Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 70 Наставление в Китагири
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>

Связанные тексты
Отображение колонок




МН 70 Наставление в Китагири Палийский оригинал

пали khantibalo - русский Комментарии
174.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ.
Tatra kho bhagavā bhikkhū āmantesi – "ahaṃ kho, bhikkhave, aññatreva rattibhojanā [rattibhojanaṃ (ka.)] bhuñjāmi.
Aññatra kho panāhaṃ, bhikkhave, rattibhojanā bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
Etha, tumhepi, bhikkhave, aññatreva rattibhojanā bhuñjatha.
Aññatra kho pana, bhikkhave, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Atha kho bhagavā kāsīsu anupubbena cārikaṃ caramāno yena kīṭāgiri nāma kāsīnaṃ nigamo tadavasari.
Tatra sudaṃ bhagavā kīṭāgirismiṃ viharati kāsīnaṃ nigame.
175.Tena kho pana samayena assajipunabbasukā nāma bhikkhū kīṭāgirismiṃ āvāsikā honti.
Atha kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu; upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ – "bhagavā kho, āvuso, aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca.
Aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
Etha, tumhepi, āvuso, aññatreva rattibhojanā bhuñjatha.
Aññatra kho panāvuso, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā"ti.
Evaṃ vutte, assajipunabbasukā bhikkhū te bhikkhū etadavocuṃ – "mayaṃ kho, āvuso, sāyañceva bhuñjāma pāto ca divā ca vikāle.
Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma?
Sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle"ti.
Yato kho te bhikkhū nāsakkhiṃsu assajipunabbasuke bhikkhū saññāpetuṃ, atha yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "idha mayaṃ, bhante, yena assajipunabbasukā bhikkhū tenupasaṅkamimha; upasaṅkamitvā assajipunabbasuke bhikkhū etadavocumha – 'bhagavā kho, āvuso, aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca; aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
Etha, tumhepi, āvuso, aññatreva rattibhojanā bhuñjatha.
Aññatra kho panāvuso, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti.
Evaṃ vutte, bhante, assajipunabbasukā bhikkhū amhe etadavocuṃ – 'mayaṃ kho, āvuso, sāyañceva bhuñjāma pāto ca divā ca vikāle.
Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma?
Sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle'ti.
Yato kho mayaṃ, bhante, nāsakkhimha assajipunabbasuke bhikkhū saññāpetuṃ, atha mayaṃ etamatthaṃ bhagavato ārocemā"ti.
176.Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – "ehi tvaṃ, bhikkhu, mama vacanena assajipunabbasuke bhikkhū āmantehi – 'satthā āyasmante āmantetī"'ti.
"Evaṃ, bhante"ti kho so bhikkhu bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkami; upasaṅkamitvā assajipunabbasuke bhikkhū etadavoca – "satthā āyasmante āmantetī"ti.
"Evamāvuso"ti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca – "saccaṃ kira, bhikkhave, sambahulā bhikkhū tumhe upasaṅkamitvā etadavocuṃ – 'bhagavā kho, āvuso, aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca.
Aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
Etha, tumhepi, āvuso, aññatreva rattibhojanā bhuñjatha.
Aññatra kho panāvuso, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti.
Evaṃ vutte kira [kiṃ nu (ka.)], bhikkhave, tumhe te bhikkhū evaṃ avacuttha – 'mayaṃ kho panāvuso, sāyañceva bhuñjāma pāto ca divā ca vikāle.
Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma?
Sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle"'ti.
"Evaṃ, bhante".
177."Kiṃ nu me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī"ti?
"No hetaṃ, bhante".
"Nanu me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha idhekaccassa yaṃ evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha panekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha panekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha panekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī"ti?
"Evaṃ, bhante".
178."Sādhu, bhikkhave!
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evāhaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti?
"No hetaṃ, bhante".
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadāmi.
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evāhaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti?
"No hetaṃ, bhante".
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadāmi.
179."Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evāhaṃ ajānanto 'evarūpaṃ dukkhaṃ vedanaṃ pajahathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti?
"No hetaṃ, bhante".
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, tasmāhaṃ 'evarūpaṃ dukkhaṃ vedanaṃ pajahathā'ti vadāmi.
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evāhaṃ ajānanto 'evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti ?
"No hetaṃ, bhante".
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, tasmāhaṃ 'evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā'ti vadāmi.
180."Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evāhaṃ ajānanto 'evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti?
"No hetaṃ, bhante".
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, tasmāhaṃ 'evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathā'ti vadāmi".
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evāhaṃ ajānanto 'evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti?
"No hetaṃ, bhante".
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, tasmāhaṃ 'evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathā'ti vadāmi.
181."Nāhaṃ, bhikkhave, sabbesaṃyeva bhikkhūnaṃ 'appamādena karaṇīya'nti vadāmi; na panāhaṃ, bhikkhave, sabbesaṃyeva bhikkhūnaṃ 'na appamādena karaṇīya'nti vadāmi. Монахи, я не говорю обо всех монахах, что у них есть подлежащее выполнению с помощью старательности, и также я не говорю обо всех монахах, что у них больше нет подлежащего выполнению с помощью старательности. Словами Будды - начало
Все комментарии (1)
Ye te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tathārūpānāhaṃ, bhikkhave, bhikkhūnaṃ 'na appamādena karaṇīya'nti vadāmi. О тех монахах, которые являются достойными (арахантами), разрушившими влечения, пережившими [должное], выполнившими подлежащее выполнению, сложившими ношу, достигшими собственной цели, разорвавшими окову бытия, освободившимися истинным знанием - я не говорю, что у них есть подлежащее выполнению с помощью старательности.
Taṃ kissa hetu? А по какой причине?
Kataṃ tesaṃ appamādena. Они выполнили [подлежащее выполнению] с помощью старательности.
Abhabbā te pamajjituṃ. Они не способны к беспечности.
Ye ca kho te, bhikkhave, bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tathārūpānāhaṃ, bhikkhave, bhikkhūnaṃ 'appamādena karaṇīya'ntntti vadāmi. О тех монахах, которые являются обучающимися, чей ум не достиг цели, кто всё ещё стремятся к высшей защите от ига, я говорю, что у них есть подлежащее выполнению с помощью старательности.
Taṃ kissa hetu? А по какой причине?
Appeva nāmime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyunti! Потому что, когда эти почтенные используют подходящие жилища, водятся к хорошими друзьями и поддерживают равновесие духовных способностей, они способны, лично постигнув собственным возвышенным знанием, уже в этом зримом мире войдя пребывать в той непревзойдённой вершине возвышенной жизни, ради которой выходцы из семей справедливо уходят из дома в жизнь бездомную.
Imaṃ kho ahaṃ, bhikkhave, imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno 'appamādena karaṇīya'ntntti vadāmi. Видя этот плод старательности для тех монахов, я говорю, что у них есть подлежащее выполнению с помощью старательности.
182."Sattime, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Монахи, в мире существуют эти семь типов личностей.
Katame satta? Какие семь?
Ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī. Это освободившийся обоими путями, освободившийся мудростью, засвидетельствовавший телом, достигший видения, освободившийся доверием, следующий за Дхаммой и следующий за доверием.
"Katamo ca, bhikkhave, puggalo ubhatobhāgavimutto? И каков же освободившийся обоими путями?
Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā [phassitvā (sī. pī.)] viharati paññāya cassa disvā āsavā parikkhīṇā honti. Здесь, монахи, некто соприкасается телом и пребывает в тех освобождениях, которые умиротворённы и нематериальны, выходят за пределы материи. Благодаря видению с помощью мудрости его влечения разрушены.
Ayaṃ vuccati, bhikkhave, puggalo ubhatobhāgavimutto imassa kho ahaṃ, bhikkhave, bhikkhuno 'na appamādena karaṇīya'nti vadāmi. Это, о монахи, называется "освободившийся обоими путями". О таком монахе я не говорю, что у него есть подлежащее выполнению с помощью старательности. Да, и привёл в соответствие с тем, что дальше.
Все комментарии (3)
Taṃ kissa hetu? А по какой причине?
Kataṃ tassa appamādena. Он выполнил [подлежащее выполнению] с помощью старательности.
Abhabbo so pamajjituṃ. Он не способен к беспечности.
"Katamo ca, bhikkhave, puggalo paññāvimutto? И каков же освободившийся мудростью?
Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Здесь, монахи, некто не соприкасается телом и не пребывает в тех освобождениях, которые умиротворённы и нематериальны, выходят за пределы материи. Однако благодаря видению с помощью мудрости его влечения разрушены.
Ayaṃ vuccati, bhikkhave, puggalo paññāvimutto. Это, о монахи, называется "освободившийся мудростью". исправил
Все комментарии (2)
Imassapi kho ahaṃ, bhikkhave, bhikkhuno 'na appamādena karaṇīya'nti vadāmi. О таком монахе я не говорю, что у него есть подлежащее выполнению с помощью старательности.
Taṃ kissa hetu? А по какой причине?
Kataṃ tassa appamādena. Он выполнил [подлежащее выполнению] с помощью старательности.
Abhabbo so pamajjituṃ. Он не способен к беспечности.
"Katamo ca, bhikkhave, puggalo kāyasakkhi? И каков же, монахи, засвидетельствовавший телом?
Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Здесь, монахи, некто соприкасается телом и пребывает в тех освобождениях, которые умиротворённы и нематериальны, выходят за пределы материи. Благодаря видению с помощью мудрости некоторые его влечения разрушены.
Ayaṃ vuccati, bhikkhave, puggalo kāyasakkhi. Это, о монахи, называется "засвидетельствовавший телом".
Imassa kho ahaṃ, bhikkhave, bhikkhuno 'appamādena karaṇīya'nti vadāmi. О таком монахе я говорю, что у него есть подлежащее выполнению с помощью старательности.
Taṃ kissa hetu? А по какой причине?
Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti! Потому что, когда этот почтенный использует подходящие жилища, водится к хорошими друзьями и поддерживает равновесие духовных способностей, он способен, лично постигнув собственным возвышенным знанием уже в этом зримом мире войдя пребывать в высшей цели возвышенной жизни, ради которой выходцы из семей справедливо уходят из дома в жизнь бездомную.
Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno 'appamādena karaṇīya'ntntti vadāmi. Видя этот плод старательности для того монаха, я говорю, что у него есть подлежащее выполнению с помощью старательности.
"Katamo ca, bhikkhave, puggalo diṭṭhippatto? И каков же, монахи, достигший видения?
Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā. Здесь, монахи, некто не соприкасается телом и не пребывает в тех освобождениях, которые умиротворённы и нематериальны, выходят за пределы материи. Благодаря видению с помощью мудрости некоторые его влечения разрушены и также он рассмотрел и исследовал с помощью мудрости учения, провозглашённые Татхагатой.
Ayaṃ vuccati, bhikkhave, puggalo diṭṭhippatto. Это, о монахи, называется "достигший видения".
Imassapi kho ahaṃ, bhikkhave, bhikkhuno 'appamādena karaṇīya'nti vadāmi. О таком монахе я говорю, что у него есть подлежащее выполнению с помощью старательности.
Taṃ kissa hetu? А по какой причине?
Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti! Потому что, когда этот почтенный использует подходящие жилища, водится к хорошими друзьями и поддерживает равновесие духовных способностей, он способен, лично постигнув собственным возвышенным знанием уже в этом зримом мире войдя пребывать в высшей цели возвышенной жизни, ради которой выходцы из семей справедливо уходят из дома в жизнь бездомную.
Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno 'appamādena karaṇīya'ntntti vadāmi. Видя этот плод старательности для того монаха, я говорю, что у него есть подлежащее выполнению с помощью старательности.
"Katamo ca, bhikkhave, puggalo saddhāvimutto. И каков же, монахи, освободившийся доверием?
Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, tathāgate cassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. Здесь, монахи, некто не соприкасается телом и не пребывает в тех освобождениях, которые умиротворённы и нематериальны, выходят за пределы материи. Благодаря видению с помощью мудрости некоторые его влечения разрушены и также его доверие Татхагате посажено, укоренено и закреплено.
Ayaṃ vuccati, bhikkhave, puggalo saddhāvimutto. Это, о монахи, называется "освободившийся доверием".
Imassapi kho ahaṃ, bhikkhave, bhikkhuno 'appamādena karaṇīya'ntntti vadāmi. О таком монахе я говорю, что у него есть подлежащее выполнению с помощью старательности.
Taṃ kissa hetu? А по какой причине?
Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti! Потому что, когда этот почтенный использует подходящие жилища, водится к хорошими друзьями и поддерживает равновесие духовных способностей, он способен, лично постигнув собственным возвышенным знанием уже в этом зримом мире войдя пребывать в высшей цели возвышенной жизни, ради которой выходцы из семей справедливо уходят из дома в жизнь бездомную.
Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno 'appamādena karaṇīya'ntntti vadāmi. Видя этот плод старательности для того монаха, я говорю, что у него есть подлежащее выполнению с помощью старательности.
"Katamo ca, bhikkhave, puggalo dhammānusārī? И каков же, монахи, следующий за Дхаммой?
Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā [disvā āsavā aparikkhīṇā (sī. pī.)] honti, tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti, api cassa ime dhammā honti, seyyathidaṃ – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Здесь, монахи, некто не соприкасается телом и не пребывает в тех освобождениях, которые умиротворённы и нематериальны, выходят за пределы материи. Его влечения не разрушены благодаря видению с помощью мудрости, но с помощью мудрости он в достаточной мере обрёл принятие учений, провозглашённых Татхагатой. Кроме того, у него есть следующие качества: способность доверия, способность усердия, способность памятования, способность собранности ума, способность мудрости. здесь видно расхождение нашей бирманской типитаки с сингальской и pts. В бирманской получается, что некоторые влечения устранены, а в этих двух, что н...
Все комментарии (1)
Ayaṃ vuccati, bhikkhave, puggalo dhammānusārī. Это, о монахи, называется "следующий за Дхаммой".
Imassapi kho ahaṃ, bhikkhave, bhikkhuno 'appamādena karaṇīya'nti vadāmi. О таком монахе я говорю, что у него есть подлежащее выполнению с помощью старательности.
Taṃ kissa hetu? А по какой причине?
Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti ! Потому что, когда этот почтенный использует подходящие жилища, водится к хорошими друзьями и поддерживает равновесие духовных способностей, он способен, лично постигнув собственным возвышенным знанием уже в этом зримом мире войдя пребывать в высшей цели возвышенной жизни, ради которой выходцы из семей справедливо уходят из дома в жизнь бездомную.
Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno 'appamādena karaṇīya'nti vadāmi. Видя этот плод старательности для того монаха, я говорю, что у него есть подлежащее выполнению с помощью старательности.
"Katamo ca, bhikkhave, puggalo saddhānusārī? И каков же, монахи, следующий за доверием?
Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā [disvā āsavā aparikkhīṇā (sī. pī.)] honti, tathāgate cassa saddhāmattaṃ hoti pemamattaṃ, api cassa ime dhammā honti, seyyathidaṃ – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Здесь, монахи, некто не соприкасается телом и не пребывает в тех освобождениях, которые умиротворённы и нематериальны, выходят за пределы материи. Его влечения не разрушены благодаря видению с помощью мудрости, но у него есть достаточное доверие Татхагате и любовь к нему. Кроме того, у него есть следующие качества: способность доверия, способность усердия, способность памятования, способность собранности ума, способность мудрости.
Ayaṃ vuccati, bhikkhave, puggalo saddhānusārī. Это, о монахи, называется "следующий за доверием".
Imassapi kho ahaṃ, bhikkhave, bhikkhuno 'appamādena karaṇīya'ntntti vadāmi. О таком монахе я говорю, что у него есть подлежащее выполнению с помощью старательности.
Taṃ kissa hetu? А по какой причине?
Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti! Потому что, когда этот почтенный использует подходящие жилища, водится к хорошими друзьями и поддерживает равновесие духовных способностей, он способен, лично постигнув собственным возвышенным знанием уже в этом зримом мире войдя пребывать в высшей цели возвышенной жизни, ради которой выходцы из семей справедливо уходят из дома в жизнь бездомную.
Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno 'appamādena karaṇīya'ntntti vadāmi. Видя этот плод старательности для того монаха, я говорю, что у него есть подлежащее выполнению с помощью старательности. Словами Будды - конец
Все комментарии (1)
"Nāhaṃ, bhikkhave, ādikeneva aññārādhanaṃ vadāmi; api ca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti. Монахи, я не утверждаю, что знание достигается сразу. Наоборот, достижение знания происходит после последовательного обучения, последовательного действия, последовательной практики.
Kathañca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti? А как же достижение знания происходит после последовательного обучения, последовательного действия, последовательной практики?
Idha, bhikkhave, saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussāhetvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passati. Здесь тот, в ком возникло доверие приходит (к учителю), придя находится рядом, находясь рядом прислушивается, прислушавшись слышит Дхамму, услышав Дхамму запоминает учения, запомнив, он анализирует смысл запомненных учений, проанализировав смысл, у него возникает принятие этих учений на основе обдумывания, благодаря принятию этих учений на основе обдумывания в нём возникает энтузиазм, когда возник энтузиазм он прилагает усилие, приложив усилие он взвешивает, взвесив он старается, целеустремлённо стараясь он лично [телом] испытывает на себе высшую реальность, и с помощью мудрости он видит её, полностью постигнув. В МН 95 говорится, что доверие возникает не из пустого места, а после того, как учитель был исследован на наличие трёх корней порока и было установлен...
Все комментарии (1)
Sāpi nāma, bhikkhave, saddhā nāhosi; tampi nāma, bhikkhave, upasaṅkamanaṃ nāhosi; sāpi nāma, bhikkhave, payirupāsanā nāhosi; tampi nāma, bhikkhave, sotāvadhānaṃ nāhosi ; tampi nāma, bhikkhave, dhammassavanaṃ nāhosi; sāpi nāma, bhikkhave, dhammadhāraṇā nāhosi; sāpi nāma, bhikkhave, atthūpaparikkhā nāhosi; sāpi nāma, bhikkhave, dhammanijjhānakkhanti nāhosi; sopi nāma, bhikkhave, chando nāhosi; sopi nāma, bhikkhave, ussāho nāhosi; sāpi nāma, bhikkhave, tulanā nāhosi; tampi nāma, bhikkhave, padhānaṃ nāhosi. И если бы, монахи, не было того доверия, не было бы того посещения (учителя), не будь его, не было бы нахождения рядом, не будь его не было бы слушания, не будь его, учение не было бы услышано, не будь этого, не было бы запоминания, не будь этого, не было бы анализа смысла, не будь его не было бы энтузиазма, не будь его не было бы усилия, не будь его не было бы взвешивания, не будь его, не было бы серьёзного усилия.
Vippaṭipannāttha, bhikkhave, micchāpaṭipannāttha, bhikkhave. Вы, монахи, сбились с пути. Вы, монахи, пошли не тем путём.
Kīva dūrevime, bhikkhave, moghapurisā apakkantā imamhā dhammavinayā. Насколько далеко, о глупцы, вы отошли от этой доктрины и дисциплины!
184."Atthi, bhikkhave, catuppadaṃ veyyākaraṇaṃ yassuddiṭṭhassa viññū puriso nacirasseva paññāyatthaṃ ājāneyya.
Uddisissāmi vo [uddiṭṭhassāpi (ka.)], bhikkhave, ājānissatha me ta"nti?
"Ke ca mayaṃ, bhante, ke ca dhammassa aññātāro"ti?
Yopi so, bhikkhave, satthā āmisagaru āmisadāyādo āmisehi saṃsaṭṭho viharati tassa pāyaṃ evarūpī paṇopaṇaviyā na upeti – 'evañca no assa atha naṃ kareyyāma, na ca no evamassa na naṃ kareyyāmā'ti, kiṃ pana, bhikkhave, yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati.
Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya [pariyogāya (sī. pī. ka.), pariyogayha (syā. kaṃ.)] vattato ayamanudhammo hoti – 'satthā bhagavā, sāvakohamasmi; jānāti bhagavā, nāhaṃ jānāmī'ti.
Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato ruḷhanīyaṃ [rumhaniyaṃ (sī. pī.)] satthusāsanaṃ hoti ojavantaṃ.
Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato ayamanudhammo hoti – 'kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu [upasussatu sarīre (sī.), sarīre avasussatu (ka.)] maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ [santhānaṃ (sī. syā. pī.)] bhavissatī'ti.
Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Kīṭāgirisuttaṃ niṭṭhitaṃ dasamaṃ.
Bhikkhuvaggo niṭṭhito dutiyo.
Tassuddānaṃ –
Kuñjara-rāhula-sassataloko, mālukyaputto ca bhaddāli-nāmo;
Khudda-dijātha-sahampatiyācaṃ, nāḷaka-raññikiṭāgirināmo.
Метки: освободившийся мудростью  освободившийся обоими способами  засвидетельствовавший телом  последовательность в практике  следующий за доверием  следующий за дхаммой 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>