Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Iddhividhadesanā
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Iddhividhadesanā Палийский оригинал

пали Комментарии
159."Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti iddhividhāsu.
Dvemā, bhante, iddhividhāyo – atthi, bhante, iddhi sāsavā saupadhikā, 'no ariyā'ti vuccati.
Atthi, bhante, iddhi anāsavā anupadhikā 'ariyā'ti vuccati.
"Katamā ca, bhante, iddhi sāsavā saupadhikā, 'no ariyā'ti vuccati?
Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya - pe - tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ iddhividhaṃ paccanubhoti.
Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse.
Pathaviyāpi ummujjanimujjaṃ karoti, seyyathāpi udake.
Udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṃ.
Ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo.
Imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati.
Yāva brahmalokāpi kāyena vasaṃ vatteti.
Ayaṃ, bhante, iddhi sāsavā saupadhikā, 'no ariyā'ti vuccati.
"Katamā pana, bhante, iddhi anāsavā anupadhikā, 'ariyā'ti vuccati?
Idha, bhante, bhikkhu sace ākaṅkhati – 'paṭikūle appaṭikūlasaññī vihareyya'nti, appaṭikūlasaññī tattha viharati.
Sace ākaṅkhati – 'appaṭikūle paṭikūlasaññī vihareyya'nti, paṭikūlasaññī tattha viharati.
Sace ākaṅkhati – 'paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya'nti, appaṭikūlasaññī tattha viharati.
Sace ākaṅkhati – 'paṭikūle ca appaṭikūle ca paṭikūlasaññī vihareyya'nti, paṭikūlasaññī tattha viharati.
Sace ākaṅkhati – 'paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti, upekkhako tattha viharati sato sampajāno.
Ayaṃ, bhante, iddhi anāsavā anupadhikā 'ariyā'ti vuccati.
Etadānuttariyaṃ, bhante, iddhividhāsu.
Taṃ bhagavā asesamabhijānāti, taṃ bhagavato asesamabhijānato uttari abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro assa yadidaṃ iddhividhāsu.
<< Назад ДН 28 Наставление о приверженности Далее >>