Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 21 Наставление о двуручной пиле
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок




МН 21 Наставление о двуручной пиле Палийский оригинал

пали khantibalo - русский Комментарии
222.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati.
Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti.
Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati.
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "āyasmā, bhante, moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati.
Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti.
Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharatī"ti.
223.Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – "ehi tvaṃ, bhikkhu, mama vacanena moḷiyaphaggunaṃ bhikkhuṃ āmantehi – 'satthā taṃ, āvuso phagguna, āmantetī"'ti.
"Evaṃ, bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moḷiyaphagguno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ moḷiyaphaggunaṃ etadavoca – "satthā taṃ, āvuso phagguna, āmantetī"ti.
"Evamāvuso"ti kho āyasmā moḷiyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho āyasmantaṃ moḷiyaphaggunaṃ bhagavā etadavoca –
"Saccaṃ kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi?
Evaṃ saṃsaṭṭho kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ viharasi – sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tena tvaṃ kupito anattamano adhikaraṇampi karosi.
Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
Evaṃ saṃsaṭṭho kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ viharasī"ti?
"Evaṃ, bhante"ti.
"Nanu tvaṃ, phagguna, kulaputto saddhā agārasmā anagāriyaṃ pabbajito"ti?
"Evaṃ, bhante"ti.
224."Na kho te etaṃ, phagguna, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi.
Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya, tatrāpi tvaṃ, phagguna, ye gehasitā [gehassitā (?)] chandā ye gehasitā vitakkā te pajaheyyāsi.
Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ – 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti.
Evañhi te, phagguna, sikkhitabbaṃ.
"Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya.
Tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti.
Evañhi te, phagguna, sikkhitabbaṃ.
"Tasmātiha, phagguna, tava cepi koci sammukhā avaṇṇaṃ bhāseyya, tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti.
Evañhi te, phagguna, sikkhitabbaṃ.
"Tasmātiha, phagguna, tava cepi koci pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya, tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ 'na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro'ti.
Evañhi te, phagguna, sikkhitabba"nti.
225.Atha kho bhagavā bhikkhū āmantesi – "ārādhayiṃsu vata me, bhikkhave, bhikkhū ekaṃ samayaṃ cittaṃ.
Idhāhaṃ, bhikkhave, bhikkhū āmantesiṃ – ahaṃ kho, bhikkhave, ekāsanabhojanaṃ bhuñjāmi.
Ekāsanabhojanaṃ kho ahaṃ, bhikkhave, bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
Etha tumhepi, bhikkhave, ekāsanabhojanaṃ bhuñjatha.
Ekāsanabhojanaṃ kho, bhikkhave, tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti.
Na me, bhikkhave, tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyameva me, bhikkhave, tesu bhikkhūsu ahosi.
"Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo.
Tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā, vāmena hatthena rasmiyo gahetvā, dakkhiṇena hatthena patodaṃ gahetvā, yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi.
Evameva kho, bhikkhave, na me tesu bhikkhūsu anusāsanī karaṇīyā ahosi, satuppādakaraṇīyameva me, bhikkhave, tesu bhikkhūsu ahosi.
Tasmātiha, bhikkhave, tumhepi akusalaṃ pajahatha, kusalesu dhammesu āyogaṃ karotha.
Evañhi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.
"Seyyathāpi, bhikkhave, gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ.
Tañcassa eḷaṇḍehi sañchannaṃ.
Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo.
So yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo [ojaharaṇiyo (ka.)] tā chetvā [tacchetvā (sī. syā. pī.)] bahiddhā nīhareyya, antovanaṃ suvisodhitaṃ visodheyya.
Yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya.
Evañhetaṃ, bhikkhave, sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Evameva kho, bhikkhave, tumhepi akusalaṃ pajahatha, kusalesu dhammesu āyogaṃ karotha.
Evañhi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.
226."Bhūtapubbaṃ, bhikkhave, imissāyeva sāvatthiyā vedehikā nāma gahapatānī ahosi.
Vedehikāya, bhikkhave, gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato – 'soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī'ti.
Vedehikāya kho pana, bhikkhave, gahapatāniyā kāḷī nāma dāsī ahosi dakkhā analasā susaṃvihitakammantā.
"Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato – "soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī"ti.
Kiṃ nu kho me ayyā santaṃyeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ udāhu mayhamevete [mayhevete (sī. pī.)] kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ?
Yaṃnūnāhaṃ ayyaṃ vīmaṃseyya'nti.
Atha kho, bhikkhave, kāḷī dāsī divā uṭṭhāsi.
Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je kāḷī'ti.
'Kiṃ, ayye'ti?
'Kiṃ, je, divā uṭṭhāsī'ti?
'Na khvayye [na kho ayye (sī. pī.)], kiñcī'ti.
'No vata re kiñci, pāpi dāsi [pāpadāsi (syā. ka.)], divā uṭṭhāsī'ti kupitā anattamanā bhākuṭiṃ [bhūkuṭiṃ (sī. pī.), bhakuṭīṃ (syā.)] akāsi.
Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ; mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ.
Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya"'nti.
"Atha kho, bhikkhave, kāḷī dāsī divātaraṃyeva uṭṭhāsi.
Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je, kāḷī'ti.
'Kiṃ, ayye'ti?
'Kiṃ, je, divātaraṃ uṭṭhāsī'ti?
'Na khvayye, kiñcī'ti.
'No vata re kiñci, pāpi dāsi, divātaraṃ uṭṭhāsī'ti kupitā anattamanā anattamanavācaṃ nicchāresi.
Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ.
Mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ.
Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya'nti.
"Atha kho, bhikkhave, kāḷī dāsī divātaraṃyeva uṭṭhāsi.
Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je, kāḷī'ti.
'Kiṃ, ayye'ti?
'Kiṃ, je, divā uṭṭhāsī'ti?
'Na khvayye, kiñcī'ti.
'No vata re kiñci, pāpi dāsi, divā uṭṭhāsī'ti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi, sīsaṃ vobhindi [vi + ava + bhindi = vobhindi].
Atha kho, bhikkhave, kāḷī dāsī bhinnena sīsena lohitena galantena paṭivissakānaṃ ujjhāpesi – 'passathayye, soratāya kammaṃ; passathayye, nivātāya kammaṃ, passathayye, upasantāya kammaṃ!
Kathañhi nāma ekadāsikāya divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati, sīsaṃ vobhindissatī'ti.
"Atha kho, bhikkhave, vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggacchi – 'caṇḍī vedehikā gahapatānī, anivātā vedehikā gahapatānī, anupasantā vedehikā gahapatānī'ti.
"Evameva kho, bhikkhave, idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti.
Yato ca, bhikkhave, bhikkhuṃ amanāpā vacanapathā phusanti, atha bhikkhu 'sorato'ti veditabbo, 'nivāto'ti veditabbo, 'upasanto'ti veditabbo.
Nāhaṃ taṃ, bhikkhave, bhikkhuṃ 'suvaco'ti vadāmi yo cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārahetu suvaco hoti, sovacassataṃ āpajjati.
Taṃ kissa hetu?
Tañhi so, bhikkhave, bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti, na sovacassataṃ āpajjati.
Yo ca kho, bhikkhave, bhikkhu dhammaṃyeva sakkaronto, dhammaṃ garuṃ karonto, dhammaṃ mānento, dhammaṃ pūjento, dhammaṃ apacāyamāno [dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno (sī. syā. pī.)] suvaco hoti, sovacassataṃ āpajjati, tamahaṃ 'suvaco'ti vadāmi.
Tasmātiha, bhikkhave, 'dhammaṃyeva sakkarontā, dhammaṃ garuṃ karontā, dhammaṃ mānentā, dhammaṃ pūjentā, dhammaṃ apacāyamānā suvacā bhavissāma, sovacassataṃ āpajjissāmā'ti.
Evañhi vo, bhikkhave, sikkhitabbaṃ.
227."Pañcime, bhikkhave, vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. Монахи, есть эти пять путей речи, которыми другие обращаясь к вам, могут обратиться: "Своевременно или несвоевременно, правдиво или неправдиво, мягко или резко, в связи с благим или в связи с неблагим, с дружелюбным умом или из внутренней ненависти. Словами Будды - начало
Все комментарии (1)
Kālena vā, bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā, bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā ; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. Обращаясь к вам, другие люди могут обратиться своевременно или несвоевременно; обращаясь к вам, другие люди могут обратиться правдиво или неправдиво; обращаясь к вам, другие люди могут обратиться мягко или резко; обращаясь к вам, другие люди могут обратиться словами, связанными с благим или связанными с неблагим; обращаясь к вам, другие люди могут обратиться с дружелюбным умом или из внутренней ненависти. Комментария к этому месту в комментарии к МН 21 нет.
Все комментарии (1)
Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā, na dosantarā. Здесь, монахи, вы должны упражняться так: "Наши умы не будут затронуты и мы не скажем никаких дурных слов, мы будем пребывать, сопереживая ради их блага, с дружелюбным умом без внутренней ненависти.
Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cittena vipulena mahaggatena appamāṇena averena abyābajjhena [abyāpajjhena (sī. syā. pī.), abyāpajjena (ka.) aṅguttaratikanipātaṭīkā oloketabbā] pharitvā viharissāmā'ti. И мы будем пребывать, распространяя на этого индивидуума ум, исполненный дружелюбием. Начиная с него мы будем пребывать, распространяя на всеохватный мир ум, исполненный дружелюбием, обширный, возвышенный, безграничный, без ненависти, без недоброжелательности."
Evañhi vo, bhikkhave, sikkhitabbaṃ. Вот как, монахи, вы должны упражняться. Словами Будды - конец отрывка
Все комментарии (1)
228."Seyyathāpi, bhikkhave, puriso āgaccheyya kudālapiṭakaṃ [kuddālapiṭakaṃ (sī. syā. pī.)] ādāya.
So evaṃ vadeyya – 'ahaṃ imaṃ mahāpathaviṃ apathaviṃ karissāmī'ti.
So tatra tatra vikhaṇeyya [khaṇeyya (sī. syā. pī.)], tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya – 'apathavī bhavasi, apathavī bhavasī'ti.
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imaṃ mahāpathaviṃ apathaviṃ kareyyā"ti?
"No hetaṃ, bhante".
"Taṃ kissa hetu"?
"Ayañhi, bhante, mahāpathavī gambhīrā appameyyā.
Sā na sukarā apathavī kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
"Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā.
Kālena vā, bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā.
Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā.
Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ pathavisamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti.
Evañhi vo, bhikkhave, sikkhitabbaṃ.
229."Seyyathāpi, bhikkhave, puriso āgaccheyya lākhaṃ vā haliddiṃ vā nīlaṃ vā mañjiṭṭhaṃ vā ādāya.
So evaṃ vadeyya – 'ahaṃ imasmiṃ ākāse rūpaṃ likhissāmi, rūpapātubhāvaṃ karissāmī'ti.
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imasmiṃ ākāse rūpaṃ likheyya, rūpapātubhāvaṃ kareyyā"ti?
"No hetaṃ, bhante".
"Taṃ kissa hetu"?
"Ayañhi, bhante, ākāso arūpī anidassano.
Tattha na sukaraṃ rūpaṃ likhituṃ, rūpapātubhāvaṃ kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
"Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā - pe - 'na ceva… tadārammaṇañca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti.
Evañhi vo, bhikkhave, sikkhitabbaṃ.
230."Seyyathāpi, bhikkhave, puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya.
So evaṃ vadeyya – 'ahaṃ imāya ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpessāmi saṃparitāpessāmī'ti.
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpeyya saṃparitāpeyyā"ti?
"No hetaṃ, bhante".
"Taṃ kissa hetu"?
"Gaṅgā hi, bhante, nadī gambhīrā appameyyā.
Sā na sukarā ādittāya tiṇukkāya santāpetuṃ saṃparitāpetuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
"Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā - pe - 'na ceva… tadārammaṇañca sabbāvantaṃ lokaṃ gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā"ti.
Evañhi vo, bhikkhave, sikkhitabbaṃ.
231."Seyyathāpi, bhikkhave, biḷārabhastā madditā sumadditā suparimadditā, mudukā tūlinī chinnasassarā chinnabhabbharā.
Atha puriso āgaccheyya kaṭṭhaṃ vā kathalaṃ [kaṭhalaṃ (sī. syā. pī.)] vā ādāya.
So evaṃ vadeyya – 'ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ, mudukaṃ tūliniṃ, chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kathalena vā sarasaraṃ karissāmi bharabharaṃ karissāmī'ti.
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ, mudukaṃ tūliniṃ, chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kathalena vā sarasaraṃ kareyya, bharabharaṃ kareyyā"ti?
"No hetaṃ, bhante".
"Taṃ kissa hetu"?
"Amu hi, bhante, biḷārabhastā madditā sumadditā suparimadditā, mudukā tūlinī, chinnasassarā chinnabhabbharā.
Sā na sukarā kaṭṭhena vā kathalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
"Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā.
Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā, bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā.
Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā.
Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti.
Evañhi vo, bhikkhave, sikkhitabbaṃ.
232."Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro. Монахи, даже если бы разбойники стали отпиливать вам двуручной пилой одну часть тела за другой, тот, кто зародит в уме ненависть по отношению к ним, не является исполняющим моё наставление. Словами Будды - продолжение отрывка
Все комментарии (1)
Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā. Здесь, монахи, вы должны упражняться так: "Наши умы не будут затронуты и мы не скажем никаких дурных слов, мы будем пребывать, сопереживая ради их блага, с дружелюбным умом без внутренней ненависти.
Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti. И мы будем пребывать, распространяя на этих индивидуумов ум, исполненный дружелюбием. Начиная с них мы будем пребывать, распространяя на всеохватный мир ум, исполненный дружелюбием, обширный, возвышенный, безграничный, без ненависти, без недоброжелательности." здесь puggalaṃ в единственном числе, хотя выше corā (разбойники) во множественном числе, об этом же свидетельствует применение двуручной пилы
Все комментарии (1)
Evañhi vo, bhikkhave, sikkhitabbaṃ. Вот как, монахи, вы должны упражняться.
233."Imañca [imañce (?)] tumhe, bhikkhave, kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasi kareyyātha. Монахи, если вы будете постоянно удерживать в уме это поучение с метафорой двуручной пилы,
Passatha no tumhe, bhikkhave, taṃ vacanapathaṃ, aṇuṃ vā thūlaṃ vā, yaṃ tumhe nādhivāseyyāthā"ti? видите ли вы какой-либо путь речи, мелкий или крупный, который вы не можете стерпеть?"
"No hetaṃ, bhante". "Нет, о досточтимый."
"Tasmātiha, bhikkhave, imaṃ kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha. "Поэтому, монахи, вам надлежит постоянно удерживать в уме это поучение с метафорой двуручной пилы.
Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā"ti. Это будет вам во благо и счастье надолго." Словами Будды - конец Предложения с 95 по 99, и со 144 по 152.
Все комментарии (1)
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Kakacūpamasuttaṃ niṭṭhitaṃ paṭhamaṃ.
Метки: дружелюбие 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>