Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (21-22) Abhinīlanettagopakhumalakkhaṇāni
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(21-22) Abhinīlanettagopakhumalakkhaṇāni Палийский оригинал

пали Комментарии
228."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno na ca visaṭaṃ, na ca visāci [na ca visācitaṃ (sī. pī.), na ca visāvi (syā.)], na ca pana viceyya pekkhitā, ujuṃ tathā pasaṭamujumano, piyacakkhunā bahujanaṃ udikkhitā ahosi.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati.
Abhinīlanetto ca hoti gopakhumo ca.
"So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Piyadassano hoti bahuno janassa, piyo hoti manāpo brāhmaṇagahapatikānaṃ negamajānapadānaṃ gaṇakamahāmattānaṃ anīkaṭṭhānaṃ dovārikānaṃ amaccānaṃ pārisajjānaṃ rājūnaṃ bhogiyānaṃ kumārānaṃ.
Rājā samāno idaṃ labhati - pe - buddho samāno kiṃ labhati?
Piyadassano hoti bahuno janassa, piyo hoti manāpo bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ devānaṃ manussānaṃ asurānaṃ nāgānaṃ gandhabbānaṃ.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
229.Tatthetaṃ vuccati –
"Na ca visaṭaṃ na ca visāci [visācitaṃ (sī. pī.), visāvi (syā.)], na ca pana viceyyapekkhitā;
Ujuṃ tathā pasaṭamujumano, piyacakkhunā bahujanaṃ udikkhitā.
"Sugatīsu so phalavipākaṃ,
Anubhavati tattha modati;
Idha ca pana bhavati gopakhumo,
Abhinīlanettanayano sudassano.
"Abhiyogino ca nipuṇā,
Bahū pana nimittakovidā;
Sukhumanayanakusalā manujā,
Piyadassanoti abhiniddisanti naṃ.
"Piyadassano gihīpi santo ca,
Bhavati bahujanapiyāyito;
Yadi ca na bhavati gihī samaṇo hoti,
Piyo bahūnaṃ sokanāsano"ti.
<< Назад ДН 30 Наставление о признаках Далее >>