Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (13) Suvaṇṇavaṇṇalakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(13) Suvaṇṇavaṇṇalakkhaṇaṃ Палийский оригинал

пали Комментарии
218."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno nābhisajji na kuppi na byāpajji na patitthīyi, na kopañca dosañca appaccayañca pātvākāsi.
Dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ [pāpuraṇānaṃ (sī. syā. pī.)] khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ.
So tassa kammassa kaṭattā upacitattā - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati.
Suvaṇṇavaṇṇo hoti kañcanasannibhattaco.
"So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
219.Tatthetaṃ vuccati –
"Akkodhañca adhiṭṭhahi adāsi [adāsi ca (sī. pī.)],
Dānañca vatthāni sukhumāni succhavīni;
Purimatarabhave ṭhito abhivissaji,
Mahimiva suro abhivassaṃ.
"Taṃ katvāna ito cuto dibbaṃ,
Upapajji [upapajja (sī. pī.)] sukataphalavipākamanubhutvā;
Kanakatanusannibho idhābhibhavati,
Suravarataroriva indo.
"Gehañcāvasati naro apabbajja,
Micchaṃ mahatimahiṃ anusāsati [pasāsati (syā.)] ;
Pasayha sahidha sattaratanaṃ [pasayha abhivasana-varataraṃ (sī. pī.)],
Paṭilabhati vimala [vipula (syā.), vipulaṃ (sī. pī.)] sukhumacchaviṃ suciñca.
"Lābhī acchādanavatthamokkhapāvuraṇānaṃ,
Bhavati yadi anāgāriyataṃ upeti;
Sahito [suhita (syā.), sa hi (sī. pī.)] purimakataphalaṃ anubhavati,
Na bhavati katassa panāso"ti.
<< Назад ДН 30 Наставление о признаках Далее >>