Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Dassanasamāpattidesanā
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Dassanasamāpattidesanā Палийский оригинал

пали Комментарии
149."Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti dassanasamāpattīsu.
Catasso imā, bhante, dassanasamāpattiyo.
Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – 'atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā mutta'nti.
Ayaṃ paṭhamā dassanasamāpatti.
"Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya - pe - tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – 'atthi imasmiṃ kāye kesā lomā - pe - lasikā mutta'nti.
Atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati.
Ayaṃ dutiyā dassanasamāpatti.
"Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya - pe - tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – 'atthi imasmiṃ kāye kesā lomā - pe - lasikā mutta'nti.
Atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati.
Purisassa ca viññāṇasotaṃ pajānāti, ubhayato abbocchinnaṃ idha loke patiṭṭhitañca paraloke patiṭṭhitañca.
Ayaṃ tatiyā dassanasamāpatti.
"Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya - pe - tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – 'atthi imasmiṃ kāye kesā lomā - pe - lasikā mutta'nti.
Atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati.
Purisassa ca viññāṇasotaṃ pajānāti, ubhayato abbocchinnaṃ idha loke appatiṭṭhitañca paraloke appatiṭṭhitañca.
Ayaṃ catutthā dassanasamāpatti.
Etadānuttariyaṃ, bhante, dassanasamāpattīsu.
<< Назад ДН 28 Наставление о приверженности Далее >>