Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Pubbenivāsānussatiñāṇadesanā
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Pubbenivāsānussatiñāṇadesanā Палийский оригинал

пали Комментарии
157."Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti pubbenivāsānussatiñāṇe.
Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya - pe - tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati.
Seyyathidaṃ, ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno'ti.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Santi, bhante, devā [sattā (syā.)], yesaṃ na sakkā gaṇanāya vā saṅkhānena vā āyu saṅkhātuṃ.
Api ca, yasmiṃ yasmiṃ attabhāve abhinivuṭṭhapubbo [abhinivutthapubbo (sī. syā. pī.)] hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññīsu yadi vā nevasaññīnāsaññīsu.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Etadānuttariyaṃ, bhante, pubbenivāsānussatiñāṇe.
<< Назад ДН 28 Наставление о приверженности Далее >>