| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
(17-19) Sīhapubbaddhakāyāditilakkhaṇaṃ Палийский оригинал
| пали | Комментарии |
| 224."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo – 'kintime saddhāya vaḍḍheyyuṃ, sīlena vaḍḍheyyuṃ, sutena vaḍḍheyyuṃ [sutena vaḍḍheyyuṃ, buddhiyā vaḍḍheyyuṃ (syā.)], cāgena vaḍḍheyyuṃ, dhammena vaḍḍheyyuṃ, paññāya vaḍḍheyyuṃ, dhanadhaññena vaḍḍheyyuṃ, khettavatthunā vaḍḍheyyuṃ, dvipadacatuppadehi vaḍḍheyyuṃ, puttadārehi vaḍḍheyyuṃ, dāsakammakaraporisehi vaḍḍheyyuṃ, ñātīhi vaḍḍheyyuṃ, mittehi vaḍḍheyyuṃ, bandhavehi vaḍḍheyyu'nti. | |
| So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati. | |
| Sīhapubbaddhakāyo ca hoti citantaraṃso ca samavaṭṭakkhandho ca. | |
| "So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati? | |
| Aparihānadhammo hoti, na parihāyati dhanadhaññena khettavatthunā dvipadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi, na parihāyati sabbasampattiyā. | |
| Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? | |
| Aparihānadhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāya, na parihāyati sabbasampattiyā. | |
| Buddho samāno idaṃ labhati". | |
| Etamatthaṃ bhagavā avoca. | |
| 225.Tatthetaṃ vuccati – | |
| "Saddhāya sīlena sutena buddhiyā, | |
| Cāgena dhammena bahūhi sādhuhi; | |
| Dhanena dhaññena ca khettavatthunā, | |
| Puttehi dārehi catuppadehi ca. | |
| "Ñātīhi mittehi ca bandhavehi ca, | |
| Balena vaṇṇena sukhena cūbhayaṃ; | |
| Kathaṃ na hāyeyyuṃ pareti icchati, | |
| Atthassa middhī ca [idaṃ samiddhañca (ka.), addhaṃ samiddhañca (syā.)] panābhikaṅkhati. | |
| "Sa sīhapubbaddhasusaṇṭhito ahu, | |
| Samavaṭṭakkhandho ca citantaraṃso; | |
| Pubbe suciṇṇena katena kammunā, |
Поменял местами для соответствия оригиналу. Все комментарии (1) |
| Ahāniyaṃ pubbanimittamassa taṃ. | |
| "Gihīpi dhaññena dhanena vaḍḍhati, | |
| Puttehi dārehi catuppadehi ca; | |
| Akiñcano pabbajito anuttaraṃ, | |
| Pappoti bodhiṃ asahānadhammata"nti [sambodhimahānadhammatanti (syā. ka.) ṭīkā oloketabbā]. |