Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Ādesanavidhādesanā
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Ādesanavidhādesanā Палийский оригинал

пали Комментарии
148."Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti ādesanavidhāsu.
Catasso imā, bhante, ādesanavidhā.
Idha, bhante, ekacco nimittena ādisati – 'evampi te mano, itthampi te mano, itipi te citta'nti.
So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā.
Ayaṃ paṭhamā ādesanavidhā.
"Puna caparaṃ, bhante, idhekacco na heva kho nimittena ādisati.
Api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati – 'evampi te mano, itthampi te mano, itipi te citta'nti.
So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā.
Ayaṃ dutiyā ādesanavidhā.
"Puna caparaṃ, bhante, idhekacco na heva kho nimittena ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati.
Api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati – 'evampi te mano, itthampi te mano, itipi te citta'nti.
So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā.
Ayaṃ tatiyā ādesanavidhā.
"Puna caparaṃ, bhante, idhekacco na heva kho nimittena ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, nāpi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati.
Api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa [vitakkavicārasamādhisamāpannassa (syā. ka.) a. ni. 3.61 passitabbaṃ] cetasā ceto paricca pajānāti – 'yathā imassa bhoto manosaṅkhārā paṇihitā.
Tathā imassa cittassa anantarā imaṃ nāma vitakkaṃ vitakkessatī'ti.
So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā.
Ayaṃ catutthā ādesanavidhā.
Etadānuttariyaṃ, bhante, ādesanavidhāsu.
<< Назад ДН 28 Наставление о приверженности Далее >>