Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 28 Наставление о приверженности >> Gabbhāvakkantidesanā
<< Назад ДН 28 Наставление о приверженности Далее >>
Отображение колонок




Gabbhāvakkantidesanā Палийский оригинал

пали Комментарии
147."Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti gabbhāvakkantīsu.
Catasso imā, bhante, gabbhāvakkantiyo.
Idha, bhante, ekacco asampajāno mātukucchiṃ okkamati; asampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati.
Ayaṃ paṭhamā gabbhāvakkanti.
"Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; asampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati.
Ayaṃ dutiyā gabbhāvakkanti.
"Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; sampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati.
Ayaṃ tatiyā gabbhāvakkanti.
"Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; sampajāno mātukucchismiṃ ṭhāti; sampajāno mātukucchimhā nikkhamati.
Ayaṃ catutthā gabbhāvakkanti.
Etadānuttariyaṃ, bhante, gabbhāvakkantīsu.
<< Назад ДН 28 Наставление о приверженности Далее >>