Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 74 Наставление Дигханакхе
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 74 Наставление Дигханакхе Палийский оригинал

пали Комментарии
201.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaṃ.
Atha kho dīghanakho paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho dīghanakho paribbājako bhagavantaṃ etadavoca – "ahañhi, bho gotama, evaṃvādī evaṃdiṭṭhi – 'sabbaṃ me nakkhamatī"'ti.
"Yāpi kho te esā, aggivessana, diṭṭhi – 'sabbaṃ me nakkhamatī'ti, esāpi te diṭṭhi nakkhamatī"ti?
"Esā ce [esāpi (ka.)] me, bho gotama, diṭṭhi khameyya, taṃpassa tādisameva, taṃpassa tādisamevā"ti.
"Ato kho te, aggivessana, bahū hi bahutarā lokasmiṃ ye evamāhaṃsu – 'taṃpassa tādisameva, taṃpassa tādisamevā'ti.
Te tañceva diṭṭhiṃ nappajahanti aññañca diṭṭhiṃ upādiyanti.
Ato kho te, aggivessana, tanū hi tanutarā lokasmiṃ ye evamāhaṃsu – 'taṃpassa tādisameva, taṃpassa tādisamevā'ti.
Te tañceva diṭṭhiṃ pajahanti aññañca diṭṭhiṃ na upādiyanti.
Santaggivessana, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 'sabbaṃ me khamatī'ti; santaggivessana, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 'sabbaṃ me nakkhamatī'ti; santaggivessana, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 'ekaccaṃ me khamati, ekaccaṃ me nakkhamatī'ti.
Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 'sabbaṃ me khamatī'ti tesamayaṃ diṭṭhi sārāgāya santike, saññogāya santike, abhinandanāya santike ajjhosānāya santike upādānāya santike; tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 'sabbaṃ me nakkhamatī'ti tesamayaṃ diṭṭhi asārāgāya santike, asaññogāya santike, anabhinandanāya santike, anajjhosānāya santike, anupādānāya santike"ti.
202.Evaṃ vutte, dīghanakho paribbājako bhagavantaṃ etadavoca – "ukkaṃseti [ukkaṃsati (sī. pī. ka.)] me bhavaṃ gotamo diṭṭhigataṃ, samukkaṃseti [sampahaṃsati (ka.)] me bhavaṃ gotamo diṭṭhigata"nti.
"Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 'ekaccaṃ me khamati, ekaccaṃ me nakkhamatī'ti.
Yā hi tesaṃ khamati sāyaṃ diṭṭhi sārāgāya santike, saññogāya santike, abhinandanāya santike, ajjhosānāya santike, upādānāya santike; yā hi tesaṃ nakkhamati sāyaṃ diṭṭhi asārāgāya santike, asaññogāya santike, anabhinandanāya santike, anajjhosānāya santike, anupādānāya santike.
Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 'sabbaṃ me khamatī'ti tattha viññū puriso iti paṭisañcikkhati – 'yā kho me ayaṃ diṭṭhi – sabbaṃ me khamatīti, imañce ahaṃ diṭṭhiṃ thāmasā parāmāsā abhinivissa vohareyyaṃ – idameva saccaṃ moghamaññanti; dvīhi me assa viggaho – yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – sabbaṃ me nakkhamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – ekaccaṃ me khamati, ekaccaṃ me nakkhamatīti – imehi assa dvīhi viggaho.
Iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā'.
Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati.
Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.
203."Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 'sabbaṃ me nakkhamatī'ti tattha viññū puriso iti paṭisañcikkhati – 'yā kho me ayaṃ diṭṭhi – sabbaṃ me nakkhamatī'ti, imañce ahaṃ diṭṭhiṃ thāmasā parāmāsā abhinivissa vohareyyaṃ – idameva saccaṃ moghamaññanti; dvīhi me assa viggaho – yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – ekaccaṃ me khamati ekaccaṃ me nakkhamatīti – imehi assa dvīhi viggaho.
Iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā'.
Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati.
Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.
204."Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 'ekaccaṃ me khamati, ekaccaṃ me nakkhamatī'ti tattha viññū puriso iti paṭisañcikkhati – 'yā kho me ayaṃ diṭṭhi – ekaccaṃ me khamati, ekaccaṃ me nakkhamatīti, imañce ahaṃ diṭṭhiṃ thāmasā parāmāsā abhinivissa vohareyyaṃ – idameva saccaṃ moghamaññanti; dvīhi me assa viggaho – yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – sabbaṃ me nakkhamatīti – imehi assa dvīhi viggaho.
Iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā'.
Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati.
Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.
205."Ayaṃ kho panaggivessana, kāyo rūpī cātumahābhūtiko [cātummahābhūtiko (sī. syā.)] mātāpettikasambhavo odanakummāsupacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo.
Tassimaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṃ kāyachando kāyasneho kāyanvayatā sā pahīyati.
"Tisso kho imā, aggivessana, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
Yasmiṃ, aggivessana, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.
Yasmiṃ, aggivessana, samaye dukkhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; dukkhaṃyeva tasmiṃ samaye vedanaṃ vedeti.
Yasmiṃ, aggivessana, samaye adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti; adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.
Sukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā; dukkhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā; adukkhamasukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Evaṃ passaṃ, aggivessana, sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati ; nibbindaṃ virajjati, virāgā vimuccati.
Vimuttasmiṃ, vimuttamiti ñāṇaṃ hoti.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
Eṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena voharati, aparāmasa"nti.
206.Tena kho pana samayena āyasmā sāriputto bhagavato piṭṭhito ṭhito hoti bhagavantaṃ bījayamāno [vījayamāno (sī. pī.)].
Atha kho āyasmato sāriputtassa etadahosi – "tesaṃ tesaṃ kira no bhagavā dhammānaṃ abhiññā pahānamāha, tesaṃ tesaṃ kira no sugato dhammānaṃ abhiññā paṭinissaggamāhā"ti.
Iti hidaṃ āyasmato sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci.
Dīghanakhassa pana paribbājakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti.
Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama!
Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti – evameva kho bhotā gotamena anekapariyāyena dhammo pakāsito.
Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
Dīghanakhasuttaṃ niṭṭhitaṃ catutthaṃ.
Метки: вступивший в поток  воззрения  Дигханакха 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>