Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 71 Беседа с Ваччхой о троичном знании
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 71 Беседа с Ваччхой о троичном знании Палийский оригинал

пали Комментарии
185.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Tena kho pana samayena vacchagotto paribbājako ekapuṇḍarīke paribbājakārāme paṭivasati.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.
Atha kho bhagavato etadahosi – "atippago kho tāva vesāliyaṃ piṇḍāya carituṃ; yaṃnūnāhaṃ yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkameyya"nti.
Atha kho bhagavā yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkami.
Addasā kho vacchagotto paribbājako bhagavantaṃ dūratova āgacchantaṃ.
Disvāna bhagavantaṃ etadavoca – "etu kho, bhante, bhagavā.
Svāgataṃ [sāgataṃ (sī. pī.)], bhante, bhagavato.
Cirassaṃ kho, bhante, bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya.
Nisīdatu, bhante, bhagavā idamāsanaṃ paññatta"nti.
Nisīdi bhagavā paññatte āsane.
Vacchagottopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – "sutaṃ metaṃ, bhante – 'samaṇo gotamo sabbaññū sabbadassāvī, aparise+saṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita'nti.
Ye te, bhante, evamāhaṃsu – 'samaṇo gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita'nti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī"ti?
"Ye te, vaccha, evamāhaṃsu – 'samaṇo gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita'nti, na me te vuttavādino, abbhācikkhanti ca pana maṃ asatā abhūtenā"ti.
186."Kathaṃ byākaramānā pana mayaṃ, bhante, vuttavādino ceva bhagavato assāma, na ca bhagavantaṃ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā"ti?
"'Tevijjo samaṇo gotamo'ti kho, vaccha, byākaramāno vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya.
Ahañhi, vaccha, yāvadeva ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
Ahañhi, vaccha, yāvadeva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate - pe - yathākammūpage satte pajānāmi.
Ahañhi, vaccha, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
"'Tevijjo samaṇo gotamo'ti kho, vaccha, byākaramāno vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā"ti.
Evaṃ vutte, vacchagotto paribbājako bhagavantaṃ etadavoca – "atthi nu kho, bho gotama, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhassantakaro"ti?
"Natthi kho, vaccha, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhassantakaro"ti.
"Atthi pana, bho gotama, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpago"ti?
"Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpagā"ti ["atthi kho vaccha koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpagoti". (ka.)].
"Atthi nu kho, bho gotama, koci ājīvako [ājīviko (ka.)] kāyassa bhedā dukkhassantakaro"ti?
"Natthi kho, vaccha, koci ājīvako kāyassa bhedā dukkhassantakaro"ti.
"Atthi pana, bho gotama, koci ājīvako kāyassa bhedā saggūpago"ti?
"Ito kho so, vaccha, ekanavuto kappo [ito ko vaccha ekanavute kappe (ka.)] yamahaṃ anussarāmi, nābhijānāmi kañci ājīvakaṃ saggūpagaṃ aññatra ekena; sopāsi kammavādī kiriyavādī"ti.
"Evaṃ sante, bho gotama, suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenapī"ti?
"Evaṃ, vaccha, suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenapī"ti.
Idamavoca bhagavā.
Attamano vacchagotto paribbājako bhagavato bhāsitaṃ abhinandīti.
Tevijjavacchasuttaṃ niṭṭhitaṃ paṭhamaṃ.
Метки: перерождение  другие учения  Ваччхаготта 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>