Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (20) Rasaggasaggitālakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(20) Rasaggasaggitālakkhaṇaṃ Палийский оригинал

пали Комментарии
226."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.
So tassa kammassa kaṭattā upacitattā - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, rasaggasaggī hoti, uddhaggāssa rasaharaṇīyo gīvāya jātā honti samābhivāhiniyo [samavāharasaharaṇiyo (syā.)].
"So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
227.Tatthetaṃ vuccati –
"Na pāṇidaṇḍehi panātha leḍḍunā,
Satthena vā maraṇavadhena [māraṇavadhena (ka.)] vā pana;
Ubbādhanāya paritajjanāya vā,
Na heṭhayī janatamaheṭhako ahu.
"Teneva so sugatimupecca modati,
Sukhapphalaṃ kariya sukhāni vindati;
Samojasā [sampajjasā (sī. pī.), pāmuñjasā (syā.), sāmañca sā (ka.)] rasaharaṇī susaṇṭhitā,
Idhāgato labhati rasaggasaggitaṃ.
"Tenāhu naṃ atinipuṇā vicakkhaṇā,
Ayaṃ naro sukhabahulo bhavissati;
Gihissa vā pabbajitassa vā puna [pana (syā.)],
Taṃ lakkhaṇaṃ bhavati tadatthajotaka"nti.
<< Назад ДН 30 Наставление о признаках Далее >>