Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Paṭipadādesanā
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Paṭipadādesanā Палийский оригинал

пали Комментарии
152."Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti paṭipadāsu.
Catasso imā, bhante, paṭipadā dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññāti.
Tatra, bhante, yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ, bhante, paṭipadā ubhayeneva hīnā akkhāyati dukkhattā ca dandhattā ca.
Tatra, bhante, yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ pana, bhante, paṭipadā dukkhattā hīnā akkhāyati.
Tatra, bhante, yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ pana, bhante, paṭipadā dandhattā hīnā akkhāyati.
Tatra, bhante, yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ pana, bhante, paṭipadā ubhayeneva paṇītā akkhāyati sukhattā ca khippattā ca.
Etadānuttariyaṃ, bhante, paṭipadāsu.
<< Назад ДН 28 Наставление о приверженности Далее >>