Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Anuyogadānappakāro
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Anuyogadānappakāro Палийский оригинал

пали Комментарии
161."Sace maṃ, bhante, evaṃ puccheyya – 'kiṃ nu kho, āvuso sāriputta, ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyobhiññatarā sambodhiya'nti, evaṃ puṭṭho ahaṃ, bhante, 'no'ti vadeyyaṃ.
'Kiṃ panāvuso sāriputta, bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyobhiññatarā sambodhiya'nti, evaṃ puṭṭho ahaṃ, bhante, 'no'ti vadeyyaṃ.
'Kiṃ panāvuso sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro sambodhiya'nti, evaṃ puṭṭho ahaṃ, bhante, 'no'ti vadeyyaṃ.
"Sace pana maṃ, bhante, evaṃ puccheyya – 'kiṃ nu kho, āvuso sāriputta, ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiya'nti, evaṃ puṭṭho ahaṃ, bhante, 'eva'nti vadeyyaṃ.
'Kiṃ panāvuso sāriputta, bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiya'nti, evaṃ puṭṭho ahaṃ, bhante, "eva"nti vadeyyaṃ.
'Kiṃ panāvuso sāriputta, atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiya'nti, evaṃ puṭṭho ahaṃ bhante 'no'ti vadeyyaṃ.
"Sace pana maṃ, bhante, evaṃ puccheyya – 'kiṃ panāyasmā sāriputto ekaccaṃ abbhanujānāti, ekaccaṃ na abbhanujānātī'ti, evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyaṃ – 'sammukhā metaṃ, āvuso, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – "ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiya"nti.
Sammukhā metaṃ, āvuso, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – "bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiya"nti.
Sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – "aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī"'ti.
"Kaccāhaṃ, bhante, evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo [vādānupāto (sī.)] gārayhaṃ ṭhānaṃ āgacchatī"ti?
"Taggha tvaṃ, sāriputta, evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī"ti.
<< Назад ДН 28 Наставление о приверженности Далее >>