Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 39 Большое наставление в Ассапуре
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок




МН 39 Большое наставление в Ассапуре Палийский оригинал

пали khantibalo - русский Комментарии
415.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo. Да, потому что в антологию этот текст входит не полностью, исправил в антологии, чтобы лишнее не отображалось.
Все комментарии (2)
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Samaṇā samaṇāti vo, bhikkhave, jano sañjānāti.
Tumhe ca pana 'ke tumhe'ti puṭṭhā samānā 'samaṇāmhā'ti paṭijānātha; tesaṃ vo, bhikkhave, evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ 'ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā.
Yesañca mayaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ paribhuñjāma, tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayā'ti.
Evañhi vo, bhikkhave, sikkhitabbaṃ.
416."Katame ca, bhikkhave, dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca?
'Hirottappena samannāgatā bhavissāmā'ti evañhi vo, bhikkhave, sikkhitabbaṃ.
Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye'.
417."Kiñca, bhikkhave, uttariṃ karaṇīyaṃ?
'Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca.
Tāya ca pana parisuddhakāyasamācāratāya nevattānukkaṃsessāma na paraṃ vambhessāmā'ti [nevattānukkaṃsissāma na paraṃ vambhissāmāti (sabbattha)] evañhi vo, bhikkhave, sikkhitabbaṃ.
Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, parisuddho no kāyasamācāro; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye'.
418."Kiñca, bhikkhave, uttariṃ karaṇīyaṃ?
'Parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca.
Tāya ca pana parisuddhavacīsamācāratāya nevattānukkaṃsessāma na paraṃ vambhessāmā'ti evañhi vo, bhikkhave, sikkhitabbaṃ.
Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye'.
419."Kiñca, bhikkhave, uttariṃ karaṇīyaṃ?
'Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca.
Tāya ca pana parisuddhamanosamācāratāya nevattānukkaṃsessāma na paraṃ vambhessāmā'ti evañhi vo, bhikkhave, sikkhitabbaṃ.
Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye'.
420."Kiñca, bhikkhave, uttariṃ karaṇīyaṃ?
'Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca.
Tāya ca pana parisuddhājīvatāya nevattānukkaṃsessāma na paraṃ vambhessāmā'ti evañhi vo, bhikkhave, sikkhitabbaṃ.
Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye'.
421."Kiñca, bhikkhave, uttariṃ karaṇīyaṃ?
'Indriyesu guttadvārā bhavissāma; cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjissāma.
Sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā - pe - jivhāya rasaṃ sāyitvā - pe - kāyena phoṭṭhabbaṃ phusitvā - pe - manasā dhammaṃ viññāya na nimittaggāhī nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma manindriyaṃ, manindriye saṃvaraṃ āpajjissāmā'ti evañhi vo, bhikkhave, sikkhitabbaṃ.
Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye'.
422."Kiñca, bhikkhave, uttariṃ karaṇīyaṃ?
'Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraṃ āharissāma, neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāma navañca vedanaṃ na uppādessāma, yātrā ca no bhavissati, anavajjatā ca, phāsu vihāro cā'ti evañhi vo, bhikkhave, sikkhitabbaṃ.
Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye'.
423."Kiñca, bhikkhave, uttariṃ karaṇīyaṃ?
'Jāgariyaṃ anuyuttā bhavissāma, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma.
Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma.
Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya, sato sampajāno uṭṭhānasaññaṃ manasi karitvā.
Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāmā'ti, evañhi vo, bhikkhave, sikkhitabbaṃ.
Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti, tāvatakeneva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye'.
424."Kiñca, bhikkhave, uttariṃ karaṇīyaṃ?
'Satisampajaññena samannāgatā bhavissāma, abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, samiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī'ti, evañhi vo, bhikkhave, sikkhitabbaṃ.
Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, satisampajaññena samannāgatā; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye'.
425."Kiñca, bhikkhave, uttariṃ karaṇīyaṃ?
Idha, bhikkhave, bhikkhu vivittaṃ senāsanaṃ bhajati – araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanappatthaṃ abbhokāsaṃ palālapuñjaṃ. Здесь, монахи, монах удаляется в уединенную обитель – в лес, к подножию дерева, на гору, в горную долину, в пещеру, на кладбище, в лесную чащу, на открытое пространство, к стогу сена. Словами Будды - начало
Все комментарии (1)
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Возвратившись со сбора подаяния, после приёма пищи он садится, скрещивает ноги, держит тело прямо, устанавливает памятование перед собой. этот фрагмент практически полностью совпадает с аналогичным в ДН 2, с комментарием к нему можно ознакомиться в комментарии к ДН 2 https://tipitaka.t...
Все комментарии (1)
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. 68. Устранив алчность к миру, он пребывает с умом, свободным от алчности, очищает ум от алчности. Устранив недоброжелательность и ненависть, он пребывает с умом без недоброжелательности, живёт в доброте и сочувствии благу всех живых существ, он очищает свой ум от недоброжелательности и ненависти. Устранив лень и сонливость он пребывает без лени и сонливости, распознавая свет, памятующий и осознающий, он очищает ум от лени и сонливости. Устранив неугомонность и беспокойство, он пребывает внутренне спокойный, с умиротворенностью в уме, очищает ум от неугомонности и беспокойства. Устранив неуверенность, он пребывает как преодолевший неуверенность, без сомнений о благотворных способах поведения, очищает свой ум от неуверенности.
426."Seyyathāpi, bhikkhave, puriso iṇaṃ ādāya kammante payojeyya. Подобно тому, монахи, как если человек, взяв в долг, откроет своё дело
Tassa te kammantā samijjheyyuṃ [sampajjeyyuṃ (syā. kaṃ. ka.)]. и это его дело будет процветать,
So yāni ca porāṇāni iṇamūlāni tāni ca byantī [byantiṃ (ka.), byanti (pī.)] kareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya. он сможет оплатить прежние долговые обязательства, и у него еще сверх того останется, на что содержать жену.
Tassa evamassa – 'ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ, tassa me te kammantā samijjhiṃsu. Ему может прийти на ум: "Вот, прежде я, взяв в долг, открыл своё дело, это мое дело стало процветать,
Sohaṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā'ti. и я смог оплатить прежние долговые обязательства, и у меня еще сверх того осталось на что содержать жену".
So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. Благодаря этому он станет довольным, испытает радость.
"Seyyathāpi, bhikkhave, puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañcassa nacchādeyya, na cassa kāye balamattā. Подобно тому, монахи, как если человека постигнет недуг, он будет страдать, тяжело болеть, и еда не будет ему впрок, и в теле не останется силы;
So aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. и со временем он освободится от этого недуга, и еда будет ему впрок, и в теле его будет сила.
Tassa evamassa – 'ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno, bhattañca me nacchādesi, na ca me āsi kāye balamattā, somhi etarahi tamhā ābādhā mutto, bhattañca me chādeti, atthi ca me kāye balamattā'ti. Ему может прийти на ум: "Вот прежде меня постиг недуг, я страдал, тяжело болел, и еда не была мне впрок, и в теле моем не осталось силы; теперь же я освободился от этого недуга, и еда мне впрок, и в теле есть сила".
So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. Благодаря этому он станет довольным, испытает радость.
"Seyyathāpi, bhikkhave, puriso bandhanāgāre baddho assa. Подобно тому, монахи, как если человек будет заключен в темницу,
So aparena samayena tamhā bandhanā mucceyya sotthinā abbhayena [abyayena (sī. pī.)], na cassa kiñci bhogānaṃ vayo. и со временем освободиться от этого заточения здравым и невредимым, и ничего не потеряет из имущества.
Tassa evamassa – 'ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ, somhi etarahi tamhā bandhanā mutto, sotthinā abbhayena, natthi ca me kiñci bhogānaṃ vayo'ti. Ему может прийти на ум: "Вот прежде я был заключен в темницу, теперь же освободился от этого заключения здравым и невредимым, и нечего не потерял из имущества".
So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. Благодаря этому он станет довольным, испытает радость.
"Seyyathāpi, bhikkhave, puriso dāso assa anattādhīno parādhīno na yenakāmaṃgamo. Подобно тому, монахи, как если человек будет рабом, не зависящим от себя, зависящим от другого, не имеющим право идти куда хочет,
So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṃgamo. и со временем освободиться от этого рабства, став зависящим от себя, не зависящим от другого, свободным, имеющим право идти, куда хочет.
Tassa evamassa – 'ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṃgamo, somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṃgamo'ti. Ему может прийти на ум: "Вот прежде я, был рабом, не зависящим от себя, зависящим от другого, не имеющим право идти куда хочу, теперь же я освободился от рабства, став зависящим от себя, не зависящим от другого, свободным, имеющим право идти, куда хочу".
So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. Благодаря этому он станет довольным, испытает радость.
"Seyyathāpi, bhikkhave, puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya [sīlakkhandhavaggapāḷiyā kiñci visadisaṃ]. Подобно тому, монахи, как если человек с богатством и имуществом будет следовать по пустынной дороге, это и следующее предложение отличается от аналогичного в ДН 2, в палийском тексте об этом пометка
Все комментарии (1)
So aparena samayena tamhā kantārā nitthareyya sotthinā abbhayena, na cassa kiñci bhogānaṃ vayo. и со временем он пересечёт пустыню и в целости и сохранности, не потеряв ничего из имущества.
Tassa evamassa – 'ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ. Ему может прийти на ум: "Вот прежде я с богатством и имуществом следовал по пустынной дороге,
Somhi etarahi tamhā kantārā nitthiṇṇo sotthinā abbhayena, natthi ca me kiñci bhogānaṃ vayo'ti. Теперь же я пересёк пустыню и в целости и сохранности, не потеряв ничего из имущества."
So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. Благодаря этому он станет довольным, испытает радость.
"Evameva kho, bhikkhave, bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ, ime pañca nīvaraṇe appahīne attani samanupassati. Так же точно, монахи, и монах, видя, что у него не устранены эти пять препятствий, считает это долгом, болезнью, темницей, рабством, пустынной дорогой.
Seyyathāpi, bhikkhave, āṇaṇyaṃ yathā ārogyaṃ yathā bandhanāmokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ; evameva bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati. И подобно этому, монахи, монах, видя, что у него устранены эти пять препятствий, считает это освобождением от долгов, хорошим здоровьем, освобождением от заточения, освобождением от рабства, безопасным местом.
427."So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Устранив эти пять препятствий, загрязнений ума, ослабляющих мудрость, отстранившись от чувственных желаний и отстранившись от неблаготворных способов поведения он входит и пребывает в первой поглощённости: восторг и счастье порождённые отстранением, сопровождающиеся помыслом и оценкой. этот фрагмент практически полностью совпадает с аналогичным в ДН 2, с комментарием к нему можно ознакомиться в комментарии к ДН 2 https://tipitaka.t...
Все комментарии (1)
So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Он обливает, заливает, переполняет, пропитывает это тело восторгом и счастьем, рожденным отстранением, и не остается во всем теле ничего, что не было бы пропитано восторгом и счастьем, рожденным отстранением.
Seyyathāpi, bhikkhave, dakkho nhāpako [nahāpako (sī. syā. kaṃ. pī.)] vā nhāpakantevāsī vā kaṃsathāle nhānīyacuṇṇāni [nahānīyacuṇṇāni (sī. syā. kaṃ. pī.)] ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya. Подобно тому, монахи, как искусный банщик или его подмастерье, насыпав мыльный порошок в металлический сосуд и постепенно окропляя со всех сторон водой станет обливать его так,
Sāyaṃ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā, phuṭā snehena na ca pagghariṇī. что получиться мыльный ком, омытый влагой, пронизанный влагой, внутри и снаружи пропитанный влагой, но не источающий ее,
Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. так же точно, монахи, и монах обливает, заливает, переполняет, пропитывает это тело восторгом и счастьем, рожденным отстранением, и не остается во всем его теле ничего, что не было бы пропитано восторгом и счастьем, рожденным отстранением.
428."Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Кроме того, монахи, монах, с прекращением помысла и оценки, входит и пребывает во второй поглощённости: восторг и счастье, рождённые собранностью, сопровождаются единением ума, который свободен от помысла и оценки, и внутренней уверенностью.
So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Он обливает, заливает, переполняет, пропитывает это тело восторгом и счастьем, рожденным собранностью ума, и не остается во всем его теле ничего, что не было бы пропитано восторгом и счастьем, рожденным собранностью ума.
Seyyathāpi, bhikkhave, udakarahado ubbhidodako [ubbhitodako (ka.)]. Подобно тому, монахи, как озеро, питаемое водой, бьющей из-под земли,
Tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammādhāraṃ anuppaveccheyya. хоть и не будет иметь ни притока воды с восточной стороны, ни притока воды с западной стороны, ни притока воды с северной стороны, ни притока воды с южной стороны, и божество не будет время от времени надлежащим образом доставлять ему дождь, –
Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. но потоки прохладной воды, бьющей из-под земли, питая его озеро, обольют, зальют, переполнят, пропитают это озеро прохладной водой, и не останется во всем озере ничего, что не было бы пропитано прохладной водой,
Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. так же точно, монахи, и монах обливает, заливает, переполняет, пропитывает это тело восторгом и счастьем, рожденным собранностью ума, и не остается во всем его теле ничего, что не было бы пропитано восторгом и счастьем, рожденным собранностью ума.
429."Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. Кроме того, монахи, монах с затуханием восторга пребывает в безмятежном наблюдении с памятованием и осознанием и испытывает счастье телом. Он входит и пребывает в третьей поглощённости и о нём благородные говорят: "В удовольствии живет тот, кто безмятежно наблюдает и памятует".
So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Он обливает, заливает, переполняет, пропитывает это тело счастьем, свободным от восторга, и не остается во всем его теле ничего, что не было бы пропитано счастьем, свободным от восторга.
Seyyathāpi, bhikkhave, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa [na nesaṃ (sī.)] kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Подобно тому, монахи, как в пруду с голубыми лотосами, пруду с красными лотосами, пруду с белыми лотосами отдельные голубые лотосы, или красные лотосы, или белые лотосы рождены в воде, выросли в воде, омыты водой, целиком погружены в воду, питаются ею, они от кончиков до корней облиты, залиты, переполнены, пропитаны прохладной водой, и не остается во всех голубых лотосах, или красных лотосах, или белых лотосах ничего, что не было бы пропитано прохладной водой,
Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. так точно, монахи, и монах обливает, заливает, переполняет, пропитывает это тело счастьем, свободным от восторга и не остается во всем его теле ничего, что не было бы пропитано счастьем, свободным от восторга.
430."Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Кроме того, монахи, монах с отбрасыванием счастья и страдания, так же как перед этим исчезли радость и недовольство, он входит и пребывает в четвёртой поглощённости: памятовании, очищенном безмятежным наблюдением, ни счастье ни страдании.
So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Он сидит, пропитав это тело чистым, светлым умом, и не остается во всем теле ничего, что не было бы пропитано чистым, светлым умом. У ББ сначала jhana потом mind, в следующем предложении в обоих случаях mind.
Все комментарии (1)
Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsaṃ pārupetvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Подобно тому, монахи, как человек сидел бы укутанный с головой в белое одеяние так, что не осталось бы на всем теле места, которое не было бы покрыто белым одеянием,
Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. так же точно, монахи, и монах сидит, пропитав это тело чистым, светлым умом, и не остается во всем теле ничего, что не было бы пропитано чистым светлым умом.
431."So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. Когда его ум таким образом собран, чист, ясен, незапятнан, лишен нечистоты, гибок, податлив, устойчив, непоколебим, – он направляет ум к знанию воспоминания о прошлых местопребываниях.
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Он вспоминает различные прошлые местопребывания, а именно: в одном рождении... Так вспоминает он во всех обстоятельствах и подробностях различные прошлые местопребывания.
Seyyathāpi, bhikkhave, puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaṃyeva gāmaṃ paccāgaccheyya. Подобно тому, монахи, как если человек пойдет из своей деревни в другую деревню, а из этой деревни пойдет в другую деревню, а из этой деревни возвратится в свою деревню.
Tassa evamassa – 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ [agacchiṃ (sī. syā. kaṃ. pī.)], tatrapi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ; tamhāpi gāmā amuṃ gāmaṃ agacchiṃ, tatrapi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ; somhi tamhā gāmā sakaṃyeva gāmaṃ paccāgato'ti. Ему на ум может прийти следующее: "Вот я пришел из своей деревни в другую деревню – там я так-то стоял, так-то сидел, так-то говорил, так-то молчал, – а из этой деревни пришел в ту деревню – и там я так-то стоял, так-то сидел, так-то говорил, так-то молчал, – а из этой деревни возвратился в свою деревню".
Evameva kho, bhikkhave, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Так же точно, монахи, он вспоминает различные прошлые местопребывания, а именно: в одном рождении...Так вспоминает он во всех обстоятельствах и подробностях различные прошлые местопребывания.
432."So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. Когда его ум таким образом собран, чист, ясен, незапятнан, лишен нечистоты, гибок, податлив, устойчив, непоколебим, – он направляет и склоняет ум к знанию, о том, как существа оставляют свою жизнь и вновь рождаются.
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate, yathākammūpage satte pajānāti - pe - seyyathāpi, bhikkhave, dve agārā sadvārā [sannadvārā (ka.)]. Очищенным божественным зрением, превосходящим человеческое, он видит, как существа оставляют жизнь и вновь рождаются, он постигает как существа, согласно своим поступкам становятся низкими, возвышенными, красивыми, некрасивыми, счастливыми, несчастными. Подобно тому, монахи как если бы были два дома с воротами. В ДН 2 другая метафора.
Все комментарии (1)
Tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi, anucaṅkamantepi anuvicarantepi. И зрячий человек стоял бы между ними, видя людей, входящих, выходящих, подходящих, отходящих.
Evameva kho, bhikkhave, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti - pe -. Так же точно, монахи, и монах, очищенным божественным зрением, превосходящим человеческое, он видит, как существа оставляют жизнь и вновь рождаются, он постигает как существа, согласно своим поступкам становятся низкими, возвышенными, красивыми, некрасивыми, счастливыми, несчастными.
433."So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. Когда его ум таким образом собран, чист, ясен, незапятнан, лишен нечистоты, гибок, податлив, устойчив, непоколебим, – он направляет и склоняет ум к знанию прекращения влечений. этот фрагмент практически полностью совпадает с аналогичным в ДН 2, с комментарием к нему можно ознакомиться в комментарии к ДН 2 https://tipitaka.t...
Все комментарии (1)
So 'idaṃ dukkha'nti yathābhūtaṃ pajānāti, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Он постигает в соответствии с действительностью: "Это страдание", постигает в соответствии с действительностью: "Это возникновение страдания", постигает в соответствии с действительностью: "Это прекращение страдания", постигает в соответствии с действительностью: "Это путь, ведущий к прекращению страдания".
'Ime āsavā'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Он постигает в соответствии с действительностью: "Это влечения", постигает в соответствии с действительностью: "Это возникновение влечений", постигает в соответствии с действительностью: "Это прекращение влечений", постигает в соответствии с действительностью: "Это путь, ведущий к прекращению влечений".
Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. У него, знающего так, видящего так, ум освобождается от влечения к чувственным удовольствиям, ум освобождается от влечения к бытию, ум освобождается от влечения к неведению.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti – 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. В освобождённом возникает знание, что он освобожден. Он постигает: "Положен конец рождению, прожита возвышенная жизнь, выполнено подлежащее выполнению, ничего за этим больше нет.". Словами Будды - конец
Все комментарии (1)
"Seyyathāpi, bhikkhave, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo.
Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi [sippikasambukampi (syā. kaṃ. ka.)] sakkharakathalampi macchagumbampi, carantampi tiṭṭhantampi.
Tassa evamassa – 'ayaṃ kho udakarahado accho vippasanno anāvilo.
Tatrime sippisambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipīti.
Evameva kho, bhikkhave, bhikkhu 'idaṃ dukkha'nti yathābhūtaṃ pajānāti - pe - nāparaṃ itthattāyāti pajānāti.
434."Ayaṃ vuccati, bhikkhave, bhikkhu 'samaṇo' itipi 'brāhmaṇo'itipi 'nhātako'itipi 'vedagū'itipi 'sottiyo'itipi 'ariyo'itipi 'arahaṃ'itipi.
Kathañca, bhikkhave, bhikkhu samaṇo hoti?
Samitāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā.
Evaṃ kho, bhikkhave, bhikkhu samaṇo hoti.
"Kathañca, bhikkhave, bhikkhu brāhmaṇo hoti?
Bāhitāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā.
Evaṃ kho, bhikkhave, bhikkhu brāhmaṇo hoti.
"Kathañca, bhikkhave, bhikkhu nhātako [nahātako (sī. syā. kaṃ. pī.)] hoti?
Nhātāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā.
Evaṃ kho, bhikkhave, bhikkhu nhātako hoti.
"Kathañca, bhikkhave, bhikkhu vedagū hoti?
Viditāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā.
Evaṃ kho, bhikkhave, bhikkhu vedagū hoti.
"Kathañca, bhikkhave, bhikkhu sottiyo hoti?
Nissutāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā.
Evaṃ kho, bhikkhave, bhikkhu sottiyo hoti.
"Kathañca, bhikkhave, bhikkhu ariyo hoti ?
Ārakāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā.
Evaṃ kho, bhikkhave, bhikkhu ariyo hoti.
"Kathañca, bhikkhave, bhikkhu arahaṃ hoti?
Ārakāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā.
Evaṃ kho, bhikkhave, bhikkhu arahaṃ hotī"ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Mahāassapurasuttaṃ niṭṭhitaṃ navamaṃ.
Метки: монашество 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>