Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 62 Большое наставление Рахуле
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 62 Большое наставление Рахуле Палийский оригинал

пали Комментарии
113.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi.
Āyasmāpi kho rāhulo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi.
Atha kho bhagavā apaloketvā āyasmantaṃ rāhulaṃ āmantesi – "yaṃ kiñci, rāhula, rūpaṃ – atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā – sabbaṃ rūpaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabba"nti.
"Rūpameva nu kho, bhagavā, rūpameva nu kho, sugatā"ti?
"Rūpampi, rāhula, vedanāpi, rāhula, saññāpi, rāhula, saṅkhārāpi, rāhula, viññāṇampi, rāhulā"ti.
Atha kho āyasmā rāhulo "ko najja [ko nujja (syā. kaṃ.)] bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatī"ti tato paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Addasā kho āyasmā sāriputto āyasmantaṃ rāhulaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Disvāna āyasmantaṃ rāhulaṃ āmantesi – "ānāpānassatiṃ, rāhula, bhāvanaṃ bhāvehi.
Ānāpānassati, rāhula, bhāvanā bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā"ti.
114.Atha kho āyasmā rāhulo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – "kathaṃ bhāvitā nu kho, bhante, ānāpānassati, kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā"ti?
"Yaṃ kiñci, rāhula, ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, seyyathidaṃ – kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī. syā. kaṃ. pī.)] aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ – ayaṃ vuccati, rāhula, ajjhattikā pathavīdhātu [paṭhavīdhātu (sī. syā. kaṃ. pī.)].
Yā ceva kho pana ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, pathavīdhāturevesā.
Taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti".
115."Katamā ca, rāhula, āpodhātu?
Āpodhātu siyā ajjhattikā, siyā bāhirā.
Katamā ca, rāhula, ajjhattikā āpodhātu ?
Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ, seyyathidaṃ – pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ – ayaṃ vuccati, rāhula, ajjhattikā āpodhātu.
Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā.
Taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.
116."Katamā ca, rāhula, tejodhātu?
Tejodhātu siyā ajjhattikā, siyā bāhirā.
Katamā ca, rāhula, ajjhattikā tejodhātu?
Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathidaṃ – yena ca santappati yena ca jīrīyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ – ayaṃ vuccati, rāhula, ajjhattikā tejodhātu.
Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā.
Taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.
117."Katamā ca, rāhula, vāyodhātu?
Vāyodhātu siyā ajjhattikā, siyā bāhirā.
Katamā ca, rāhula, ajjhattikā vāyodhātu?
Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ – uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā [koṭṭhasayā (sī. pī.)] vātā, aṅgamaṅgānusārino vātā, assāso passāso, iti yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ – ayaṃ vuccati, rāhula, ajjhattikā vāyodhātu.
Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā.
Taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.
118."Katamā ca, rāhula, ākāsadhātu?
Ākāsadhātu siyā ajjhattikā, siyā bāhirā.
Katamā ca, rāhula, ajjhattikā ākāsadhātu?
Yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ, seyyathidaṃ – kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ, yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgaṃ [adhobhāgā (sī. syā. kaṃ. pī.)] nikkhamati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ, aghaṃ aghagataṃ, vivaraṃ vivaragataṃ, asamphuṭṭhaṃ, maṃsalohitehi upādinnaṃ [ākāsagataṃ upādinnaṃ (sī. pī.)] – ayaṃ vuccati, rāhula, ajjhattikā ākāsadhātu.
Yā ceva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhāturevesā.
Taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā cittaṃ nibbindati, ākāsadhātuyā cittaṃ virājeti.
119."Pathavīsamaṃ, rāhula, bhāvanaṃ bhāvehi.
Pathavīsamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
Seyyathāpi, rāhula, pathaviyā sucimpi nikkhipanti, asucimpi nikkhipanti, gūthagatampi nikkhipanti, muttagatampi nikkhipanti, kheḷagatampi nikkhipanti, pubbagatampi nikkhipanti, lohitagatampi nikkhipanti, na ca tena pathavī aṭṭīyati vā harāyati vā jigucchati vā; evameva kho tvaṃ, rāhula, pathavīsamaṃ bhāvanaṃ bhāvehi.
Pathavīsamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
"Āposamaṃ, rāhula, bhāvanaṃ bhāvehi.
Āposamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
Seyyathāpi, rāhula, āpasmiṃ sucimpi dhovanti, asucimpi dhovanti, gūthagatampi dhovanti, muttagatampi dhovanti, kheḷagatampi dhovanti, pubbagatampi dhovanti, lohitagatampi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā; evameva kho tvaṃ, rāhula, āposamaṃ bhāvanaṃ bhāvehi.
Āposamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
"Tejosamaṃ, rāhula, bhāvanaṃ bhāvehi.
Tejosamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
Seyyathāpi, rāhula, tejo sucimpi dahati, asucimpi dahati, gūthagatampi dahati, muttagatampi dahati, kheḷagatampi dahati, pubbagatampi dahati, lohitagatampi dahati, na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā; evameva kho tvaṃ, rāhula, tejosamaṃ bhāvanaṃ bhāvehi.
Tejosamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
"Vāyosamaṃ, rāhula, bhāvanaṃ bhāvehi.
Vāyosamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
Seyyathāpi, rāhula, vāyo sucimpi upavāyati, asucimpi upavāyati, gūthagatampi upavāyati, muttagatampi upavāyati, kheḷagatampi upavāyati, pubbagatampi upavāyati, lohitagatampi upavāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā; evameva kho tvaṃ, rāhula, vāyosamaṃ bhāvanaṃ bhāvehi.
Vāyosamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
"Ākāsasamaṃ, rāhula, bhāvanaṃ bhāvehi.
Ākāsasamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
Seyyathāpi, rāhula, ākāso na katthaci patiṭṭhito; evameva kho tvaṃ, rāhula, ākāsasamaṃ bhāvanaṃ bhāvehi.
Ākāsasamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
120."Mettaṃ, rāhula, bhāvanaṃ bhāvehi.
Mettañhi te, rāhula, bhāvanaṃ bhāvayato yo byāpādo so pahīyissati.
Karuṇaṃ, rāhula, bhāvanaṃ bhāvehi.
Karuṇañhi te, rāhula, bhāvanaṃ bhāvayato yā vihesā sā pahīyissati.
Muditaṃ, rāhula, bhāvanaṃ bhāvehi.
Muditañhi te, rāhula, bhāvanaṃ bhāvayato yā arati sā pahīyissati.
Upekkhaṃ, rāhula, bhāvanaṃ bhāvehi.
Upekkhañhi te, rāhula, bhāvanaṃ bhāvayato yo paṭigho so pahīyissati.
Asubhaṃ, rāhula, bhāvanaṃ bhāvehi.
Asubhañhi te, rāhula, bhāvanaṃ bhāvayato yo rāgo so pahīyissati.
Aniccasaññaṃ, rāhula, bhāvanaṃ bhāvehi.
Aniccasaññañhi te, rāhula, bhāvanaṃ bhāvayato yo asmimāno so pahīyissati.
121."Ānāpānassatiṃ, rāhula, bhāvanaṃ bhāvehi.
Ānāpānassati hi te, rāhula, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā.
Kathaṃ bhāvitā ca, rāhula, ānāpānassati, kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā ?
Idha, rāhula, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
So satova assasati satova [sato (sī. syā. kaṃ. pī.)] passasati.
"Dīghaṃ vā assasanto 'dīghaṃ assasāmī'ti pajānāti, dīghaṃ vā passasanto 'dīghaṃ passasāmī'ti pajānāti; rassaṃ vā assasanto 'rassaṃ assasāmī'ti pajānāti, rassaṃ vā passasanto 'rassaṃ passasāmī'ti pajānāti.
'Sabbakāyappaṭisaṃvedī assasissāmī'ti sikkhati; 'sabbakāyappaṭisaṃvedī passasissāmī'ti sikkhati; 'passambhayaṃ kāyasaṅkhāraṃ assasissāmī'ti sikkhati; 'passambhayaṃ kāyasaṅkhāraṃ passasissāmī'ti sikkhati.
"'Pītippaṭisaṃvedī assasissāmī'ti sikkhati; 'pītippaṭisaṃvedī passasissāmī'ti sikkhati; 'sukhappaṭisaṃvedī assasissāmī'ti sikkhati; 'sukhappaṭisaṃvedī passasissāmī'ti sikkhati; 'cittasaṅkhārappaṭisaṃvedī assasissāmī'ti sikkhati; 'cittasaṅkhārappaṭisaṃvedī passasissāmī'ti sikkhati; 'passambhayaṃ cittasaṅkhāraṃ assasissāmī'ti sikkhati; 'passambhayaṃ cittasaṅkhāraṃ passasissāmī'ti sikkhati.
"'Cittappaṭisaṃvedī assasissāmī'ti sikkhati; 'cittappaṭisaṃvedī passasissāmī'ti sikkhati ; 'abhippamodayaṃ cittaṃ assasissāmī'ti sikkhati; 'abhippamodayaṃ cittaṃ passasissāmī'ti sikkhati; 'samādahaṃ cittaṃ assasissāmī'ti sikkhati; 'samādahaṃ cittaṃ passasissāmī'ti sikkhati; 'vimocayaṃ cittaṃ assasissāmī'ti sikkhati; 'vimocayaṃ cittaṃ passasissāmī'ti sikkhati.
"'Aniccānupassī assasissāmī'ti sikkhati; 'aniccānupassī passasissāmī'ti sikkhati; 'virāgānupassī assasissāmī'ti sikkhati; 'virāgānupassī passasissāmī'ti sikkhati; 'nirodhānupassī assasissāmī'ti sikkhati; 'nirodhānupassī passasissāmī'ti sikkhati; 'paṭinissaggānupassī assasissāmī'ti sikkhati; 'paṭinissaggānupassī passasissāmī'ti sikkhati.
"Evaṃ bhāvitā kho, rāhula, ānāpānassati, evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā.
Evaṃ bhāvitāya, rāhula, ānāpānassatiyā, evaṃ bahulīkatāya yepi te carimakā assāsā tepi viditāva nirujjhanti no aviditā"ti.
Idamavoca bhagavā.
Attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti.
Mahārāhulovādasuttaṃ niṭṭhitaṃ dutiyaṃ.
Метки: Рахула  элемент  медитация  памятование о дыхании  возвышенные состояния 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>