Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (31-32) Samadantasusukkadāṭhālakkhaṇāni
<< Назад ДН 30 Наставление о признаках
Отображение колонок



(31-32) Samadantasusukkadāṭhālakkhaṇāni Палийский оригинал

пали Комментарии
240."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno micchājīvaṃ pahāya sammāājīvena jīvikaṃ kappesi, tulākūṭa kaṃsakūṭa mānakūṭa ukkoṭana vañcana nikati sāciyoga chedana vadha bandhana viparāmosa ālopa sahasākārā [sāhasākārā (sī. syā. pī.)] paṭivirato ahosi.
So tassa kammassa kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, samadanto ca hoti susukkadāṭho ca.
"So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Tassimāni satta ratanāni bhavanti, seyyathidaṃ – cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ pathaviṃ sāgarapariyantaṃ akhilamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.
Rājā samāno kiṃ labhati?
Suciparivāro hoti sucissa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.
Rājā samāno idaṃ labhati.
"Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado.
Buddho samāno kiṃ labhati?
Suciparivāro hoti, sucissa honti parivārā, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
241.Tatthetaṃ vuccati –
"Micchājīvañca avassaji samena vuttiṃ,
Sucinā so janayittha dhammikena;
Ahitamapi ca apanudi,
Hitamapi ca bahujanasukhañca acari.
"Sagge vedayati naro sukhapphalāni,
Karitvā nipuṇebhi vidūhi sabbhi;
Vaṇṇitāni tidivapuravarasamo,
Abhiramati ratikhiḍḍāsamaṅgī.
"Laddhānaṃ mānusakaṃ bhavaṃ tato,
Cavitvāna sukataphalavipākaṃ;
Sesakena paṭilabhati lapanajaṃ,
Samamapi sucisusukkaṃ [laddhāna manussakaṃ bhavaṃ tato caviya, puna sukataphalavipākasesakena; paṭilabhati lapanajaṃ samamapi, suci ca suvisuddhasusukkaṃ (syā.)].
"Taṃ veyyañjanikā samāgatā bahavo,
Byākaṃsu nipuṇasammatā manujā;
Sucijanaparivāragaṇo bhavati,
Dijasamasukkasucisobhanadanto.
"Rañño hoti bahujano,
Suciparivāro mahatiṃ mahiṃ anusāsato;
Pasayha na ca janapadatudanaṃ,
Hitamapi ca bahujanasukhañca caranti.
"Atha ce pabbajati bhavati vipāpo,
Samaṇo samitarajo vivaṭṭacchado;
Vigatadarathakilamatho,
Imamapi ca paramapi ca [imampi ca parampi ca (pī.), paraṃpi paramaṃpi ca (syā.)] passati lokaṃ.
"Tassovādakarā bahugihī ca pabbajitā ca,
Asuciṃ garahitaṃ dhunanti pāpaṃ;
Sa hi sucibhi parivuto bhavati,
Malakhilakalikilese panudehī"ti [tassovādakarā bahugihī ca, pabbajitā ca asucivigarahita; panudipāpassa hi sucibhiparivuto, bhavati malakhilakakilese panudeti (syā.)].
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Lakkhaṇasuttaṃ niṭṭhitaṃ sattamaṃ.
<< Назад ДН 30 Наставление о признаках