Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (2) Pādatalacakkalakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(2) Pādatalacakkalakkhaṇaṃ Палийский оригинал

пали Комментарии
204."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanassa sukhāvaho ahosi, ubbegauttāsabhayaṃ apanuditā, dhammikañca rakkhāvaraṇaguttiṃ saṃvidhātā, saparivārañca dānaṃ adāsi.
So tassa kammassa kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati.
Heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvibhattantarāni.
"So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Mahāparivāro hoti; mahāssa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.
Rājā samāno idaṃ labhati.
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado.
Buddho samāno kiṃ labhati?
Mahāparivāro hoti; mahāssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
205.Tatthetaṃ vuccati –
"Pure puratthā purimāsu jātisu,
Manussabhūto bahunaṃ sukhāvaho;
Ubbhegauttāsabhayāpanūdano,
Guttīsu rakkhāvaraṇesu ussuko.
"So tena kammena divaṃ samakkami,
Sukhañca khiḍḍāratiyo ca anvabhi;
Tato cavitvā punarāgato idha,
Cakkāni pādesu duvesu vindati.
"Samantanemīni sahassarāni ca,
Byākaṃsu veyyañjanikā samāgatā;
Disvā kumāraṃ satapuññalakkhaṇaṃ,
Parivāravā hessati sattumaddano.
Tathā hī cakkāni samantanemini,
Sace na pabbajjamupeti tādiso;
Vatteti cakkaṃ pathaviṃ pasāsati,
Tassānuyantādha [tassānuyuttā idha (sī. pī.), tassānuyantā idha (syā. ka.)] bhavanti khattiyā.
"Mahāyasaṃ saṃparivārayanti naṃ,
Sace ca pabbajjamupeti tādiso;
Nekkhammachandābhirato vicakkhaṇo,
Devāmanussāsurasakkarakkhasā [sattarakkhasā (ka.) sī. syāaṭṭhakathā oloketabbā].
"Gandhabbanāgā vihagā catuppadā,
Anuttaraṃ devamanussapūjitaṃ;
Mahāyasaṃ saṃparivārayanti na"nti.
<< Назад ДН 30 Наставление о признаках Далее >>