Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (17-19) Sīhapubbaddhakāyāditilakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(17-19) Sīhapubbaddhakāyāditilakkhaṇaṃ Палийский оригинал

пали Комментарии
224."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo – 'kintime saddhāya vaḍḍheyyuṃ, sīlena vaḍḍheyyuṃ, sutena vaḍḍheyyuṃ [sutena vaḍḍheyyuṃ, buddhiyā vaḍḍheyyuṃ (syā.)], cāgena vaḍḍheyyuṃ, dhammena vaḍḍheyyuṃ, paññāya vaḍḍheyyuṃ, dhanadhaññena vaḍḍheyyuṃ, khettavatthunā vaḍḍheyyuṃ, dvipadacatuppadehi vaḍḍheyyuṃ, puttadārehi vaḍḍheyyuṃ, dāsakammakaraporisehi vaḍḍheyyuṃ, ñātīhi vaḍḍheyyuṃ, mittehi vaḍḍheyyuṃ, bandhavehi vaḍḍheyyu'nti.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati.
Sīhapubbaddhakāyo ca hoti citantaraṃso ca samavaṭṭakkhandho ca.
"So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Aparihānadhammo hoti, na parihāyati dhanadhaññena khettavatthunā dvipadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi, na parihāyati sabbasampattiyā.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Aparihānadhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāya, na parihāyati sabbasampattiyā.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
225.Tatthetaṃ vuccati –
"Saddhāya sīlena sutena buddhiyā,
Cāgena dhammena bahūhi sādhuhi;
Dhanena dhaññena ca khettavatthunā,
Puttehi dārehi catuppadehi ca.
"Ñātīhi mittehi ca bandhavehi ca,
Balena vaṇṇena sukhena cūbhayaṃ;
Kathaṃ na hāyeyyuṃ pareti icchati,
Atthassa middhī ca [idaṃ samiddhañca (ka.), addhaṃ samiddhañca (syā.)] panābhikaṅkhati.
"Sa sīhapubbaddhasusaṇṭhito ahu,
Samavaṭṭakkhandho ca citantaraṃso;
Pubbe suciṇṇena katena kammunā, Поменял местами для соответствия оригиналу.
Все комментарии (1)
Ahāniyaṃ pubbanimittamassa taṃ.
"Gihīpi dhaññena dhanena vaḍḍhati,
Puttehi dārehi catuppadehi ca;
Akiñcano pabbajito anuttaraṃ,
Pappoti bodhiṃ asahānadhammata"nti [sambodhimahānadhammatanti (syā. ka.) ṭīkā oloketabbā].
<< Назад ДН 30 Наставление о признаках Далее >>