Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (11) Eṇijaṅghalakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(11) Eṇijaṅghalakkhaṇaṃ Палийский оригинал

пали Комментарии
214."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno sakkaccaṃ vācetā ahosi sippaṃ vā vijjaṃ vā caraṇaṃ vā kammaṃ vā – 'kiṃ time khippaṃ vijāneyyuṃ, khippaṃ paṭipajjeyyuṃ, na ciraṃ kilisseyyu"nti.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati.
Eṇijaṅgho hoti.
"So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Yāni tāni rājārahāni rājaṅgāni rājūpabhogāni rājānucchavikāni tāni khippaṃ paṭilabhati.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Yāni tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni, tāni khippaṃ paṭilabhati.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
215.Tatthetaṃ vuccati –
"Sippesu vijjācaraṇesu kammesu [kammasu (sī. pī.)],
Kathaṃ vijāneyyuṃ [vijāneyya (sī. pī.), vijāneyyu (syā.)] lahunti icchati;
Yadūpaghātāya na hoti kassaci,
Vāceti khippaṃ na ciraṃ kilissati.
"Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ [sukhindriyaṃ (ka.)],
Jaṅghā manuññā labhate susaṇṭhitā;
Vaṭṭā sujātā anupubbamuggatā,
Uddhaggalomā sukhumattacotthatā.
"Eṇeyyajaṅghoti tamāhu puggalaṃ,
Sampattiyā khippamidhāhu [khippamidāhu (?)] lakkhaṇaṃ;
Gehānulomāni yadābhikaṅkhati,
Apabbajaṃ khippamidhādhigacchati [khippamidādhigacchati (?)].
"Sace ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo;
Anucchavikassa yadānulomikaṃ,
Taṃ vindati khippamanomavikkamo [nikkamo (sī. syā. pī.)] "ti.
<< Назад ДН 30 Наставление о признаках Далее >>