| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
МН 21 Наставление о двуручной пиле Палийский оригинал
| пали | khantibalo - русский | Комментарии |
| 222.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | ||
| Tena kho pana samayena āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. | ||
| Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti. | ||
| Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. | ||
| Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati. | ||
| Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. | ||
| Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "āyasmā, bhante, moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. | ||
| Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti. | ||
| Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. | ||
| Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharatī"ti. | ||
| 223.Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – "ehi tvaṃ, bhikkhu, mama vacanena moḷiyaphaggunaṃ bhikkhuṃ āmantehi – 'satthā taṃ, āvuso phagguna, āmantetī"'ti. | ||
| "Evaṃ, bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moḷiyaphagguno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ moḷiyaphaggunaṃ etadavoca – "satthā taṃ, āvuso phagguna, āmantetī"ti. | ||
| "Evamāvuso"ti kho āyasmā moḷiyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. | ||
| Ekamantaṃ nisinnaṃ kho āyasmantaṃ moḷiyaphaggunaṃ bhagavā etadavoca – | ||
| "Saccaṃ kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi? | ||
| Evaṃ saṃsaṭṭho kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ viharasi – sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tena tvaṃ kupito anattamano adhikaraṇampi karosi. | ||
| Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. | ||
| Evaṃ saṃsaṭṭho kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ viharasī"ti? | ||
| "Evaṃ, bhante"ti. | ||
| "Nanu tvaṃ, phagguna, kulaputto saddhā agārasmā anagāriyaṃ pabbajito"ti? | ||
| "Evaṃ, bhante"ti. | ||
| 224."Na kho te etaṃ, phagguna, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi. | ||
| Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya, tatrāpi tvaṃ, phagguna, ye gehasitā [gehassitā (?)] chandā ye gehasitā vitakkā te pajaheyyāsi. | ||
| Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ – 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti. | ||
| Evañhi te, phagguna, sikkhitabbaṃ. | ||
| "Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya. | ||
| Tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. | ||
| Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti. | ||
| Evañhi te, phagguna, sikkhitabbaṃ. | ||
| "Tasmātiha, phagguna, tava cepi koci sammukhā avaṇṇaṃ bhāseyya, tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. | ||
| Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti. | ||
| Evañhi te, phagguna, sikkhitabbaṃ. | ||
| "Tasmātiha, phagguna, tava cepi koci pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya, tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. | ||
| Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti. | ||
| Evañhi te, phagguna, sikkhitabba"nti. | ||
| 225.Atha kho bhagavā bhikkhū āmantesi – "ārādhayiṃsu vata me, bhikkhave, bhikkhū ekaṃ samayaṃ cittaṃ. | ||
| Idhāhaṃ, bhikkhave, bhikkhū āmantesiṃ – ahaṃ kho, bhikkhave, ekāsanabhojanaṃ bhuñjāmi. | ||
| Ekāsanabhojanaṃ kho ahaṃ, bhikkhave, bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. | ||
| Etha tumhepi, bhikkhave, ekāsanabhojanaṃ bhuñjatha. | ||
| Ekāsanabhojanaṃ kho, bhikkhave, tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti. | ||
| Na me, bhikkhave, tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyameva me, bhikkhave, tesu bhikkhūsu ahosi. | ||
| "Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo. | ||
| Tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā, vāmena hatthena rasmiyo gahetvā, dakkhiṇena hatthena patodaṃ gahetvā, yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi. | ||
| Evameva kho, bhikkhave, na me tesu bhikkhūsu anusāsanī karaṇīyā ahosi, satuppādakaraṇīyameva me, bhikkhave, tesu bhikkhūsu ahosi. | ||
| Tasmātiha, bhikkhave, tumhepi akusalaṃ pajahatha, kusalesu dhammesu āyogaṃ karotha. | ||
| Evañhi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha. | ||
| "Seyyathāpi, bhikkhave, gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ. | ||
| Tañcassa eḷaṇḍehi sañchannaṃ. | ||
| Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo. | ||
| So yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo [ojaharaṇiyo (ka.)] tā chetvā [tacchetvā (sī. syā. pī.)] bahiddhā nīhareyya, antovanaṃ suvisodhitaṃ visodheyya. | ||
| Yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya. | ||
| Evañhetaṃ, bhikkhave, sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. | ||
| Evameva kho, bhikkhave, tumhepi akusalaṃ pajahatha, kusalesu dhammesu āyogaṃ karotha. | ||
| Evañhi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha. | ||
| 226."Bhūtapubbaṃ, bhikkhave, imissāyeva sāvatthiyā vedehikā nāma gahapatānī ahosi. | ||
| Vedehikāya, bhikkhave, gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato – 'soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī'ti. | ||
| Vedehikāya kho pana, bhikkhave, gahapatāniyā kāḷī nāma dāsī ahosi dakkhā analasā susaṃvihitakammantā. | ||
| "Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato – "soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī"ti. | ||
| Kiṃ nu kho me ayyā santaṃyeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ udāhu mayhamevete [mayhevete (sī. pī.)] kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ? | ||
| Yaṃnūnāhaṃ ayyaṃ vīmaṃseyya'nti. | ||
| Atha kho, bhikkhave, kāḷī dāsī divā uṭṭhāsi. | ||
| Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je kāḷī'ti. | ||
| 'Kiṃ, ayye'ti? | ||
| 'Kiṃ, je, divā uṭṭhāsī'ti? | ||
| 'Na khvayye [na kho ayye (sī. pī.)], kiñcī'ti. | ||
| 'No vata re kiñci, pāpi dāsi [pāpadāsi (syā. ka.)], divā uṭṭhāsī'ti kupitā anattamanā bhākuṭiṃ [bhūkuṭiṃ (sī. pī.), bhakuṭīṃ (syā.)] akāsi. | ||
| Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ; mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ. | ||
| Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya"'nti. | ||
| "Atha kho, bhikkhave, kāḷī dāsī divātaraṃyeva uṭṭhāsi. | ||
| Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je, kāḷī'ti. | ||
| 'Kiṃ, ayye'ti? | ||
| 'Kiṃ, je, divātaraṃ uṭṭhāsī'ti? | ||
| 'Na khvayye, kiñcī'ti. | ||
| 'No vata re kiñci, pāpi dāsi, divātaraṃ uṭṭhāsī'ti kupitā anattamanā anattamanavācaṃ nicchāresi. | ||
| Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ. | ||
| Mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ. | ||
| Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya'nti. | ||
| "Atha kho, bhikkhave, kāḷī dāsī divātaraṃyeva uṭṭhāsi. | ||
| Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je, kāḷī'ti. | ||
| 'Kiṃ, ayye'ti? | ||
| 'Kiṃ, je, divā uṭṭhāsī'ti? | ||
| 'Na khvayye, kiñcī'ti. | ||
| 'No vata re kiñci, pāpi dāsi, divā uṭṭhāsī'ti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi, sīsaṃ vobhindi [vi + ava + bhindi = vobhindi]. | ||
| Atha kho, bhikkhave, kāḷī dāsī bhinnena sīsena lohitena galantena paṭivissakānaṃ ujjhāpesi – 'passathayye, soratāya kammaṃ; passathayye, nivātāya kammaṃ, passathayye, upasantāya kammaṃ! | ||
| Kathañhi nāma ekadāsikāya divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati, sīsaṃ vobhindissatī'ti. | ||
| "Atha kho, bhikkhave, vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggacchi – 'caṇḍī vedehikā gahapatānī, anivātā vedehikā gahapatānī, anupasantā vedehikā gahapatānī'ti. | ||
| "Evameva kho, bhikkhave, idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti. | ||
| Yato ca, bhikkhave, bhikkhuṃ amanāpā vacanapathā phusanti, atha bhikkhu 'sorato'ti veditabbo, 'nivāto'ti veditabbo, 'upasanto'ti veditabbo. | ||
| Nāhaṃ taṃ, bhikkhave, bhikkhuṃ 'suvaco'ti vadāmi yo cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārahetu suvaco hoti, sovacassataṃ āpajjati. | ||
| Taṃ kissa hetu? | ||
| Tañhi so, bhikkhave, bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti, na sovacassataṃ āpajjati. | ||
| Yo ca kho, bhikkhave, bhikkhu dhammaṃyeva sakkaronto, dhammaṃ garuṃ karonto, dhammaṃ mānento, dhammaṃ pūjento, dhammaṃ apacāyamāno [dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno (sī. syā. pī.)] suvaco hoti, sovacassataṃ āpajjati, tamahaṃ 'suvaco'ti vadāmi. | ||
| Tasmātiha, bhikkhave, 'dhammaṃyeva sakkarontā, dhammaṃ garuṃ karontā, dhammaṃ mānentā, dhammaṃ pūjentā, dhammaṃ apacāyamānā suvacā bhavissāma, sovacassataṃ āpajjissāmā'ti. | ||
| Evañhi vo, bhikkhave, sikkhitabbaṃ. | ||
| 227."Pañcime, bhikkhave, vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. | Монахи, есть эти пять путей речи, которыми другие обращаясь к вам, могут обратиться: "Своевременно или несвоевременно, правдиво или неправдиво, мягко или резко, в связи с благим или в связи с неблагим, с дружелюбным умом или из внутренней ненависти. |
Словами Будды - начало Все комментарии (1) |
| Kālena vā, bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā, bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā ; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. | Обращаясь к вам, другие люди могут обратиться своевременно или несвоевременно; обращаясь к вам, другие люди могут обратиться правдиво или неправдиво; обращаясь к вам, другие люди могут обратиться мягко или резко; обращаясь к вам, другие люди могут обратиться словами, связанными с благим или связанными с неблагим; обращаясь к вам, другие люди могут обратиться с дружелюбным умом или из внутренней ненависти. |
Комментария к этому месту в комментарии к МН 21 нет. Все комментарии (1) |
| Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā, na dosantarā. | Здесь, монахи, вы должны упражняться так: "Наши умы не будут затронуты и мы не скажем никаких дурных слов, мы будем пребывать, сопереживая ради их блага, с дружелюбным умом без внутренней ненависти. | |
| Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cittena vipulena mahaggatena appamāṇena averena abyābajjhena [abyāpajjhena (sī. syā. pī.), abyāpajjena (ka.) aṅguttaratikanipātaṭīkā oloketabbā] pharitvā viharissāmā'ti. | И мы будем пребывать, распространяя на этого индивидуума ум, исполненный дружелюбием. Начиная с него мы будем пребывать, распространяя на всеохватный мир ум, исполненный дружелюбием, обширный, возвышенный, безграничный, без ненависти, без недоброжелательности." | |
| Evañhi vo, bhikkhave, sikkhitabbaṃ. | Вот как, монахи, вы должны упражняться. |
Словами Будды - конец отрывка Все комментарии (1) |
| 228."Seyyathāpi, bhikkhave, puriso āgaccheyya kudālapiṭakaṃ [kuddālapiṭakaṃ (sī. syā. pī.)] ādāya. | ||
| So evaṃ vadeyya – 'ahaṃ imaṃ mahāpathaviṃ apathaviṃ karissāmī'ti. | ||
| So tatra tatra vikhaṇeyya [khaṇeyya (sī. syā. pī.)], tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya – 'apathavī bhavasi, apathavī bhavasī'ti. | ||
| Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imaṃ mahāpathaviṃ apathaviṃ kareyyā"ti? | ||
| "No hetaṃ, bhante". | ||
| "Taṃ kissa hetu"? | ||
| "Ayañhi, bhante, mahāpathavī gambhīrā appameyyā. | ||
| Sā na sukarā apathavī kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti. | ||
| "Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. | ||
| Kālena vā, bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. | ||
| Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā. | ||
| Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ pathavisamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti. | ||
| Evañhi vo, bhikkhave, sikkhitabbaṃ. | ||
| 229."Seyyathāpi, bhikkhave, puriso āgaccheyya lākhaṃ vā haliddiṃ vā nīlaṃ vā mañjiṭṭhaṃ vā ādāya. | ||
| So evaṃ vadeyya – 'ahaṃ imasmiṃ ākāse rūpaṃ likhissāmi, rūpapātubhāvaṃ karissāmī'ti. | ||
| Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imasmiṃ ākāse rūpaṃ likheyya, rūpapātubhāvaṃ kareyyā"ti? | ||
| "No hetaṃ, bhante". | ||
| "Taṃ kissa hetu"? | ||
| "Ayañhi, bhante, ākāso arūpī anidassano. | ||
| Tattha na sukaraṃ rūpaṃ likhituṃ, rūpapātubhāvaṃ kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti. | ||
| "Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā - pe - 'na ceva… tadārammaṇañca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti. | ||
| Evañhi vo, bhikkhave, sikkhitabbaṃ. | ||
| 230."Seyyathāpi, bhikkhave, puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya. | ||
| So evaṃ vadeyya – 'ahaṃ imāya ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpessāmi saṃparitāpessāmī'ti. | ||
| Taṃ kiṃ maññatha, bhikkhave, api nu so puriso ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpeyya saṃparitāpeyyā"ti? | ||
| "No hetaṃ, bhante". | ||
| "Taṃ kissa hetu"? | ||
| "Gaṅgā hi, bhante, nadī gambhīrā appameyyā. | ||
| Sā na sukarā ādittāya tiṇukkāya santāpetuṃ saṃparitāpetuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti. | ||
| "Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā - pe - 'na ceva… tadārammaṇañca sabbāvantaṃ lokaṃ gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā"ti. | ||
| Evañhi vo, bhikkhave, sikkhitabbaṃ. | ||
| 231."Seyyathāpi, bhikkhave, biḷārabhastā madditā sumadditā suparimadditā, mudukā tūlinī chinnasassarā chinnabhabbharā. | ||
| Atha puriso āgaccheyya kaṭṭhaṃ vā kathalaṃ [kaṭhalaṃ (sī. syā. pī.)] vā ādāya. | ||
| So evaṃ vadeyya – 'ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ, mudukaṃ tūliniṃ, chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kathalena vā sarasaraṃ karissāmi bharabharaṃ karissāmī'ti. | ||
| Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ, mudukaṃ tūliniṃ, chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kathalena vā sarasaraṃ kareyya, bharabharaṃ kareyyā"ti? | ||
| "No hetaṃ, bhante". | ||
| "Taṃ kissa hetu"? | ||
| "Amu hi, bhante, biḷārabhastā madditā sumadditā suparimadditā, mudukā tūlinī, chinnasassarā chinnabhabbharā. | ||
| Sā na sukarā kaṭṭhena vā kathalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti. | ||
| "Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. | ||
| Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā, bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. | ||
| Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā. | ||
| Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti. | ||
| Evañhi vo, bhikkhave, sikkhitabbaṃ. | ||
| 232."Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro. | Монахи, даже если бы разбойники стали отпиливать вам двуручной пилой одну часть тела за другой, тот, кто зародит в уме ненависть по отношению к ним, не является исполняющим моё наставление. |
Словами Будды - продолжение отрывка Все комментарии (1) |
| Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā. | Здесь, монахи, вы должны упражняться так: "Наши умы не будут затронуты и мы не скажем никаких дурных слов, мы будем пребывать, сопереживая ради их блага, с дружелюбным умом без внутренней ненависти. | |
| Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti. | И мы будем пребывать, распространяя на этих индивидуумов ум, исполненный дружелюбием. Начиная с них мы будем пребывать, распространяя на всеохватный мир ум, исполненный дружелюбием, обширный, возвышенный, безграничный, без ненависти, без недоброжелательности." |
здесь puggalaṃ в единственном числе, хотя выше corā (разбойники) во множественном числе, об этом же свидетельствует применение двуручной пилы Все комментарии (1) |
| Evañhi vo, bhikkhave, sikkhitabbaṃ. | Вот как, монахи, вы должны упражняться. | |
| 233."Imañca [imañce (?)] tumhe, bhikkhave, kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasi kareyyātha. | Монахи, если вы будете постоянно удерживать в уме это поучение с метафорой двуручной пилы, | |
| Passatha no tumhe, bhikkhave, taṃ vacanapathaṃ, aṇuṃ vā thūlaṃ vā, yaṃ tumhe nādhivāseyyāthā"ti? | видите ли вы какой-либо путь речи, мелкий или крупный, который вы не можете стерпеть?" | |
| "No hetaṃ, bhante". | "Нет, о досточтимый." | |
| "Tasmātiha, bhikkhave, imaṃ kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha. | "Поэтому, монахи, вам надлежит постоянно удерживать в уме это поучение с метафорой двуручной пилы. | |
| Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā"ti. | Это будет вам во благо и счастье надолго." |
Словами Будды - конец
Предложения с 95 по 99, и со 144 по 152. Все комментарии (1) |
| Idamavoca bhagavā. | ||
| Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. | ||
| Kakacūpamasuttaṃ niṭṭhitaṃ paṭhamaṃ. |