| пали | Комментарии | 
        
    	        	| 218."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno nābhisajji na kuppi na byāpajji na patitthīyi, na kopañca dosañca appaccayañca pātvākāsi. |  | 
        
    	        	| Dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ [pāpuraṇānaṃ (sī. syā. pī.)] khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. |  | 
        
    	        	| So tassa kammassa kaṭattā upacitattā - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. |  | 
        
    	        	| Suvaṇṇavaṇṇo hoti kañcanasannibhattaco. |  | 
        
    	        	| "So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati? |  | 
        
    	        	| Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. |  | 
        
    	        	| Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? |  | 
        
    	        	| Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. |  | 
        
    	        	| Buddho samāno idaṃ labhati". |  | 
        
    	        	| Etamatthaṃ bhagavā avoca. |  | 
        
    	        	| 219.Tatthetaṃ vuccati – |  | 
        
    	        	| "Akkodhañca adhiṭṭhahi adāsi [adāsi ca (sī. pī.)], |  | 
        
    	        	| Dānañca vatthāni sukhumāni succhavīni; |  | 
        
    	        	| Purimatarabhave ṭhito abhivissaji, |  | 
        
    	        	| Mahimiva suro abhivassaṃ. |  | 
        
    	        	| "Taṃ katvāna ito cuto dibbaṃ, |  | 
        
    	        	| Upapajji [upapajja (sī. pī.)] sukataphalavipākamanubhutvā; |  | 
        
    	        	| Kanakatanusannibho idhābhibhavati, |  | 
        
    	        	| Suravarataroriva indo. |  | 
        
    	        	| "Gehañcāvasati naro apabbajja, |  | 
        
    	        	| Micchaṃ mahatimahiṃ anusāsati [pasāsati (syā.)] ; |  | 
        
    	        	| Pasayha sahidha sattaratanaṃ [pasayha abhivasana-varataraṃ (sī. pī.)], |  | 
        
    	        	| Paṭilabhati vimala [vipula (syā.), vipulaṃ (sī. pī.)] sukhumacchaviṃ suciñca. |  | 
        
    	        	| "Lābhī acchādanavatthamokkhapāvuraṇānaṃ, |  | 
        
    	        	| Bhavati yadi anāgāriyataṃ upeti; |  | 
        
    	        	| Sahito [suhita (syā.), sa hi (sī. pī.)] purimakataphalaṃ anubhavati, |  | 
        
    	        	| Na bhavati katassa panāso"ti. |  |