Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Acchariyaabbhutaṃ
<< Назад ДН 28 Наставление о приверженности
Отображение колонок




Acchariyaabbhutaṃ Палийский оригинал

пали Комментарии
162.Evaṃ vutte, āyasmā udāyī bhagavantaṃ etadavoca – "acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa appicchatā santuṭṭhitā sallekhatā.
Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati!
Ekamekañcepi ito, bhante, dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ parihareyyuṃ.
Acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa appicchatā santuṭṭhitā sallekhatā.
Yatra hi nāma tathāgato evaṃ mahiddhiko evaṃmahānubhāvo.
Atha ca pana nevattānaṃ pātukarissatī"ti!
"Passa kho tvaṃ, udāyi, 'tathāgatassa appicchatā santuṭṭhitā sallekhatā.
Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati'!
Ekamekañcepi ito, udāyi, dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ parihareyyuṃ.
Passa kho tvaṃ, udāyi, 'tathāgatassa appicchatā santuṭṭhitā sallekhatā.
Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissatī"'ti!
163.Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi – "tasmā tiha tvaṃ, sāriputta, imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ.
Yesampi hi, sāriputta, moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā, tesamimaṃ dhammapariyāyaṃ sutvā tathāgate kaṅkhā vā vimati vā, sā pahīyissatī"ti.
Iti hidaṃ āyasmā sāriputto bhagavato sammukhā sampasādaṃ pavedesi.
Tasmā imassa veyyākaraṇassa sampasādanīyaṃ tveva adhivacananti.
Sampasādanīyasuttaṃ niṭṭhitaṃ pañcamaṃ.
<< Назад ДН 28 Наставление о приверженности