Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Cutūpapātañāṇadesanā
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Cutūpapātañāṇadesanā Палийский оригинал

пали Комментарии
158."Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti sattānaṃ cutūpapātañāṇe.
Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya - pe - tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti – 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.
Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.
Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti.
Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
Etadānuttariyaṃ, bhante, sattānaṃ cutūpapātañāṇe.
<< Назад ДН 28 Наставление о приверженности Далее >>