Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 10 Большое наставление о способах установления памятования >> 1.5 Отслеживание тела - направление внимания на первичные элементы
<< Назад МН 10 Большое наставление о способах установления памятования Далее >>
Отображение колонок



1.5 Отслеживание тела - направление внимания на первичные элементы Палийский оригинал

пали Комментарии
111."Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati – 'atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū'ti.
"Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe [cātummahāpathe (sī.syā.pī.)] bilaso vibhajitvā nisinno assa.
Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati – 'atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū'ti.
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.
'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.
Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
Dhātumanasikārapabbaṃ niṭṭhitaṃ.
<< Назад МН 10 Большое наставление о способах установления памятования Далее >>