пали | Комментарии |
222.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
|
Tena kho pana samayena āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati.
|
|
Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti.
|
|
Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
|
|
Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati.
|
|
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "āyasmā, bhante, moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati.
|
|
Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti.
|
|
Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
|
|
Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharatī"ti.
|
|
223.Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – "ehi tvaṃ, bhikkhu, mama vacanena moḷiyaphaggunaṃ bhikkhuṃ āmantehi – 'satthā taṃ, āvuso phagguna, āmantetī"'ti.
|
|
"Evaṃ, bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moḷiyaphagguno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ moḷiyaphaggunaṃ etadavoca – "satthā taṃ, āvuso phagguna, āmantetī"ti.
|
|
"Evamāvuso"ti kho āyasmā moḷiyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinnaṃ kho āyasmantaṃ moḷiyaphaggunaṃ bhagavā etadavoca –
|
|
"Saccaṃ kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi?
|
|
Evaṃ saṃsaṭṭho kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ viharasi – sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tena tvaṃ kupito anattamano adhikaraṇampi karosi.
|
|
Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
|
|
Evaṃ saṃsaṭṭho kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ viharasī"ti?
|
|
"Evaṃ, bhante"ti.
|
|
"Nanu tvaṃ, phagguna, kulaputto saddhā agārasmā anagāriyaṃ pabbajito"ti?
|
|
"Evaṃ, bhante"ti.
|
|
224."Na kho te etaṃ, phagguna, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi.
|
|
Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya, tatrāpi tvaṃ, phagguna, ye gehasitā [gehassitā (?)] chandā ye gehasitā vitakkā te pajaheyyāsi.
|
|
Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ – 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti.
|
|
Evañhi te, phagguna, sikkhitabbaṃ.
|
|
"Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya.
|
|
Tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
|
|
Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti.
|
|
Evañhi te, phagguna, sikkhitabbaṃ.
|
|
"Tasmātiha, phagguna, tava cepi koci sammukhā avaṇṇaṃ bhāseyya, tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
|
|
Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti.
|
|
Evañhi te, phagguna, sikkhitabbaṃ.
|
|
"Tasmātiha, phagguna, tava cepi koci pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya, tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
|
|
Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti.
|
|
Evañhi te, phagguna, sikkhitabba"nti.
|
|
225.Atha kho bhagavā bhikkhū āmantesi – "ārādhayiṃsu vata me, bhikkhave, bhikkhū ekaṃ samayaṃ cittaṃ.
|
|
Idhāhaṃ, bhikkhave, bhikkhū āmantesiṃ – ahaṃ kho, bhikkhave, ekāsanabhojanaṃ bhuñjāmi.
|
|
Ekāsanabhojanaṃ kho ahaṃ, bhikkhave, bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
|
|
Etha tumhepi, bhikkhave, ekāsanabhojanaṃ bhuñjatha.
|
|
Ekāsanabhojanaṃ kho, bhikkhave, tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti.
|
|
Na me, bhikkhave, tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyameva me, bhikkhave, tesu bhikkhūsu ahosi.
|
|
"Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo.
|
|
Tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā, vāmena hatthena rasmiyo gahetvā, dakkhiṇena hatthena patodaṃ gahetvā, yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi.
|
|
Evameva kho, bhikkhave, na me tesu bhikkhūsu anusāsanī karaṇīyā ahosi, satuppādakaraṇīyameva me, bhikkhave, tesu bhikkhūsu ahosi.
|
|
Tasmātiha, bhikkhave, tumhepi akusalaṃ pajahatha, kusalesu dhammesu āyogaṃ karotha.
|
|
Evañhi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.
|
|
"Seyyathāpi, bhikkhave, gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ.
|
|
Tañcassa eḷaṇḍehi sañchannaṃ.
|
|
Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo.
|
|
So yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo [ojaharaṇiyo (ka.)] tā chetvā [tacchetvā (sī. syā. pī.)] bahiddhā nīhareyya, antovanaṃ suvisodhitaṃ visodheyya.
|
|
Yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya.
|
|
Evañhetaṃ, bhikkhave, sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
|
|
Evameva kho, bhikkhave, tumhepi akusalaṃ pajahatha, kusalesu dhammesu āyogaṃ karotha.
|
|
Evañhi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.
|
|
226."Bhūtapubbaṃ, bhikkhave, imissāyeva sāvatthiyā vedehikā nāma gahapatānī ahosi.
|
|
Vedehikāya, bhikkhave, gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato – 'soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī'ti.
|
|
Vedehikāya kho pana, bhikkhave, gahapatāniyā kāḷī nāma dāsī ahosi dakkhā analasā susaṃvihitakammantā.
|
|
"Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato – "soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī"ti.
|
|
Kiṃ nu kho me ayyā santaṃyeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ udāhu mayhamevete [mayhevete (sī. pī.)] kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ?
|
|
Yaṃnūnāhaṃ ayyaṃ vīmaṃseyya'nti.
|
|
Atha kho, bhikkhave, kāḷī dāsī divā uṭṭhāsi.
|
|
Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je kāḷī'ti.
|
|
'Kiṃ, ayye'ti?
|
|
'Kiṃ, je, divā uṭṭhāsī'ti?
|
|
'Na khvayye [na kho ayye (sī. pī.)], kiñcī'ti.
|
|
'No vata re kiñci, pāpi dāsi [pāpadāsi (syā. ka.)], divā uṭṭhāsī'ti kupitā anattamanā bhākuṭiṃ [bhūkuṭiṃ (sī. pī.), bhakuṭīṃ (syā.)] akāsi.
|
|
Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ; mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ.
|
|
Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya"'nti.
|
|
"Atha kho, bhikkhave, kāḷī dāsī divātaraṃyeva uṭṭhāsi.
|
|
Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je, kāḷī'ti.
|
|
'Kiṃ, ayye'ti?
|
|
'Kiṃ, je, divātaraṃ uṭṭhāsī'ti?
|
|
'Na khvayye, kiñcī'ti.
|
|
'No vata re kiñci, pāpi dāsi, divātaraṃ uṭṭhāsī'ti kupitā anattamanā anattamanavācaṃ nicchāresi.
|
|
Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ.
|
|
Mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ.
|
|
Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya'nti.
|
|
"Atha kho, bhikkhave, kāḷī dāsī divātaraṃyeva uṭṭhāsi.
|
|
Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je, kāḷī'ti.
|
|
'Kiṃ, ayye'ti?
|
|
'Kiṃ, je, divā uṭṭhāsī'ti?
|
|
'Na khvayye, kiñcī'ti.
|
|
'No vata re kiñci, pāpi dāsi, divā uṭṭhāsī'ti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi, sīsaṃ vobhindi [vi + ava + bhindi = vobhindi].
|
|
Atha kho, bhikkhave, kāḷī dāsī bhinnena sīsena lohitena galantena paṭivissakānaṃ ujjhāpesi – 'passathayye, soratāya kammaṃ; passathayye, nivātāya kammaṃ, passathayye, upasantāya kammaṃ!
|
|
Kathañhi nāma ekadāsikāya divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati, sīsaṃ vobhindissatī'ti.
|
|
"Atha kho, bhikkhave, vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggacchi – 'caṇḍī vedehikā gahapatānī, anivātā vedehikā gahapatānī, anupasantā vedehikā gahapatānī'ti.
|
|
"Evameva kho, bhikkhave, idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti.
|
|
Yato ca, bhikkhave, bhikkhuṃ amanāpā vacanapathā phusanti, atha bhikkhu 'sorato'ti veditabbo, 'nivāto'ti veditabbo, 'upasanto'ti veditabbo.
|
|
Nāhaṃ taṃ, bhikkhave, bhikkhuṃ 'suvaco'ti vadāmi yo cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārahetu suvaco hoti, sovacassataṃ āpajjati.
|
|
Taṃ kissa hetu?
|
|
Tañhi so, bhikkhave, bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti, na sovacassataṃ āpajjati.
|
|
Yo ca kho, bhikkhave, bhikkhu dhammaṃyeva sakkaronto, dhammaṃ garuṃ karonto, dhammaṃ mānento, dhammaṃ pūjento, dhammaṃ apacāyamāno [dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno (sī. syā. pī.)] suvaco hoti, sovacassataṃ āpajjati, tamahaṃ 'suvaco'ti vadāmi.
|
|
Tasmātiha, bhikkhave, 'dhammaṃyeva sakkarontā, dhammaṃ garuṃ karontā, dhammaṃ mānentā, dhammaṃ pūjentā, dhammaṃ apacāyamānā suvacā bhavissāma, sovacassataṃ āpajjissāmā'ti.
|
|
Evañhi vo, bhikkhave, sikkhitabbaṃ.
|
|
227."Pañcime, bhikkhave, vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā.
|
|
Kālena vā, bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā, bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā ; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā.
|
|
Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā, na dosantarā.
|
|
Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cittena vipulena mahaggatena appamāṇena averena abyābajjhena [abyāpajjhena (sī. syā. pī.), abyāpajjena (ka.) aṅguttaratikanipātaṭīkā oloketabbā] pharitvā viharissāmā'ti.
|
|
Evañhi vo, bhikkhave, sikkhitabbaṃ.
|
|
228."Seyyathāpi, bhikkhave, puriso āgaccheyya kudālapiṭakaṃ [kuddālapiṭakaṃ (sī. syā. pī.)] ādāya.
|
|
So evaṃ vadeyya – 'ahaṃ imaṃ mahāpathaviṃ apathaviṃ karissāmī'ti.
|
|
So tatra tatra vikhaṇeyya [khaṇeyya (sī. syā. pī.)], tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya – 'apathavī bhavasi, apathavī bhavasī'ti.
|
|
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imaṃ mahāpathaviṃ apathaviṃ kareyyā"ti?
|
|
"No hetaṃ, bhante".
|
|
"Taṃ kissa hetu"?
|
|
"Ayañhi, bhante, mahāpathavī gambhīrā appameyyā.
|
|
Sā na sukarā apathavī kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
|
|
"Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā.
|
|
Kālena vā, bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā.
|
|
Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā.
|
|
Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ pathavisamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti.
|
|
Evañhi vo, bhikkhave, sikkhitabbaṃ.
|
|
229."Seyyathāpi, bhikkhave, puriso āgaccheyya lākhaṃ vā haliddiṃ vā nīlaṃ vā mañjiṭṭhaṃ vā ādāya.
|
|
So evaṃ vadeyya – 'ahaṃ imasmiṃ ākāse rūpaṃ likhissāmi, rūpapātubhāvaṃ karissāmī'ti.
|
|
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imasmiṃ ākāse rūpaṃ likheyya, rūpapātubhāvaṃ kareyyā"ti?
|
|
"No hetaṃ, bhante".
|
|
"Taṃ kissa hetu"?
|
|
"Ayañhi, bhante, ākāso arūpī anidassano.
|
|
Tattha na sukaraṃ rūpaṃ likhituṃ, rūpapātubhāvaṃ kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
|
|
"Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā - pe - 'na ceva… tadārammaṇañca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti.
|
|
Evañhi vo, bhikkhave, sikkhitabbaṃ.
|
|
230."Seyyathāpi, bhikkhave, puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya.
|
|
So evaṃ vadeyya – 'ahaṃ imāya ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpessāmi saṃparitāpessāmī'ti.
|
|
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpeyya saṃparitāpeyyā"ti?
|
|
"No hetaṃ, bhante".
|
|
"Taṃ kissa hetu"?
|
|
"Gaṅgā hi, bhante, nadī gambhīrā appameyyā.
|
|
Sā na sukarā ādittāya tiṇukkāya santāpetuṃ saṃparitāpetuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
|
|
"Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā - pe - 'na ceva… tadārammaṇañca sabbāvantaṃ lokaṃ gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā"ti.
|
|
Evañhi vo, bhikkhave, sikkhitabbaṃ.
|
|
231."Seyyathāpi, bhikkhave, biḷārabhastā madditā sumadditā suparimadditā, mudukā tūlinī chinnasassarā chinnabhabbharā.
|
|
Atha puriso āgaccheyya kaṭṭhaṃ vā kathalaṃ [kaṭhalaṃ (sī. syā. pī.)] vā ādāya.
|
|
So evaṃ vadeyya – 'ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ, mudukaṃ tūliniṃ, chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kathalena vā sarasaraṃ karissāmi bharabharaṃ karissāmī'ti.
|
|
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ, mudukaṃ tūliniṃ, chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kathalena vā sarasaraṃ kareyya, bharabharaṃ kareyyā"ti?
|
|
"No hetaṃ, bhante".
|
|
"Taṃ kissa hetu"?
|
|
"Amu hi, bhante, biḷārabhastā madditā sumadditā suparimadditā, mudukā tūlinī, chinnasassarā chinnabhabbharā.
|
|
Sā na sukarā kaṭṭhena vā kathalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
|
|
"Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā.
|
|
Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā, bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā.
|
|
Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā.
|
|
Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti.
|
|
Evañhi vo, bhikkhave, sikkhitabbaṃ.
|
|
232."Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro.
|
|
Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā.
|
|
Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti.
|
|
Evañhi vo, bhikkhave, sikkhitabbaṃ.
|
|
233."Imañca [imañce (?)] tumhe, bhikkhave, kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasi kareyyātha.
|
|
Passatha no tumhe, bhikkhave, taṃ vacanapathaṃ, aṇuṃ vā thūlaṃ vā, yaṃ tumhe nādhivāseyyāthā"ti?
|
|
"No hetaṃ, bhante".
|
|
"Tasmātiha, bhikkhave, imaṃ kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha.
|
|
Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā"ti.
|
|
Idamavoca bhagavā.
|
|
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
|
|
Kakacūpamasuttaṃ niṭṭhitaṃ paṭhamaṃ.
|
|