Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (12) Sukhumacchavilakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(12) Sukhumacchavilakkhaṇaṃ Палийский оригинал

пали Комментарии
216."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā ahosi – "kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya assā"ti.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati.
Sukhumacchavi hoti, sukhumattā chaviyā rajojallaṃ kāye na upalimpati.
"So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Mahāpañño hoti, nāssa hoti koci paññāya sadiso vā seṭṭho vā kāmabhogīnaṃ.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Mahāpañño hoti puthupañño hāsapañño [hāsupañño (sī. pī.)] javanapañño tikkhapañño nibbedhikapañño, nāssa hoti koci paññāya sadiso vā seṭṭho vā sabbasattānaṃ.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
217.Tatthetaṃ vuccati –
"Pure puratthā purimāsu jātisu,
Aññātukāmo paripucchitā ahu;
Sussūsitā pabbajitaṃ upāsitā,
Atthantaro atthakathaṃ nisāmayi.
"Paññāpaṭilābhagatena [paññāpaṭilābhakatena (sī. pī.) ṭīkā oloketabbā] kammunā,
Manussabhūto sukhumacchavī ahu;
Byākaṃsu uppādanimittakovidā,
Sukhumāni atthāni avecca dakkhiti.
"Sace na pabbajjamupeti tādiso,
Vatteti cakkaṃ pathaviṃ pasāsati;
Atthānusiṭṭhīsu pariggahesu ca,
Na tena seyyo sadiso ca vijjati.
"Sace ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo;
Paññāvisiṭṭhaṃ labhate anuttaraṃ,
Pappoti bodhiṃ varabhūrimedhaso"ti.
<< Назад ДН 30 Наставление о признаках Далее >>