Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Anusāsanavidhādesanā
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Anusāsanavidhādesanā Палийский оригинал

пали Комментарии
154."Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti anusāsanavidhāsu.
Catasso imā bhante anusāsanavidhā – jānāti, bhante, bhagavā aparaṃ puggalaṃ paccattaṃ yonisomanasikārā 'ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo'ti.
Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā – 'ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī bhavissati, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī'ti.
Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā – 'ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā'ti.
Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā – 'ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī'ti.
Etadānuttariyaṃ, bhante, anusāsanavidhāsu.
<< Назад ДН 28 Наставление о приверженности Далее >>