Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (7-8) Karacaraṇamudujālatālakkhaṇāni
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(7-8) Karacaraṇamudujālatālakkhaṇāni Палийский оригинал

пали Комментарии
210."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno catūhi saṅgahavatthūhi janaṃ saṅgāhako ahosi – dānena peyyavajjena [piyavācena (syā. ka.)] atthacariyāya samānattatāya.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati.
Mudutalunahatthapādo ca hoti jālahatthapādo ca.
"So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Susaṅgahitaparijano hoti, susaṅgahitāssa honti brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Susaṅgahitaparijano hoti, susaṅgahitāssa honti bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
211.Tatthetaṃ vuccati –
"Dānampi catthacariyatañca [dānampi ca atthacariyatampi ca (sī. pī.)],
Piyavāditañca samānattatañca [piyavadatañca samānachandatañca (sī. pī.)] ;
Kariyacariyasusaṅgahaṃ bahūnaṃ,
Anavamatena guṇena yāti saggaṃ.
"Caviya punaridhāgato samāno,
Karacaraṇamudutañca jālino ca;
Atirucirasuvaggudassaneyyaṃ,
Paṭilabhati daharo susu kumāro. поменял порядок строк, чтобы соответствовало оригиналу
Все комментарии (1)
"Bhavati parijanassavo vidheyyo,
Mahimaṃ āvasito susaṅgahito;
Piyavadū hitasukhataṃ jigīsamāno [jigiṃ samāno (sī. syā. pī.)],
Abhirucitāni guṇāni ācarati.
"Yadi ca jahati sabbakāmabhogaṃ,
Kathayati dhammakathaṃ jino janassa;
Vacanapaṭikarassābhippasannā,
Sutvāna dhammānudhammamācarantī"ti.
<< Назад ДН 30 Наставление о признаках Далее >>