит для него лекарство.
So taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃvasī yena kāmaṃ gamo. С помощью этого лекарства человек избавляется от проказы, становится здоровым, счастливым, независимым, сам себя хозяином, способным пойти куда хочет.
Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Затем два сильных человека взяв его за руки, потащат к яме с горящими углями.
"Taṃ kiṃ maññasi, māgaṇḍiya, api nu so puriso iti citiceva kāyaṃ sannāmeyyā"ti? Как ты думаешь, Магандия? Будет ли этот человек изгибаться телом туда-сюда?"
"Evaṃ, bho gotama". "Именно так, любезный Готама.
"Taṃ kissa hetu"? А по какой причине?
"Asu hi, bho gotama, aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho cā"ti. Потому что соприкосновение с этим огнём воистину болезненно, он крайне жаркий и крайне жгучий."
"Taṃ kiṃ maññasi, māgaṇḍiya, idāneva nu kho so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca udāhu pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho cā"ti ? Как ты думаешь, Магандия? Только сейчас соприкосновение с этим огнём воистину болезненно, он крайне жаркий и крайне жгучий, или раньше соприкосновение с этим огнём тоже было воистину болезненно, он был крайне жарким и крайне жгучим?"
"Idāni ceva, bho gotama, so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca, pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca. "Любезный Готама, сейчас соприкосновение с этим огнём воистину болезненно, он крайне жаркий и крайне жгучий, и раньше соприкосновение с этим огнём тоже было воистину болезненно, он был крайне жарким и крайне жгучим.
Asu ca [asu hi ca (sī. pī.)], bho gotama, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasseyeva aggismiṃ sukhamiti viparītasaññaṃ paccalatthā"ti. Ведь когда тот человек был прокажённым, покрытым язвами и ранами, пожираемым червями, отрывающим ногтями болячки с поверхности своих ран, прижигающим своё тело над ямой с горящими углями, его способности восприятия были ослаблены. Хотя соприкосновение с этим огнём было болезненно, он ошибочно счёл его приятным."
"Evameva kho, māgaṇḍiya, atītampi addhānaṃ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, anāgatampi addhānaṃ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, etarahipi paccuppannaṃ addhānaṃ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca. "Точно так же, Магандия, в прошлом соприкосновение с чувственными удовольствиями было болезненно, они были крайне жаркими и крайне жгучими, и в будущем соприкосновение с чувственными удовольствиями будет болезненно, они будут крайне жаркими и крайне жгучими, и сейчас в настоящее время соприкосновение с чувственными удовольствиями болезненно, оно крайне жаркое и крайне жгучее.
Ime ca, māgaṇḍiya, sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphassesuyeva kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ. Но у тех существ, что не избавились от страсти к чувственным удовольствиям, пожираемых жаждой чувственных удовольствий, сгорающих от лихорадки чувственных удовольствий, способности восприятия ослаблены. Хотя соприкосновение с чувственными удовольствиями болезненно, они обретают ошибочное распознавание их как приятных.
215."Seyyathāpi, māgaṇḍiya, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti. Подобно тому, Магандия, как если бы был прокажённый, покрытый язвами и ранами, пожираемый червями, отрывающий ногтями болячки с поверхности своих ран, прижигающий своё тело над ямой с горящими углями.
Yathā yathā kho, māgaṇḍiya, asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti tathā tathā'ssa [tathā tathā tasseva (syā. kaṃ. ka.)] tāni vaṇamukhāni asucitarāni ceva honti duggandhatarāni ca pūtikatarāni ca, hoti ceva kāci sātamattā assādamattā – yadidaṃ vaṇamukhānaṃ kaṇḍūvanahetu; evameva kho, māgaṇḍiya, sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena ca pariḍayhamānā kāme paṭisevanti. По мере того, как этот прокажённый, покрытый язвами и ранами, пожираемый червями, отрывающий ногтями болячки с поверхности своих ран, прижигает своё тело над ямой с горящими углями, поверхности его ран становятся всё более грязными, более зловонными и более гниющими, однако он испытывает некоторую степень удовлетворения и услады, а именно по причине расчёсывания поверхностей своих ран. Точно так же, Магандия, существа, не избавившиеся от страсти к чувственным удовольствиям, пожираемые жаждой чувственных удовольствий, сгорающие от лихорадки чувственных удовольствий, вовлекаются в чувственные удовольствия.
Yathā yathā kho, māgaṇḍiya, sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena ca pariḍayhamānā kāme paṭisevanti tathā tathā tesaṃ tesaṃ sattānaṃ kāmataṇhā ceva pavaḍḍhati, kāmapariḷāhena ca pariḍayhanti, hoti ceva sātamattā assādamattā – yadidaṃ pañcakāmaguṇe paṭicca. По мере того, как существа, не избавившиеся от страсти к чувственным удовольствиям, пожираемые жаждой чувственных удовольствий, сгорающие от лихорадки чувственных удовольствий, вовлекаются в чувственные удовольствия, их жажда чувственных удовольствий всё более усиливается и их всё сильнее жжёт лихорадка чувственных удовольствий, однако они испытывают некоторую степень удовлетворения и услады, а именно с пятью связками чувственных удовольствий в качестве условия. Словами Будды - конец
Все комментарии (1)
"Taṃ kiṃ maññasi, māgaṇḍiya, api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā"ti ?
"No hidaṃ, bho gotama".
"Sādhu, māgaṇḍiya!
Mayāpi kho etaṃ, māgaṇḍiya, neva diṭṭhaṃ na sutaṃ rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā.
Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihāsuṃ vā viharanti vā viharissanti vā sabbe te kāmānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpasantacittā vihāsuṃ vā viharanti vā viharissanti vā"ti.
Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
"Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ;
Aṭṭhaṅgiko ca maggānaṃ, khemaṃ amatagāmina"nti.
216.Evaṃ vutte, māgaṇḍiyo paribbājako bhagavantaṃ etadavoca – "acchariyaṃ, bho gotama, abbhutaṃ, bho gotama!
Yāva subhāsitaṃ cidaṃ bhotā gotamena – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti.
Mayāpi kho etaṃ, bho gotama, sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti; tayidaṃ, bho gotama, sametī"ti.
"Yaṃ pana te etaṃ, māgaṇḍiya, sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti, katamaṃ taṃ ārogyaṃ, katamaṃ taṃ nibbāna"nti?
Evaṃ vutte, māgaṇḍiyo paribbājako sakāneva sudaṃ gattāni pāṇinā anomajjati – "idantaṃ, bho gotama, ārogyaṃ, idantaṃ nibbānaṃ.
Ahañhi, bho gotama, etarahi arogo sukhī, na maṃ kiñci ābādhatī"ti.
217."Seyyathāpi, māgaṇḍiya, jaccandho puriso; so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni [mañjeṭṭhikāni (sī. syā. kaṃ. pī.), mañjeṭṭhakāni (ka.)] rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya candimasūriye.
So suṇeyya cakkhumato bhāsamānassa – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti!
So odātapariyesanaṃ careyya.
Tamenaṃ aññataro puriso telamalikatena sāhuḷicīrena [telamasikatena sāhuḷacīvarena (sī. syā. kaṃ. pī.)] vañceyya – 'idaṃ te, ambho purisa, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti.
So taṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti!
"Taṃ kiṃ maññasi, māgaṇḍiya, api nu so jaccandho puriso jānanto passanto amuṃ telamalikataṃ sāhuḷicīraṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti udāhu cakkhumato saddhāyā"ti?
"Ajānanto hi, bho gotama, apassanto so jaccandho puriso amuṃ telamalikataṃ sāhuḷicīraṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti, cakkhumato saddhāyā"ti.
"Evameva kho, māgaṇḍiya, aññatitthiyā paribbājakā andhā acakkhukā ajānantā ārogyaṃ, apassantā nibbānaṃ, atha ca panimaṃ gāthaṃ bhāsanti – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti.
Pubbakehesā, māgaṇḍiya, arahantehi sammāsambuddhehi gāthā bhāsitā –
'Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ;
Aṭṭhaṅgiko ca maggānaṃ, khemaṃ amatagāmina'nti.
218."Sā etarahi anupubbena puthujjanagāthā [puthujjanagatā (sī. pī.)].
Ayaṃ kho pana, māgaṇḍiya, kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto, so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ – 'idantaṃ, bho gotama, ārogyaṃ, idantaṃ nibbāna'nti vadesi.
Tañhi te, māgaṇḍiya, ariyaṃ cakkhuṃ natthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsī"ti.
"Evaṃ pasanno ahaṃ bhoto gotamassa!
Pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ ārogyaṃ jāneyyaṃ, nibbānaṃ passeyya"nti.
219."Seyyathāpi, māgaṇḍiya, jaccandho puriso; so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya candimasūriye.
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ.
Tassa so bhisakko sallakatto bhesajjaṃ kareyya.
So taṃ bhesajjaṃ āgamma na cakkhūni uppādeyya, na cakkhūni visodheyya.
Taṃ kiṃ maññasi, māgaṇḍiya, nanu so vejjo yāvadeva kilamathassa vighātassa bhāgī assā"ti?
"Evaṃ, bho gotama".
"Evameva kho, māgaṇḍiya, ahañce te dhammaṃ deseyyaṃ – 'idantaṃ ārogyaṃ, idantaṃ nibbāna'nti, so tvaṃ ārogyaṃ na jāneyyāsi, nibbānaṃ na passeyyāsi.
So mamassa kilamatho, sā mamassa vihesā"ti.
"Evaṃ pasanno ahaṃ bhoto gotamassa.
Pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ ārogyaṃ jāneyyaṃ, nibbānaṃ passeyya"nti.
220."Seyyathāpi, māgaṇḍiya, jaccandho puriso; so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya candimasūriye.
So suṇeyya cakkhumato bhāsamānassa – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti!
So odātapariyesanaṃ careyya.
Tamenaṃ aññataro puriso telamalikatena sāhuḷicīrena vañceyya – 'idaṃ te, ambho purisa, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti.
So taṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya.
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ.
Tassa so bhisakko sallakatto bhesajjaṃ kareyya – uddhaṃvirecanaṃ adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ.
So taṃ bhesajjaṃ āgamma cakkhūni uppādeyya, cakkhūni visodheyya.
Tassa saha cakkhuppādā yo amusmiṃ telamalikate sāhuḷicīre chandarāgo so pahīyetha.
Tañca naṃ purisaṃ amittatopi daheyya, paccatthikatopi daheyya, api ca jīvitā voropetabbaṃ maññeyya – 'dīgharattaṃ vata, bho, ahaṃ iminā purisena telamalikatena sāhuḷicīrena nikato vañcito paluddho – idaṃ te, ambho purisa, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti.
Evameva kho, māgaṇḍiya, ahañce te dhammaṃ deseyyaṃ – 'idantaṃ ārogyaṃ, idantaṃ nibbāna'nti.
So tvaṃ ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsi.
Tassa te saha cakkhuppādā yo pañcasupādānakkhandhesu chandarāgo so pahīyetha; api ca te evamassa – 'dīgharattaṃ vata, bho, ahaṃ iminā cittena nikato vañcito paluddho [paladdho (sī. pī.)].
Ahañhi rūpaṃyeva upādiyamāno upādiyiṃ, vedanaṃyeva upādiyamāno upādiyiṃ, saññaṃyeva upādiyamāno upādiyiṃ, saṅkhāreyeva upādiyamāno upādiyiṃ, viññāṇaṃyeva upādiyamāno upādiyiṃ.
Tassa me upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti; evametassa kevalassa dukkhakkhandhassa samudayo hotī"'ti.
"Evaṃ pasanno ahaṃ bhoto gotamassa!
Pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ imamhā āsanā anandho vuṭṭhaheyya"nti.
221."Tena hi tvaṃ, māgaṇḍiya, sappurise bhajeyyāsi.
Yato kho tvaṃ, māgaṇḍiya, sappurise bhajissasi tato tvaṃ, māgaṇḍiya, saddhammaṃ sossasi; yato kho tvaṃ, māgaṇḍiya, saddhammaṃ sossasi tato tvaṃ, māgaṇḍiya, dhammānudhammaṃ paṭipajjissasi; yato kho tvaṃ, māgaṇḍiya, dhammānudhammaṃ paṭipajjissasi tato tvaṃ, māgaṇḍiya, sāmaṃyeva ñassasi, sāmaṃ dakkhissasi – ime rogā gaṇḍā sallā; idha rogā gaṇḍā sallā aparisesā nirujjhanti.
Tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti; evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti.
222.Evaṃ vutte, māgaṇḍiyo paribbājako bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama!
Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito.
Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada"nti.
"Yo kho, māgaṇḍiya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati; catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya.
Api ca mettha puggalavemattatā viditā"ti.
"Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā"ti.
Alattha kho māgaṇḍiyo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ.
Acirūpasampanno kho panāyasmā māgaṇḍiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi.
Aññataro kho panāyasmā māgaṇḍiyo arahataṃ ahosīti.
Māgaṇḍiyasuttaṃ niṭṭhitaṃ pañcamaṃ.
Метки: куру  чувственное удовольствие 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>