Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (14) Kosohitavatthaguyhalakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(14) Kosohitavatthaguyhalakkhaṇaṃ Палийский оригинал

пали Комментарии
220.Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno cirappanaṭṭhe sucirappavāsino ñātimitte suhajje sakhino samānetā ahosi.
Mātarampi puttena samānetā ahosi, puttampi mātarā samānetā ahosi, pitarampi puttena samānetā ahosi, puttampi pitarā samānetā ahosi, bhātarampi bhātarā samānetā ahosi, bhātarampi bhaginiyā samānetā ahosi, bhaginimpi bhātarā samānetā ahosi, bhaginimpi bhaginiyā samānetā ahosi, samaṅgīkatvā [samaggiṃ katvā (sī. syā. pī.)] ca abbhanumoditā ahosi.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati – kosohitavatthaguyho hoti.
"So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Pahūtaputto hoti, parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Pahūtaputto hoti, anekasahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
221.Tatthetaṃ vuccati –
"Pure puratthā purimāsu jātisu,
Cirappanaṭṭhe sucirappavāsino;
Ñātī suhajje sakhino samānayi,
Samaṅgikatvā anumoditā ahu.
"So tena [sa tena (ka.)] kammena divaṃ samakkami,
Sukhañca khiḍḍāratiyo ca anvabhi;
Tato cavitvā punarāgato idha,
Kosohitaṃ vindati vatthachādiyaṃ.
"Pahūtaputto bhavatī tathāvidho,
Parosahassañca [parosahassassa (sī. pī.)] bhavanti atrajā;
Sūrā ca vīrā ca [sūrā ca vīraṅgarūpā (ka.)] amittatāpanā,
Gihissa pītiṃjananā piyaṃvadā.
"Bahūtarā pabbajitassa iriyato,
Bhavanti puttā vacanānusārino;
Gihissa vā pabbajitassa vā puna,
Taṃ lakkhaṇaṃ jāyati tadatthajotaka"nti.
Paṭhamabhāṇavāro niṭṭhito.
<< Назад ДН 30 Наставление о признаках Далее >>