Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (24-25) Ekekalomatāuṇṇālakkhaṇāni
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(24-25) Ekekalomatāuṇṇālakkhaṇāni Палийский оригинал

пали Комментарии
232."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno musāvādaṃ pahāya musāvādā paṭivirato ahosi, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa.
So tassa kammassa kaṭattā upacitattā - pe - so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati.
Ekekalomo ca hoti, uṇṇā ca bhamukantare jātā hoti odātā mudutūlasannibhā.
"So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Mahāssa jano upavattati, brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Mahāssa jano upavattati, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
233.Tatthetaṃ vuccati –
"Saccappaṭiñño purimāsu jātisu,
Advejjhavāco alikaṃ vivajjayi;
Na so visaṃvādayitāpi kassaci,
Bhūtena tacchena tathena bhāsayi [tosayi (sī. pī.)].
"Setā susukkā mudutūlasannibhā,
Uṇṇā sujātā [uṇṇāssa jātā (ka. sī.)] bhamukantare ahu;
Na lomakūpesu duve ajāyisuṃ,
Ekekalomūpacitaṅgavā ahu.
"Taṃ lakkhaṇaññū bahavo samāgatā,
Byākaṃsu uppādanimittakovidā;
Uṇṇā ca lomā ca yathā susaṇṭhitā,
Upavattatī īdisakaṃ bahujjano.
"Gihimpi santaṃ upavattatī jano,
Bahu puratthāpakatena kammunā;
Akiñcanaṃ pabbajitaṃ anuttaraṃ,
Buddhampi santaṃ upavattati jano"ti.
<< Назад ДН 30 Наставление о признаках Далее >>