Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Sassatavādadesanā
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Sassatavādadesanā Палийский оригинал

пали Комментарии
156."Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti sassatavādesu.
Tayome, bhante, sassatavādā.
Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya - pe - tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati.
Seyyathidaṃ, ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni, 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno'ti.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
So evamāha – 'atītaṃpāhaṃ addhānaṃ jānāmi – saṃvaṭṭi vā loko vivaṭṭi vāti.
Anāgataṃpāhaṃ addhānaṃ jānāmi – saṃvaṭṭissati vā loko vivaṭṭissati vāti.
Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito.
Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisama'nti.
Ayaṃ paṭhamo sassatavādo.
"Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya - pe - tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati.
Seyyathidaṃ, ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni, 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno'ti.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
So evamāha – 'atītaṃpāhaṃ addhānaṃ jānāmi saṃvaṭṭi vā loko vivaṭṭi vāti.
Anāgataṃpāhaṃ addhānaṃ jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vāti.
Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito.
Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisama'nti.
Ayaṃ dutiyo sassatavādo.
"Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya - pe - tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati.
Seyyathidaṃ, dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni, 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno'ti.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
So evamāha – 'atītaṃpāhaṃ addhānaṃ jānāmi saṃvaṭṭipi loko vivaṭṭipīti; anāgataṃpāhaṃ addhānaṃ jānāmi saṃvaṭṭissatipi loko vivaṭṭissatipīti.
Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito.
Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisama'nti.
Ayaṃ tatiyo sassatavādo, etadānuttariyaṃ, bhante, sassatavādesu.
<< Назад ДН 28 Наставление о приверженности Далее >>