Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 32 Большая беседа в Госинге
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 32 Большая беседа в Госинге Палийский оригинал

пали Комментарии
332.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ – āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.
Atha kho āyasmā mahāmoggallāno sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākassapaṃ etadavoca – "āyāmāvuso, kassapa, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā"ti.
"Evamāvuso"ti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.
Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsu dhammassavanāya.
Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṃ āyasmantañca mahākassapaṃ āyasmantañca anuruddhaṃ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya.
Disvāna yenāyasmā revato tenupasaṅkami; upasaṅkamitvā āyasmantaṃ revataṃ etadavoca – "upasaṅkamantā kho amū, āvuso [āyasmantāvuso (ka.)] revata, sappurisā yenāyasmā sāriputto tena dhammassavanāya.
Āyāmāvuso revata, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā"ti.
"Evamāvuso"ti kho āyasmā revato āyasmato ānandassa paccassosi.
Atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sāriputto tenupasaṅkamiṃsu dhammassavanāya.
333.Addasā kho āyasmā sāriputto āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante.
Disvāna āyasmantaṃ ānandaṃ etadavoca – "etu kho āyasmā ānando!
Svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa!
Ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā [sabbapāliphullā (sī.)] sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti?
"Idhāvuso sāriputta, bhikkhu bahussuto hoti sutadharo sutasannicayo.
Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā [dhatā (sī. syā. kaṃ. pī.)], vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.
So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi [appabaddhehi (sī. pī.)] anusayasamugghātāya.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.
334.Evaṃ vutte, āyasmā sāriputto āyasmantaṃ revataṃ etadavoca – "byākataṃ kho, āvuso revata, āyasmatā ānandena yathāsakaṃ paṭibhānaṃ.
Tattha dāni mayaṃ āyasmantaṃ revataṃ pucchāma – 'ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti?
"Idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.
335.Evaṃ vutte, āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca – "byākataṃ kho, āvuso anuruddha, āyasmatā revatena yathāsakaṃ paṭibhānaṃ.
Tattha dāni mayaṃ āyasmantaṃ anuruddhaṃ pucchāma – 'ramaṇīyaṃ, āvuso anuruddha, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti?
"Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi.
Seyyathāpi, āvuso sāriputta, cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya; evameva kho, āvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.
336.Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca – "byākataṃ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ.
Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma – 'ramaṇīyaṃ, āvuso kassapa, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti?
"Idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo hoti vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.
337.Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca – "byākataṃ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ.
Tattha dāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma – 'ramaṇīyaṃ, āvuso moggallāna, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti?
"Idhāvuso sāriputta, dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti [saṃsārenti (ka.)], dhammī ca nesaṃ kathā pavattinī hoti.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.
338.Atha kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca – "byākataṃ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ.
Tattha dāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma – 'ramaṇīyaṃ, āvuso sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti?
"Idhāvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati.
So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ [majjhantikasamayaṃ (sī. syā. kaṃ. pī. ka.)] viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati.
Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa.
So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya.
Evameva kho, āvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati.
So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati.
Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.
339.Atha kho āyasmā sāriputto te āyasmante etadavoca – "byākataṃ kho, āvuso, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ.
Āyāmāvuso, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā etamatthaṃ bhagavato ārocessāma.
Yathā no bhagavā byākarissati tathā naṃ dhāressāmā"ti.
"Evamāvuso"ti kho te āyasmanto āyasmato sāriputtassa paccassosuṃ.
Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "addasaṃ kho ahaṃ, bhante, āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante.
Disvāna āyasmantaṃ ānandaṃ etadavocaṃ – 'etu kho āyasmā ānando!
Svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa!
Ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṃ sobheyyā'ti?
Evaṃ vutte, bhante, āyasmā ānando maṃ etadavoca – 'idhāvuso, sāriputta, bhikkhu bahussuto hoti sutadharo - pe - anusayasamugghātāya.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti.
"Sādhu sādhu, sāriputta!
Yathā taṃ ānandova sammā byākaramāno byākareyya.
Ānando hi, sāriputta, bahussuto sutadharo sutasannicayo.
Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.
So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāyā"ti.
340."Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ revataṃ etadavocaṃ – 'byākataṃ kho, āvuso revata āyasmatā ānandena yathāsakaṃ paṭibhānaṃ.
Tattha dāni mayaṃ āyasmantaṃ revataṃ pucchāma – ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti.
Kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā'ti?
Evaṃ vutte, bhante, āyasmā revato maṃ etadavoca – 'idhāvuso sāriputta bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṃ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti.
"Sādhu sādhu, sāriputta!
Yathā taṃ revatova sammā byākaramāno byākareyya.
Revato hi, sāriputta, paṭisallānārāmo paṭisallānarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārāna"nti.
341."Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ anuruddhaṃ etadavocaṃ – 'byākataṃ kho āvuso anuruddha āyasmatā revatena - pe - kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā'ti.
Evaṃ vutte, bhante, āyasmā anuruddho maṃ etadavoca – 'idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi.
Seyyathāpi, āvuso sāriputta, cakkhumā puriso - pe - evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti.
"Sādhu sādhu, sāriputta, yathā taṃ anuruddhova sammā byākaramāno byākareyya.
Anuruddho hi, sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketī"ti.
342."Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ mahākassapaṃ etadavocaṃ – 'byākataṃ kho, āvuso kassapa āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ.
Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma - pe - kathaṃ rūpena kho, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā'ti?
Evaṃ vutte bhante, āyasmā mahākassapo maṃ etadavoca – 'idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti - pe - attanā ca paṃsukūliko hoti - pe - attanā ca tecīvariko hoti - pe - attanā ca appiccho hoti - pe - attanā ca santuṭṭho hoti - pe - attanā ca pavivitto hoti - pe - attanā ca asaṃsaṭṭho hoti - pe - attanā ca āraddhavīriyo hoti - pe - attanā ca sīlasampanno hoti - pe - attanā ca samādhisampanno hoti - pe - attanā ca paññāsampanno hoti… attanā ca vimuttisampanno hoti… attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti.
"Sādhu sādhu, sāriputta!
Yathā taṃ kassapova sammā byākaramāno byākareyya.
Kassapo hi, sāriputta, attanā ca āraññiko āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī"ti.
343."Evaṃ vutte, ahaṃ bhante āyasmantaṃ mahāmoggallānaṃ etadavocaṃ – 'byākataṃ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ.
Tattha dāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma - pe - kathaṃrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā'ti?
Evaṃ vutte, bhante, āyasmā mahāmoggallāno maṃ etadavoca – 'idhāvuso sāriputta, dve bhikkhū abhidhammakathaṃ kathenti.
Te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti, dhammī ca nesaṃ kathā pavattinī hoti.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti.
"Sādhu sādhu, sāriputta, yathā taṃ moggallānova sammā byākaramāno byākareyya.
Moggallāno hi, sāriputta, dhammakathiko"ti.
344.Evaṃ vutte, āyasmā mahāmoggallāno bhagavantaṃ etadavoca – "atha khvāhaṃ, bhante, āyasmantaṃ sāriputtaṃ etadavocaṃ – 'byākataṃ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ.
Tattha dāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma – ramaṇīyaṃ, āvuso sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti.
Kathaṃrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā'ti?
Evaṃ vutte, bhante, āyasmā sāriputto maṃ etadavoca – 'idhāvuso, moggallāna, bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena vattati.
So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati.
Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa.
So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya.
Evameva kho, āvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati.
So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati.
Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā"'ti.
"Sādhu sādhu, moggallāna!
Yathā taṃ sāriputtova sammā byākaramāno byākareyya.
Sāriputto hi, moggallāna, cittaṃ vasaṃ vatteti no ca sāriputto cittassa vasena vattati.
So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharatī"ti.
345.Evaṃ vutte, āyasmā sāriputto bhagavantaṃ etadavoca – "kassa nu kho, bhante, subhāsita"nti?
"Sabbesaṃ vo, sāriputta, subhāsitaṃ pariyāyena.
Api ca mamapi suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṃ sobheyya.
Idha, sāriputta, bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā – 'na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me nānupādāya āsavehi cittaṃ vimuccissatī'ti.
Evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.
Idamavoca bhagavā.
Attamanā te āyasmanto [te bhikkhū (ka.)] bhagavato bhāsitaṃ abhinandunti.
Mahāgosiṅgasuttaṃ niṭṭhitaṃ dutiyaṃ.
Метки: великие ученики Будды 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>