| пали |         Комментарии |      
    
        
    	        	| 
204."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanassa sukhāvaho ahosi, ubbegauttāsabhayaṃ apanuditā, dhammikañca rakkhāvaraṇaguttiṃ saṃvidhātā, saparivārañca dānaṃ adāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
So tassa kammassa kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvibhattantarāni.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Mahāparivāro hoti; mahāssa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Rājā samāno idaṃ labhati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Buddho samāno kiṃ labhati?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Mahāparivāro hoti; mahāssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Buddho samāno idaṃ labhati".
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Etamatthaṃ bhagavā avoca.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
205.Tatthetaṃ vuccati –
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Pure puratthā purimāsu jātisu,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Manussabhūto bahunaṃ sukhāvaho;
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ubbhegauttāsabhayāpanūdano,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Guttīsu rakkhāvaraṇesu ussuko.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"So tena kammena divaṃ samakkami,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Sukhañca khiḍḍāratiyo ca anvabhi;
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tato cavitvā punarāgato idha,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Cakkāni pādesu duvesu vindati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Samantanemīni sahassarāni ca,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Byākaṃsu veyyañjanikā samāgatā;
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Disvā kumāraṃ satapuññalakkhaṇaṃ,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Parivāravā hessati sattumaddano.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tathā hī cakkāni samantanemini,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Sace na pabbajjamupeti tādiso;
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Vatteti cakkaṃ pathaviṃ pasāsati,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tassānuyantādha [tassānuyuttā idha (sī. pī.), tassānuyantā idha (syā. ka.)] bhavanti khattiyā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Mahāyasaṃ saṃparivārayanti naṃ,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Sace ca pabbajjamupeti tādiso;
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Nekkhammachandābhirato vicakkhaṇo,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Devāmanussāsurasakkarakkhasā [sattarakkhasā (ka.) sī. syāaṭṭhakathā oloketabbā].
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Gandhabbanāgā vihagā catuppadā,
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Anuttaraṃ devamanussapūjitaṃ;
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Mahāyasaṃ saṃparivārayanti na"nti.    
	                
	    	        
	         | 
                        			
						    						 |