Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Bhassasamācārādidesanā
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Bhassasamācārādidesanā Палийский оригинал

пали Комментарии
153."Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti bhassasamācāre.
Idha, bhante, ekacco na ceva musāvādupasañhitaṃ vācaṃ bhāsati na ca vebhūtiyaṃ na ca pesuṇiyaṃ na ca sārambhajaṃ jayāpekkho; mantā mantā ca vācaṃ bhāsati nidhānavatiṃ kālena.
Etadānuttariyaṃ, bhante, bhassasamācāre.
"Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti purisasīlasamācāre.
Idha, bhante, ekacco sacco cassa saddho ca, na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṃ nijigīsanako [jijigiṃsanako (syā.), nijigiṃsitā (sī. pī.)], indriyesu guttadvāro, bhojane mattaññū, samakārī, jāgariyānuyogamanuyutto, atandito, āraddhavīriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā, na ca kāmesu giddho, sato ca nipako ca.
Etadānuttariyaṃ, bhante, purisasīlasamācāre.
<< Назад ДН 28 Наставление о приверженности Далее >>