Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (15-16) Parimaṇḍalaanonamajaṇṇuparimasanalakkhaṇāni
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(15-16) Parimaṇḍalaanonamajaṇṇuparimasanalakkhaṇāni Палийский оригинал

пали Комментарии
222."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno mahājanasaṅgahaṃ [mahājanasaṅgāhakaṃ (ka.)] samekkhamāno [samapekkhamāno (ka.)] samaṃ jānāti sāmaṃ jānāti, purisaṃ jānāti purisavisesaṃ jānāti – 'ayamidamarahati ayamidamarahatī'ti tattha tattha purisavisesakaro ahosi.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati.
Nigrodha parimaṇḍalo ca hoti, ṭhitakoyeva ca anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati.
"So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati ?
Aḍḍho hoti mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro.
Rājā samāno idaṃ labhati - pe - buddho samāno kiṃ labhati?
Aḍḍho hoti mahaddhano mahābhogo.
Tassimāni dhanāni honti, seyyathidaṃ, saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
223.Tatthetaṃ vuccati –
"Tuliya paṭivicaya cintayitvā,
Mahājanasaṅgahanaṃ [mahājanaṃ saṅgāhakaṃ (ka.)] samekkhamāno;
Ayamidamarahati tattha tattha,
Purisavisesakaro pure ahosi.
"Mahiñca pana [samā ca pana (syā.), sa hi ca pana (sī. pī.)] ṭhito anonamanto,
Phusati karehi ubhohi jaṇṇukāni;
Mahiruhaparimaṇḍalo ahosi,
Sucaritakammavipākasesakena.
"Bahuvividhanimittalakkhaṇaññū,
Atinipuṇā manujā byākariṃsu;
Bahuvividhā gihīnaṃ arahāni,
Paṭilabhati daharo susu kumāro.
"Idha ca mahīpatissa kāmabhogī,
Gihipatirūpakā bahū bhavanti;
Yadi ca jahati sabbakāmabhogaṃ,
Labhati anuttaraṃ uttamadhanagga"nti.
<< Назад ДН 30 Наставление о признаках Далее >>