Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 10 Большое наставление о способах установления памятования >> 4.5.4 Объяснение реальности, являющейся путём
<< Назад МН 10 Большое наставление о способах установления памятования
Отображение колонок




4.5.4 Объяснение реальности, являющейся путём Палийский оригинал

пали Anālayo - english Комментарии
135."Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ?
Ayameva ariyo aṭṭhaṅgiko maggo seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
"Katamā ca, bhikkhave, sammādiṭṭhi?
Yaṃ kho, bhikkhave, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.
Ayaṃ vuccati, bhikkhave, sammādiṭṭhi.
"Katamo ca, bhikkhave, sammāsaṅkappo?
Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo.
Ayaṃ vuccati, bhikkhave, sammāsaṅkappo.
"Katamā ca, bhikkhave, sammāvācā?
Musāvādā veramaṇī [veramaṇi (ka.)], pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī.
Ayaṃ vuccati, bhikkhave, sammāvācā.
"Katamo ca, bhikkhave, sammākammanto?
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī.
Ayaṃ vuccati, bhikkhave, sammākammanto.
"Katamo ca, bhikkhave, sammāājīvo?
Idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvitaṃ kappeti.
Ayaṃ vuccati, bhikkhave, sammāājīvo.
"Katamo ca, bhikkhave, sammāvāyāmo?
Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Ayaṃ vuccati, bhikkhave, sammāvāyāmo.
"Katamā ca, bhikkhave, sammāsati?
Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Ayaṃ vuccati, bhikkhave, sammāsati.
"Katamo ca, bhikkhave, sammāsamādhi?
Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
Ayaṃ vuccati, bhikkhave, sammāsamādhi.
Idaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
136."Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. "In this way, in regard to dhammas he abides contemplating dhammas internally ... externally... internally and externally. He abides contemplating the nature of arising ... of passing away... of both arising and passing away in dhammas.
'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti. Mindfulness that 'there are dhammas is established in him
Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. to the extent necessary for bare knowledge and continuous mindfulness. And he abides independent, not clinging to anything in the world.
Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. "That is how in regard to dhammas he abides contemplating dhammas in terms of the four noble truths.
Saccapabbaṃ niṭṭhitaṃ.
Dhammānupassanā niṭṭhitā.
137."Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. "Monks, if anyone should develop these four satipatthanas in such a way for seven years, one of two fruits could be expected for him: either final knowledge here and now, or, if there is a trace of clinging left, non- returning.
"Tiṭṭhantu, bhikkhave, satta vassāni. Let alone seven years ...
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni - pe - pañca vassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ… tiṭṭhatu, bhikkhave, ekaṃ vassaṃ. ... six years... five years ... four years ... three years ... two years... one year... seven months... six months... five months... four months ... three months ... two months ... one month ... half a month ...
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. "Monks, if anyone should develop these four satipatthanas in such a way for seven years, one of two fruits could be expected for him: either final knowledge here and now, or, if there is a trace of clinging left, non- returning.
Tiṭṭhantu, bhikkhave, satta māsāni.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni - pe - pañca māsāni… cattāri māsāni… tīṇi māsāni… dve māsāni… ekaṃ māsaṃ… aḍḍhamāsaṃ… tiṭṭhatu, bhikkhave, aḍḍhamāso. Let alone seven years ... six years... five years ... four years ... three years ... two years... one year... seven months... six months... five months... four months ... three months ... two months ... one month ... half a month ...
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitā"ti. if anyone should develop these four satipatthanas in such a way for seven days, one of two fruits could be expected for him: either final knowledge here and now, or, if there is a trace of clinging left, non-returning.
138."'Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā'ti. So it was with reference to this that it was said: "Monks, this is the direct path for the purification of beings, for the surmounting of sorrow and lamentation, for the disappearance of dukkha and discontent, for acquiring the true method, for the realization of Nibbana, namely, the four satipatthanas."
Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta"nti.
Idamavoca bhagavā. That is what the Blessed One said.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. The monks were satisfied and delighted in the Blessed One's words.
Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.
Mūlapariyāyavaggo niṭṭhito paṭhamo.
Tassuddānaṃ – [ito paraṃ kesuci potthakesu imāpi gāthāyo evaṃ dissanti –§ajaraṃ amataṃ amatādhigamaṃ, phalamagganidassanaṃ dukkhanudaṃ. sahitattaṃ mahārasahassakaraṃ, bhūtamiti sāraṃ vividhaṃ suṇātha.§taḷākaṃ vasupūritaṃ ghammapathe, tividhaggipiḷesitanibbāpanaṃ. byādhipanudanaosadhayo, pacchimasuttapavarā ṭhapitā.§madhumandavarasāmadānaṃ, khiḍḍārati jananimanusaṅghātaṃ. tathā sutte veyyākaraṇā ṭhapitā, sakyaputtānamabhidamanatthāya.§paññāsaṃ ca diyaḍhḍasataṃ, dve ca veyyākaraṇaṃ apare ca. tevanāmagataṃ ca anupubbaṃ, ekamanā nisāmetha mudaggaṃ.]
Mūlasusaṃvaradhammadāyādā, bheravānaṅgaṇākaṅkheyyavatthaṃ;
Sallekhasammādiṭṭhisatipaṭṭhaṃ, vaggavaro asamo susamatto.
<< Назад МН 10 Большое наставление о способах установления памятования